Sanskrit News: संस्कृतस्य विरोधः भारतस्य एव विरोधः– डॉ. लालसिंहपठानिया
संस्कृतं भारतस्य आत्मा वर्तते। तस्मात् संस्कृतस्य विरोधः भारतस्य एव विरोधः वर्तते इति कथितं डोहगीस्थस्य सनातनधर्म- आदर्श- संस्कृत- महाविद्यालयस्य प्राचार्येण डॉ. लालसिंहपठानियावर्येण। संसदि डीएमकेसांसद- दयानिधिमारनद्वारा प्रदत्तस्य संस्कृतविरोधिवक्तव्यस्य विरोधे हिमसंस्कृतवार्तामाध्यमेन पठानियावर्येण इमे भावाः प्रकटिताः। तस्य मतानुसारं भारतस्य प्रत्येकं भाषायाः प्राणाः वस्तुतः संस्कृतमेव। यद्यपि जनगणनाकाले कोटिशः जनाः प्रत्यक्षतया प्रथमभाषारूपेण संस्कृतं न उल्लिखितवन्तः किन्तु न केवलं भारतीयाः अपि तु विदेशेषु विद्यमानाः प्रवासीभारतीयाः नेपालदेशीयाः इण्डोनेशीयादिदेशानां जनाः अपि दिवसे 25-50% शब्दान् संस्कृतस्य एव तत्सम- तद्भवरूपेण उच्चारणं कुर्वन्ति। अतः अल्पाः जनाः एव संस्कृतभाषाभाषिणः इति दयानिधेः कथनम् असङ्गतमेव। अन्यच्च शतकोट्यधिकहिन्दवस्तु आदिनं पूजाप्रसङ्गे तीर्थदर्शनसन्दर्भे भाषाव्यवहारे च संस्कृतस्यैव अधिकाधिकम् उपयोगं कुर्वन्ति। संस्कृतस्यैव इदं महत्त्वम् अवलोक्य संस्कृतनिबद्धशास्त्राणि अध्येतुं तु नासासदृशवैज्ञानिकसंस्थया अपि अनुसन्धानं कार्यते। पठानियावर्येण सम्मानितस्य जनप्रतिनिधेः मारनमहोदयस्य संस्कृतविरुद्धम् इदं मतं पूर्णतया खण्डयित्वा इदमपि उक्तं यत् जनताद्वारा चिताः प्रतिनिधयः एव यदि परमसम्मानितभाषायाः विषये अनेन प्रकारेण दुर्भावं प्रकटयिष्यन्ति तर्हि निश्चयेन जनता अपि अग्रिमपर्याये एतादृशानां चयनविषये अवधानं करिष्यन्ति इति।