केन्द्रेण पीएमजीएसवाई-अन्तर्गतं १४१ कोटिरूप्यकाणां सेतूनाम् अनुमोदनं कृतम्
हिमसंस्कृतवार्ता: – शिमला।
केन्द्रसर्वकारेण प्रधानमन्त्रिग्रामपथयोजनायाः अन्तर्गतं हिमाचलप्रदेशे १४१ कोटिरूप्यकाणां सेतुनिर्माणस्य अनुमोदनं कृतम्। राज्यस्य पञ्चसु मण्डलेषु १४१ कोटिरूप्यकाणां व्ययेन २१ सेतुनिर्माणं भविष्यति। लोकनिर्माणमंत्री विक्रमादित्यसिंहः पीएमजीएसवाई-अन्तर्गतं हिमाचलप्रदेशे १४१ कोटिरूप्यकाणां सेतुनिर्माणस्य अनुमोदनस्य विषये सूचनां स्वस्य सोशल मीडियायां स्पष्टीकृतवान्। लोकनिर्माणमन्त्री विक्रमादित्यसिंहः सामाजिकमाध्यमे लिखितवान् यत् राज्ये आपदि लघुसेतुषु क्षतिं कृत्वा केन्द्रे विशेषानुरोधं कृतवन्तः अद्यत्वे अस्माकं लोकनिर्माणविभागस्य कृते १४० कोटिरूप्यकाणां न्यूनतया अनुमोदनं प्राप्तम् अस्ति।
सः केन्द्रीयग्रामीणविकासमन्त्रिण: शिवराजसिंहचौहानस्य आभारं प्रकटितवान् अस्ति। सः अवदत् यत् वयं राज्यस्य विकासे किमपि अभावं न अनुमन्यते। सूचनानुसारं केन्द्रसर्वकारेण पीएमजीएसवाई-अन्तर्गतं हिमाचलप्रदेशे १४०.९० कोटिरूप्यकाणां सेतुनिर्माणस्य अनुमोदनं कृतम् अस्ति । राज्यस्य हमीरपुरं, काङ्गड़ा, कुल्लू, लाहौल-स्पीति, मण्डी जनपदेषु पीएमजीएसवाई इत्यस्य अन्तर्गतं १४०.९० कोटिरूप्यकाणां व्ययेन २१ सेतुनिर्माणं भविष्यति। अस्मिन् हमीरपुरमण्डले षट् सेतव:, काङ्गड़ामण्डले सप्तसेतव:, कुल्लूमण्डले द्वे सेतू, लाहौलस्पीतौ पञ्च सेतव:, मण्डीमण्डले एकः सेतुः च निर्मिताः भविष्यन्ति।