By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP News – केन्द्रं निरन्तरं हिमाचलस्य अवहेलनां करोति, मन्त्रिणः अनेकवारं मिलितवन्तः – राजेशधर्माणी हर्षवर्धनचौहान:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP News – केन्द्रं निरन्तरं हिमाचलस्य अवहेलनां करोति, मन्त्रिणः अनेकवारं मिलितवन्तः – राजेशधर्माणी हर्षवर्धनचौहान:
हिमाचलवार्ता

HP News – केन्द्रं निरन्तरं हिमाचलस्य अवहेलनां करोति, मन्त्रिणः अनेकवारं मिलितवन्तः – राजेशधर्माणी हर्षवर्धनचौहान:

डॉ मनोज शैल
Last updated: 2025/02/19 at 11:00 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP News – केन्द्रं निरन्तरं हिमाचलस्य अवहेलनां करोति, मन्त्रिणः अनेकवारं मिलितवन्तः

हिमसंस्कृतवार्ता:- शिमला।

उद्योगमन्त्री हर्षवर्धनचौहानः प्राविधिकशिक्षामन्त्री राजेशधर्माणी च उक्तवन्तौ यत् केन्द्रसर्वकारः हिमाचलप्रदेशे निरन्तरं भेदभावं कुर्वन् अस्ति। राज्यसर्वकारस्य बहवः मन्त्रिणः केन्द्रसर्वकारस्य मन्त्रिणः बहुवारं मिलित्वा स्वविचारं प्रस्तुवन्ति, परन्तु हिमाचलप्रदेशस्य जनानां आश्वासनानि विहाय किमपि न प्राप्तम्। सः अवदत् यत् राज्यमन्त्रिमण्डलस्य प्रथमे सत्रे राज्यसर्वकारेण राज्यस्य १ लक्षं ३६ सहस्राणां एनपीएस- कर्मचारिणां कृते पुरातनवृत्तियोजना पुनः स्थापिता, यस्य कारणात् भाजपायाः केन्द्रीयनेतृत्वं राज्यनेतारः च दुःखिताः अभवन्, तेषां कर्मचारीविरोधी विचारधारायां हिमाचलप्रदेशे अनेके वित्तीयप्रतिबन्धाः स्थापिताः। पुरातनवृत्तियोजना कार्यान्वितं कृत्वा केन्द्रेण हिमाचलाय दत्ता ऋणसीमायां भृशं न्यूनीकरणं कृतं, येन अस्माकं सर्वकारे ओपीएस- निरस्तीकरणाय प्रभाव: स्थापितं भवति। राज्यस्य प्रायः ९ सहस्रकोटिरूप्यकाणि एनपीएस-अन्तर्गतं केन्द्रे निरुद्धाणि, यत् केन्द्रसर्वकाराद् प्रत्यागन्तुं बहुवारं अनुरोधः कृतः। अस्मिन् विषये राज्यस्य शीर्षनेतृत्वेन अनेकवारं केन्द्रीयनेतृभिः सह मिलित्वा कर्मचारिणां राज्यस्य च हिताय एतां राशिं प्रत्यागन्तुं आग्रहं कृतम्। अस्मिन् विषये अद्यापि केन्द्रात् सकारात्मकप्रतिक्रिया न प्राप्ता। एनपीएस-निक्षेपान् प्रत्यागन्तुं स्थाने केन्द्रसर्वकारः निरन्तरं राज्यं प्रति पत्राणि प्रेषयति यत् कर्मचारिणः पुनः एनपीएस-अथवा यूपीएस- परिधिमध्ये आनेतुं शक्नुवन्ति। उद्योगमन्त्री प्राविधिकशिक्षामन्त्री च उक्तवन्तौ यत् २०२३ तमे वर्षे हिमाचलप्रदेशे अपूर्वप्रकृतिविपद: सम्मुखीकरणम् अभवत्। एतादृश्यां दुर्गत्याम् अपि भारतसर्वकारेण राज्यस्य जनानां कृते आश्रय- पुनर्वास- कार्यं कर्तुं किमपि साहाय्यं न कृतम्। केन्द्रीयदलेन एव आपदा- उत्तर- आवश्यकता- मूल्यांकनं कृतम्, हिमाचले आपद: कारणेन ९,०४२ कोटिरूप्यकाणां हानिः इति अनुमानितम्। परन्तु केन्द्रेण हिमाचलप्रदेशस्य हितस्य एतावत् उपेक्षा कृता यत् वर्षद्वयाधिकं व्यतीतेऽपि अद्यपर्यन्तं राज्याय साहाय्यरूपेण एकं रुप्यकमपि न दत्तम्। अस्मिन् विषये मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः स्वयमेव अनेकवारं केन्द्रीयमन्त्रिभिः सह मिलित्वा हिमाचलप्रदेशस्य अधिकाराणां तत्कालं मुक्तिं कर्तुम् आग्रहं कृतवान्। हर्षवर्धनचौहान:, राजेशधर्माणी च उक्तवन्तौ यत् हिमाचलप्रदेशस्य भौगोलिकस्थानं विचार्य विशेषं स्थानं दातुं दूरं केन्द्रेण हिमाचलस्य अधिकारः अपि अपहृतः। हिमाचलप्रदेशस्य विकासं स्थगयितुं ज्ञात्वैव षड्यन्त्राणि क्रियन्ते, यस्मिन् राज्यभाजपायाः वरिष्ठनेतारः मुख्यभूमिकां निर्वहन्ति। विपक्षस्य नेता जयरामठाकुरः अन्ये च भाजपा-वरिष्ठनेतारः नियमितरूपेण दिल्लीं गच्छन्ति, तत्रत्याः केन्द्रीयनेतृत्वेन सह मिलन्ति, को जानाति यत् तत्र किं भवति यत् हिमाचलसम्बद्धस्य विकासकार्यस्य गतिः मन्दं भवति अथवा धूलं सङ्गृह्णाति।

You Might Also Like

मकर संक्रान्ति: शास्त्रीय-महत्त्वं जीवनोपयोगिता च । एकतां माधुर्यम् जीवनकलां च शिक्षयति मकर-संक्रान्ति: – डॉ मनोज शैल:

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article रेखागुप्ता नवदेहल्याः नूतना मुख्यमन्त्री भविष्यति
Next Article Himachal News: विक्रमादित्यसिंहः रवनीतसिंहबिट्टू इत्यस्य भ्रमणसमये उक्तवान् यत् सम्पूर्णसूचनाः सङ्गृह्य एव वक्तव्यम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?