बाङ्गलादेशः आतङ्कवादस्य समर्थकः न भवेत्, पाकिस्तानस्य समर्थनं कुर्वन्तं समीपस्थं देशं प्रति जयशंकरस्य दृढः सन्देशः
हिमसंस्कृतवार्ताः। शेखहसीनासर्वकारस्य पतनात् आरभ्य पाकिस्तानेन सह बाङ्गलादेशस्य सामीप्यम् प्रसिद्धम् अस्ति । अधुना मोहम्मदयुनुसस्य नेतृत्वे बाङ्गलादेशस्य नूतनः अन्तरिमसर्वकारः भारत-पाकिस्तान-सङ्घर्षस्य कारणेन दीर्घकालं यावत् स्थगितस्य दक्षिण-एशिया-क्षेत्रीय-सहकार-सङ्घस्य (SAARC) पुनरुत्थानाय घातः अस्ति |. बाङ्गलादेशस्य आग्रहेण भारतेन स्पष्टतया उक्तं यत् आतङ्कवादस्य समर्थकः न भवेत्। भारत-बाङ्गलादेशयोः बहुपक्षीयसम्मेलनस्य समये सार्कस्य पुनरुत्थानस्य विषये चर्चा अभवत् । बाङ्गलादेशस्य अन्तरिमसर्वकारस्य विदेशपरामर्शकः मोहम्मद तौहिद हुसैनः भारतीयविदेशमन्त्री एस. जयशङ्करेण सह समागमे सार्कस्य स्थायीसमित्याः सभां आहूय संस्थायाः पुनरुत्थानाय भारतस्य समर्थनं याचितवान् आसीत् । भारतेन बाङ्गलादेशस्य सार्कस्य पुनः प्रासंगिकतायाः प्रस्तावः अङ्गीकृतः, स्पष्टतया च उक्तं यत् आतङ्कवादं सामान्यं न कर्तव्यम् इति। अधुना विदेशमन्त्रालयस्य प्रवक्ता रणधीरजयसवालः अवदत् यत् अस्मिन् सत्रे सार्कस्य विषयः बाङ्गलादेशेन उत्थापितः। सः स्पष्टतया अवदत् यत् सम्पूर्णः दक्षिण एशियादेशः जानाति यत् सार्कं बाधितुं कः देशः, के क्रियाकलापाः च उत्तरदायिनः इति। विदेशमन्त्री (जयशंकर) स्पष्टं कृतवान् यत् बाङ्गलादेशेन आतङ्कवादं सामान्यं न कर्तव्यम्। भारतस्य विदेशमन्त्री बाङ्गलादेशाय स्पष्टं सन्देशं दत्तवान् यत् आतङ्कवादस्य सामान्यीकरणस्य कोऽपि प्रयासः न करणीयः। भारतं वदति यत् क्षेत्रीयसहकार्यस्य शान्तिस्य च कृते आतङ्कवादस्य विरुद्धं कठोरं स्थापनं आवश्यकम्।
बाङ्गलादेशः आतङ्कवादस्य समर्थकः न भवेत्

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment