HP News – केन्द्रं निरन्तरं हिमाचलस्य अवहेलनां करोति, मन्त्रिणः अनेकवारं मिलितवन्तः
हिमसंस्कृतवार्ता:- शिमला।
उद्योगमन्त्री हर्षवर्धनचौहानः प्राविधिकशिक्षामन्त्री राजेशधर्माणी च उक्तवन्तौ यत् केन्द्रसर्वकारः हिमाचलप्रदेशे निरन्तरं भेदभावं कुर्वन् अस्ति। राज्यसर्वकारस्य बहवः मन्त्रिणः केन्द्रसर्वकारस्य मन्त्रिणः बहुवारं मिलित्वा स्वविचारं प्रस्तुवन्ति, परन्तु हिमाचलप्रदेशस्य जनानां आश्वासनानि विहाय किमपि न प्राप्तम्। सः अवदत् यत् राज्यमन्त्रिमण्डलस्य प्रथमे सत्रे राज्यसर्वकारेण राज्यस्य १ लक्षं ३६ सहस्राणां एनपीएस- कर्मचारिणां कृते पुरातनवृत्तियोजना पुनः स्थापिता, यस्य कारणात् भाजपायाः केन्द्रीयनेतृत्वं राज्यनेतारः च दुःखिताः अभवन्, तेषां कर्मचारीविरोधी विचारधारायां हिमाचलप्रदेशे अनेके वित्तीयप्रतिबन्धाः स्थापिताः। पुरातनवृत्तियोजना कार्यान्वितं कृत्वा केन्द्रेण हिमाचलाय दत्ता ऋणसीमायां भृशं न्यूनीकरणं कृतं, येन अस्माकं सर्वकारे ओपीएस- निरस्तीकरणाय प्रभाव: स्थापितं भवति। राज्यस्य प्रायः ९ सहस्रकोटिरूप्यकाणि एनपीएस-अन्तर्गतं केन्द्रे निरुद्धाणि, यत् केन्द्रसर्वकाराद् प्रत्यागन्तुं बहुवारं अनुरोधः कृतः। अस्मिन् विषये राज्यस्य शीर्षनेतृत्वेन अनेकवारं केन्द्रीयनेतृभिः सह मिलित्वा कर्मचारिणां राज्यस्य च हिताय एतां राशिं प्रत्यागन्तुं आग्रहं कृतम्। अस्मिन् विषये अद्यापि केन्द्रात् सकारात्मकप्रतिक्रिया न प्राप्ता। एनपीएस-निक्षेपान् प्रत्यागन्तुं स्थाने केन्द्रसर्वकारः निरन्तरं राज्यं प्रति पत्राणि प्रेषयति यत् कर्मचारिणः पुनः एनपीएस-अथवा यूपीएस- परिधिमध्ये आनेतुं शक्नुवन्ति। उद्योगमन्त्री प्राविधिकशिक्षामन्त्री च उक्तवन्तौ यत् २०२३ तमे वर्षे हिमाचलप्रदेशे अपूर्वप्रकृतिविपद: सम्मुखीकरणम् अभवत्। एतादृश्यां दुर्गत्याम् अपि भारतसर्वकारेण राज्यस्य जनानां कृते आश्रय- पुनर्वास- कार्यं कर्तुं किमपि साहाय्यं न कृतम्। केन्द्रीयदलेन एव आपदा- उत्तर- आवश्यकता- मूल्यांकनं कृतम्, हिमाचले आपद: कारणेन ९,०४२ कोटिरूप्यकाणां हानिः इति अनुमानितम्। परन्तु केन्द्रेण हिमाचलप्रदेशस्य हितस्य एतावत् उपेक्षा कृता यत् वर्षद्वयाधिकं व्यतीतेऽपि अद्यपर्यन्तं राज्याय साहाय्यरूपेण एकं रुप्यकमपि न दत्तम्। अस्मिन् विषये मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः स्वयमेव अनेकवारं केन्द्रीयमन्त्रिभिः सह मिलित्वा हिमाचलप्रदेशस्य अधिकाराणां तत्कालं मुक्तिं कर्तुम् आग्रहं कृतवान्। हर्षवर्धनचौहान:, राजेशधर्माणी च उक्तवन्तौ यत् हिमाचलप्रदेशस्य भौगोलिकस्थानं विचार्य विशेषं स्थानं दातुं दूरं केन्द्रेण हिमाचलस्य अधिकारः अपि अपहृतः। हिमाचलप्रदेशस्य विकासं स्थगयितुं ज्ञात्वैव षड्यन्त्राणि क्रियन्ते, यस्मिन् राज्यभाजपायाः वरिष्ठनेतारः मुख्यभूमिकां निर्वहन्ति। विपक्षस्य नेता जयरामठाकुरः अन्ये च भाजपा-वरिष्ठनेतारः नियमितरूपेण दिल्लीं गच्छन्ति, तत्रत्याः केन्द्रीयनेतृत्वेन सह मिलन्ति, को जानाति यत् तत्र किं भवति यत् हिमाचलसम्बद्धस्य विकासकार्यस्य गतिः मन्दं भवति अथवा धूलं सङ्गृह्णाति।