बलूचिस्तानस्य कच्छीजनपदे सप्तविंशतिः आतङ्कवादिनः मृत्युमुपगताः
पाकिस्तानदेशे, बलूच-लिबरेशन्-आर्मी इत्यस्य आतङ्किभिः बलूचिस्तानस्य कच्छीजनपदे चतुः शततोप्यधिकान् यात्रिणः वहन्तीं रेलयानस्य अपहरणादनन्तरं सुरक्षासैनिकाः पञ्चाशदधिकैक-शततोप्यधिकान् बन्धकान् रक्षितवन्तः। सुरक्षाभियाने साम्प्रतं यावत्, जाफर् एक्स्प्रेस्-रेलयानस्य अपहरणे संलग्ग्राः सप्तविंशतिः आतङ्कवादिनः मृत्युमुपगताः। आतङ्किभिः सह सङ्घर्षस्य अनन्तरं सुरक्षासैनिकाः बन्धकान् रक्षयितुं समर्थाः जाताः। उद्धारकार्याणि प्रचलन्ति, प्रतिवेदनानि सूचयन्ति यत् आत्मघाति-विस्फोटकाः केचन बन्धकान् गृहीतवन्तः।सूचनानुगुणं चत्वारिंशत् बन्धकाः मृत्युमुपगताः।
बलूचिस्तानस्य कच्छीजनपदे सप्तविंशतिः आतङ्कवादिनः मृत्युमुपगताः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment