ईडी इत्यनेन बीबीसी इण्डिया इत्यस्य कृते ३.४४ कोटिरूप्यकाणां दण्डः कृतः
हिमसंस्कृतवार्ताः। विदेशीयविनिमयप्रबन्धनाधिनियमस्य (फेमा) उल्लङ्घनस्य कारणेन प्रवर्तननिदेशालयेन बीबीसी इण्डिया इत्यस्य उपरि ३.४४ कोटिरूप्यकाणां दण्डः कृतः अस्ति। एतेन सह ईडी इत्यनेन बीबीसी इण्डिया इत्यस्य त्रयः निर्देशकाः – गाइल्स् एन्थोनी हन्ट्, इन्दु शेखर सिन्हा, पौल् माइकल चेतयादिभ्यः व्यक्तिगतरूपेण १.१४ कोटिरूप्यकाणां दण्डः अपि कृतः अस्ति एतेषां निदेशकानां कृते कम्पन्याः परिचालनस्य निरीक्षणे तेषां भूमिकायाः कारणात् एषः दण्डः प्रदत्तः अस्ति । ईडी इत्यस्य अनुसारं बीबीसी इण्डिया इत्यनेन फेमा इत्यस्य प्रावधानानाम् अनुपालनं न कृतम् इति ज्ञातस्य अन्वेषणस्य अनन्तरं एषः कठोरकार्याचरणं कृतम्। भवद्भ्यः वदामः यत् पूर्वं २०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य १४ दिनाङ्के आयकरविभागेन (IT) बीबीसी इण्डिया-संस्थायाः कार्यालयेषु सहसान्वेषणं कृतम्। एषा क्रिया दिल्ली-मुम्बई-नगरयोः बीबीसी-कार्यालयेषु अभवत्, त्रिदिनानि यावत् च अभवत् । आयकरविभागेन एतत् सर्वेक्षणम् इति उक्तं आसीत्, तस्य उद्देश्यं करचोर्याः, अन्तर्राष्ट्रीयकरसम्बद्धानां नियमानाम् उल्लङ्घनस्य च अन्वेषणम् इति कथ्यते स्म
ईडी इत्यनेन बीबीसी इण्डिया इत्यस्य कृते ३.४४ कोटिरूप्यकाणां दण्डः कृतः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment