HPCM: अनाथबाला: वास्तविक-हिमाचलीप्रमाणपत्रस्य अधिकारः प्राप्ता:, मुख्यमंत्रिणा अपरा प्रतिज्ञा पूर्णा
हिमसंस्कृतवार्ता: – शिमला।
मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना अनाथबालानां हिताय अपरं महत्त्वपूर्णं पदम् अङ्गीकृत्य वास्तविकं (बोनाफाइड) हिमाचली प्रमाणपत्रं प्राप्तुं अधिकारः दत्तः। विगत १५ वर्षेभ्यः हिमाचलप्रदेशस्य बालसंरक्षणसंस्थासु निवसताम् अनाथबालानां कृते राज्यसर्वकारेण एषः निर्णयः कृतः। पूर्वं विद्यमानमार्गदर्शिकासु एतादृशस्य कस्यापि प्रावधानस्य अभावात् एते बालकाः कल्याणकारीयोजनाभ्यः, जीविकाया: अवसरेभ्यः च वंचिताः अभवन् ।
मुख्यमन्त्री २०२४ तमस्य वर्षस्य अक्टोबरमासस्य ३० दिनाङ्के शिमलानगरस्य बाल-आश्रम-टुटीकण्डी-इत्यस्य भ्रमणकाले एतां समस्यां अवगत्य शीघ्रमेव उपायुक्तं शिमलां तस्य समीक्षां कृत्वा समाधानं प्रस्तोतुं निर्देशं दत्तवान् प्रतिवेदनस्य सम्यक् समीक्षां कृत्वा राज्यसर्वकारेण अनाथबालानां कृते एतत् प्रमाणपत्रं निर्गन्तुं निर्णयः कृतः येन ते अपि अन्यनागरिकाणां इव राज्यसुविधानां योजनानां च लाभं लब्धुं शक्नुवन्ति।
अनाथबालानां कल्याणं प्रति मुख्यमंत्री सुक्खुः सर्वदा व्यक्तिगतरूपेण संवेदनशीलः एव अस्ति। मुख्यमन्त्रीत्वेन शपथग्रहणं कृत्वा सचिवालयं गमनस्य स्थाने टुटीकण्डीबालश्रमं गतवान्, तत्र बालकैः सह संवादं कृतवान् । तस्य नेतृत्वे हिमाचलप्रदेशः देशस्य प्रथमं राज्यं जातम् यत् सर्वेभ्यः ६,००० अनाथबालेभ्यः ‘राज्यस्य बालकाः’ इति वैधानीकी मान्यतां दत्तवान् । एतत् दृष्ट्वा बालकानां शिक्षा, परिचर्या, आर्थिकस्वावलम्बनं च सुनिश्चित्य ‘मुख्यमन्त्री सुखाश्रययोजना’ कार्यान्विता अस्ति।
अस्याः योजनायाः अन्तर्गतं अनाथबालानां कृते व्यापकवित्तीयसामाजिकसुरक्षाप्रदानं क्रियते, यस्मिन् भारतस्य भ्रमणं, शैक्षणिकभ्रमणं, कोषधनरूपेण प्रतिमासं ४००० रुप्यकाणि, १४ वर्षपर्यन्तं बालकानां कृते १,००० रुप्यकाणां मासिकसहायतां, १५ तः १८ वर्षाणां मध्ये बालकानां तथा एकलमहिलानां कृते प्रतिमासं २५०० रुप्यकाणां सहायता, स्टार्ट-अप एतदर्थं २ लक्षरूप्यकाणां आर्थिकसहायता, आवासार्थं ३ बीघाभूमिः च अन्तर्भवति निर्माणसहायता त्रिलक्षरुप्यकाणि वर्तते।
मुख्यमन्त्री समये समये राज्यस्य बालसंरक्षणसंस्थानां भ्रमणं कृत्वा बालकानां स्थितिं समीक्षयति। अनाथबालानां कृते वास्तविक-(बोनाफाइड) हिमाचली प्रमाणपत्रं निर्गन्तुं एषः निर्णयः तेषां उज्ज्वलभविष्यस्य सुनिश्चित्य अन्यनागरिकाणां समानाधिकाराः अवसराः च प्रदातुं अन्यत् महत्त्वपूर्णं सोपानम् अस्ति।