India-Qatar पञ्चवर्षेषु परस्परव्यापारस्य द्विगुणीकरणस्य, भारते कतरनिवेशकेन्द्रस्य उद्घाटनस्य, भारत-कतरयोः मध्ये मुक्तव्यापारस्य घोषणा
हिमसंस्कृतवार्ताः। भारतं कतरं च मंगलवासरे स्वद्विपक्षीयसम्बन्धं ‘रणनीतिकसहयोगस्य’ स्तरं यावत् उन्नतीकरणं कृत्वा पञ्चवर्षेषु परस्परव्यापारस्य द्विगुणीकरणस्य, भारते कतरनिवेशकेन्द्रस्य उद्घाटनस्य, भारत-कतरयोः मध्ये मुक्तव्यापारस्य घोषणां कृतवन्तौ। भारत-कतरयोः वार्षिकव्यापारः प्रायः १४ अरब-डॉलर्-रूप्यकाणां भवति । आगामिषु पञ्चवर्षेषु तस्य द्विगुणीकरणस्य लक्ष्यं निर्धारयितुं पक्षद्वयं सहमतम् अस्ति । एते निर्णयाः अत्र हैदराबादहाउस् इत्यत्र प्रधानमन्त्री नरेन्द्रमोदी कतरदेशस्य अमीरस्य शेख तमीम बिन् हमद अल थानी इत्यस्य च द्विपक्षीयशिखरसम्मेलने गृहीताः। द्वयोः देशयोः वैश्विकक्षेत्रीयभूराजनीतिकविषयेषु अपि चर्चा अभवत्, यत्र हमास-इजरायलयोः द्वन्द्वः, अफगानिस्तान-देशस्य विषयाः च सन्ति । कतरस्य अमीरस्य राज्ययात्रायाः कालखण्डे द्वे सन्धी, पञ्च ज्ञापनपत्राणि च हस्ताक्षरितानि, यत्र एकः द्विपक्षीयसम्बन्धानां उन्नयनस्य विषये रणनीतिकसहयोगस्तरं प्रति अपरः द्विगुणकरस्य परिहारविषये च सहमतिः अभवत्। सभायाः अनन्तरं विदेशमन्त्रालयस्य सचिवः (वाणिज्यदूतावासः, पारगमनपत्रम्, (वीजा) तथा विदेशभारतीयकार्याणि) अरुणकुमारचटर्जी इत्यनेन पत्रकारसम्मेलने सूचना प्रदत्ता यत् द्वयोः देशयोः सामरिकसहयोगे ऊर्जा, व्यापारः, निवेशः, सुरक्षा च क्षेत्राणि सन्ति। एतदतिरिक्तं द्वयोः देशयोः आधारभूतसंरचना, बन्दरगाहः, जहाजनिर्माणं, खाद्यप्रसस्करणं, नवीकरणीय-ऊर्जा, रोबोटिक्स, कृत्रिमबुद्धिः च इत्यादिषु क्षेत्रेषु सहकार्यं वर्धयितुं सहमतिः अस्ति
दशवर्षेभ्यः परं भारतयात्रायां कतरदेशस्य अमीरः
कतरस्य अमीरः शेख तमीम बिन् हमद अल-थानी अन्तिमवारं २०१५ तमस्य वर्षस्य मार्चमासे भारतम् आगतः । २०२४ तमस्य वर्षस्य फेब्रुवरीमासे यदा प्रधानमन्त्री नरेन्द्रमोदी द्वितीयं कतरयात्राम् अकरोत् तदा सः अमीरं भारतस्य राजकीयभ्रमणं कर्तुं आमन्त्रितवान् आसीत् । कतर-अमीरस्य सह उच्चस्तरीयः प्रतिनिधिमण्डलः अस्ति, यत्र मन्त्रिणः, वरिष्ठाधिकारिणः, व्यापारनेतारः च सन्ति । आगन्तुकानां गणमान्यजनानाम् अन्तर्गतं कतरदेशस्य प्रधानमन्त्री विदेशमन्त्री च अपि सन्ति ।
India-Qatar पञ्चवर्षेषु परस्परव्यापारस्य द्विगुणीकरणस्य, भारत-कतरयोः मध्ये मुक्तव्यापारस्य घोषणा

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment