Himachal News : हिमाचलस्य प्रमुखा वार्ता:
SPORTS NEWS: हिमाचलेन ताइक्वाण्डो- क्रीडायां त्रीणि स्वर्णपदकानि प्राप्तानि
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
राष्ट्रियपूम्सेताइक्वाण्डो प्रतियोगितायां हिमाचलेन उत्तमं प्रदर्शनं कृत्वा त्रीणि स्वर्णपदकानि प्राप्तानि। भारतस्य ताइक्वाण्डो महासंघेन २८ तः ३१ जनवरीपर्यन्तं तेलङ्गाना-राज्यस्य हैदराबादे एषा प्रतियोगिता आयोजिता आसीत्। प्रतियोगितायां सर्वेषां राज्यानां वरिष्ठाः पुरुषाः महिलाः च क्रीडकाः भिन्न-भिन्नवर्गेषु स्वस्य सामर्थ्यं प्रदर्शितवन्तः। शिमलापुलिसविभागस्य ताइक्वाण्डोप्रशिक्षकः, हवलदारः च कमलकिशोरः वरिष्ठः अन्त:-५० आयुवर्गे पूमसे व्यक्तिगतवर्गे प्रथमं स्वर्णपदकं प्राप्तवान्। एतत् तस्य चतुर्थं राष्ट्रियपदकम् अस्ति। वरिष्ठपूमसे पूमसाए व्यक्तिगतविशेष- बधिरवर्गे घनश्याम: भारद्वाज: द्वितीयं स्वर्णपदकं प्राप्तवान्। घनश्यामः राज्यस्य डिजिटलप्रौद्योगिकी-शासनविभागे डाटा- प्रविष्टि- सञ्चालकरूपेण कार्यं कुर्वन् अस्ति। तृतीयं स्वर्णपदकं पुरुषाणाम् अन्त:-५० आयुवर्गस्य दले राजपाल:, कमलकिशोरः, घनश्याम: भारद्वाजः च पूमसे वरिष्ठवर्गस्य स्पर्धायां प्राप्तवन्तः। स्वर्णपदकविजेतॄणां शिमलानगरं प्रत्यागत्य रिड्ज- क्रीडाङ्गणे स्वागतं कृतम्। पदकविजेतारः स्वसफलतायाः श्रेय: हिमाचलप्रदेशे ताइक्वाण्डोक्रीडायाः संस्थापकं प्रशिक्षकं च विनोदकुमारं दत्तवन्तः।
HP Cabinet: १३ दिनाङ्के हिमाचलप्रदेश- मन्त्रिमण्डलस्य गोष्ठी, बजटसत्रस्य तिथौ निर्णयः भवितुं शक्नोति
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशमन्त्रिमण्डलस्य गोष्ठी १३ फरवरी दिनाङ्के प्रातः ११ वादने राज्यसचिवालये भविष्यति। बजटसत्रस्य तिथयः निर्धारयितुं सभायां निर्णयः भवितुं शक्यते। बजटसत्रं फरवरीमासस्य अन्तिमसप्ताहे अथवा मार्चमासस्य प्रथमसप्ताहे भवितुं शक्नोति। एतदतिरिक्तं राज्यमन्त्रिमण्डलसभायां न्यूनबालानां विद्यालयानां विलयनविषये निर्णयः अपि गृहीतुं शक्यते। मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: अध्यक्षतायां आयोज्यमानायां गोष्ठ्यां अन्ये बहवः महत्त्वपूर्णाः निर्णयाः अपि स्वीकर्तुं शक्यन्ते।
Himachal News -हिमाचलप्रदेशे कैंसररोगिणां दुःखम्।
हिमसंस्कृतवार्ता:- डॉ. पद्मनाभ:, शिमला।
शिमलायाः आईजीएमसी चिकित्सालयस्य टरशरी कैंसर केयर केन्द्रस्य स्थितिर्दुःखदा अस्ति। अत्र उपचारं प्राप्नुवन्तः रोगिणः अनेकान् कष्टान् सहन्ते। नन्दलालः, यो मण्डी-गोहर प्रदेशस्य निवासी अस्ति, फुफ्फुस:-कैंसररोगेण पीडितः अस्ति। स सप्तमासात् उपचारं प्राप्नोति। शरीरं दुर्बलं जातं, स्वयम् औषधालयं गन्तुं शक्तिः नास्ति। औषधालयं चिकित्सालयतः दूरम् अस्ति, यस्मात् रोगिणः क्लेशं अनुभवन्ति।
कीमोथैरेपी एवं रेडियोथैरेपी कर्तृभ्य: रोगिभ्य: दीर्घकालं चिकित्सालये स्थातुम् आवश्यकम्। किन्तु आश्रय-गृहाणां अभावः अस्ति, येन ते गुरुद्वारेषु अथवा अन्यत्र अतिव्ययं कृत्वा स्थातुम् बाध्याः भवन्ति। किन्नौरप्रदेशीयः खेमराजः कथयति यत् तस्य श्वशुरस्य उपचारः तृतीय मार्चमासपर्यन्तं भविष्यति। सः चिकित्सालये प्रवासं करिष्यति, किन्तु शीतात् संरक्षणाय यथोचितव्यवस्था नास्ति। सुन्दरनगर-निवासिनी निर्मला, या गर्भाशय-कैंसर-रोगिणी अस्ति, कथयति यत् सा आयुष्मान-योजनायाः अन्तर्गतं उपचारं प्राप्नोति, किन्तु औषधीनां क्रयणाय अर्थाभावः अस्ति।
आईजीएमसी चिकित्सालये कर्मचारीणां न्यूनता अस्ति। कीमोथैरेपी-विभागे केवलं षोडश शय्याः सन्ति तथा सप्तदश पीठेषु रोगिणः उपचारं प्राप्नुवन्ति। यदि वार्ड-विस्तारः भवेत्, तर्हि अधिका: सुविधाः उपलब्धाः भविष्यन्ति। चिकित्सालयस्य प्रशासनं वदति यत् यदि कर्मचारिण: नियुक्ता: भवन्ति, तर्हि द्वौ सत्रौ आयोजनीयं, येन अधिका: रोगिणः लाभं प्राप्नुयुः।
रेडियोथैरेपी- विभागाध्यक्षः डॉ. मनीषगुप्ता कथयति यत् अतिरिक्तकर्मचारीणां आवश्यकता प्रशासनाय निवेदिता अस्ति। यदि कर्मचारीणां नियुक्तिः भवेत्, तर्हि उपचारव्यवस्था उत्तमा भविष्यति इति।
HPSEBL Employees : सर्वकारस्य विरुद्धं हमीरपुरतः विरोधं करिष्यन्ति विद्युत्कर्मचारिणः, ७०० पदानाम् उन्मूलनस्य निर्णयस्य निवृत्तेः याचना
हिमसंस्कृतवार्ता:- शिमला।
राज्यविद्युत्मण्डलस्य कर्मचारिण: ११ फरवरी दिनाङ्के हमीरपुरतः काङ्ग्रेससर्वकारस्य विरोधस्य गुञ्जनं ध्वनयिष्यन्ति। बुधवासरे शिमलानगरस्य विद्युत्मण्डलस्य मुख्यालयस्य कुमारहाउसस्य बहिः ७०० पदानाम् उन्मूलनस्य निर्णयस्य निवृत्तेः आग्रहं कृत्वा प्रदर्शनं कृतम्। पुरातनवृत्तियोजनायाः पुनर्स्थापनं न भवति, नवीननियुक्तिः न भवति, अवशिष्टवित्तीयलाभानां भुक्तिः न भवति इति विषये आक्रोशं प्रकटयन् कर्मचारिणां, पेन्शनधारकाणां, अभियंतॄणां च संयुक्तमोर्चा राज्ये सर्वत्र आन्दोलनं तीव्रं कर्तुं सचेतनाम् अयच्छत्। बुधवासरे मध्याह्नभोजनविरामसमये प्रतीकात्मकविरोधं कुर्वन्तौ संयुक्तमोर्चाया: संयोजकः लोकेशठाकुरः सहसंयोजकः हीरालालवर्मा च विद्युत्मण्डलस्य संरचनायां छेदनं न सहते इति अवदताम्। यदि सर्वकारः प्रबन्धनवर्गश्च तर्कीकरणस्य प्रक्रियां न स्थगयति तर्हि सम्पूर्णे राज्ये आन्दोलनं तीव्रं भविष्यति। सः अवदत् यत् संयुक्तमोर्चायाः मुख्या आग्रहः अस्ति यत् विद्युत्मण्डले पुरातनवृत्ति: पुनः स्थापनीया। बोर्डे युक्तिकरणस्य नाम्ना पदानाम् उन्मूलनं स्थगितव्यम्। शीघ्रमेव नूतननियुक्तिः आरब्धा भवेत्। २०१० तमस्य वर्षस्य जूनमासे विद्युत्कर्मचारिभिः अभियन्तृभि: च सह कृतस्य सहमति- कार्यान्वयनकाले विद्युत्मण्डलस्य छेदनं कर्तुं न शक्यते। एतस्य निर्णयस्य उल्लङ्घनं न कर्तव्यम्। बोर्ड पेन्शनभोक्तृणां सेवानिवृत्तिलाभं पेन्शनावशिष्टं च शीघ्रं दातव्यम्। बहिः निर्मितकर्मचारिणां कृते स्थायीनीतिः निर्मातव्या भविष्ये बहिः निर्मितनियुक्तिः स्थगितव्या। उपकेन्द्राणां विद्युत्गृहाणां च संचालनम्, अनुरक्षणं च आउटसोर्सिंग स्थगितव्यम्।
अस्मिन् अवसरे कर्मचारिणां अभियंतॄणां च विभिन्नसंस्थानां प्रतिनिधिनाम् अतिरिक्तं पेन्शनधारकाः ए. एस. गुप्ता, चन्द्रसिंहमण्डलालः, महेशश्रीधरः, कुलदीपखरवाडा च सभां सम्बोधनं कृतवन्तः।
हमीरपुरे 11 फरवरीदिनांके जिलापंचायत:
लोकेश: अवदत् यत् 11 फरवरी दिनांके हमीरपुरे जिलापंचायतस्य आह्वानं कृतमस्ति। अस्मिन् काले विद्युत्मण्डलप्रबन्धनस्य नीतीनां विरुद्धं आक्रमणं भविष्यति, भविष्यस्य रणनीतिः च प्रकाशिता भविष्यति।
Himachal Weather: बहुकालानन्तरं मनालीमॉलमार्गे हिमपातः, अटलकन्दरा, जालोरीदर्रा च अवरुद्धौ, लाहौल-स्पीतौ हिमवृष्टिः
हिमसंस्कृतवार्ता:- मनाली।
कुल्लूमण्डलस्य पर्यटननगर्य्यां मनाल्यां बहुकालानन्तरं हिमपातः दृश्यते, तत्र लाहौल- स्पितिः अपि श्वेतवर्णीयेन हिमपत्रेण आवृता अस्ति। एतादृश्यां परिस्थितौ प्रातःकाले मनाली- मॉलमार्गे हिमपातं दृष्ट्वा पर्यटकाः अपि स्वहोटेलात् बहिः आगत्य हिमे विनोदं कर्तुम् आरब्धवन्तः। एतदतिरिक्तं मनालीतः अटलकन्दरामार्गः अपि वाहनानां गमनाय निरुद्धः अस्ति। अटलकन्दरायाम् अपि सार्धपादाधिकं हिमपातः अभवत्। गतरात्रे: आरभ्य कुल्लुमण्डलस्य निम्नक्षेत्रेषु वर्षा भवति, उपरितनक्षेत्रेषु तु हिमपातः अभवत्।
उपमण्डलं बञ्जार-आनी च सम्बद्धं जालोड़ी-दर्रा अपि हिमपातस्य कारणेन निरुद्ध: अस्ति। एतादृशे सति आनी उपमण्डलस्य जनान् अधुना मण्डीमार्गेण जिलामुख्यालयं प्राप्तव्यं भविष्यति। विगतदिनेषु लाहौल-स्पीतौ हिमपातः अभवत्, परन्तु गतरात्रेः कारणात् अनेकेषु क्षेत्रेषु एकपादाधिकं हिमपातः सञ्चितः अस्ति, अद्यापि हिमपातः निरन्तरं वर्तते। लाहौल-उपत्यकायाः अनेकेषु ग्राम्यक्षेत्रेषु अपि हिमवृष्टिः प्रचलति, यस्मात् कारणात् सम्पूर्णा उपत्यका तीव्रशीतस्य ग्रहणे अस्ति। मनालीविषये वदन् बहुकालानन्तरं मनाली-मॉल-मार्गे परिसरे च हिमपातः अभवत्। हिमपातस्य कारणेन पर्यटकानां संख्या वर्धते, अत्र मन्दः पर्यटनव्यापारः अपि वर्धते।
उपत्यकायां हिमपातेन वाहनानां गतिः प्रभाविता इति लाहौल-स्पीति-एसपी मयंक चौधरी अवदत्। एतादृशे सति बीआरओ मार्गेभ्यः हिमस्य निष्कासनस्य कार्यम् अपि आरभेत तदनन्तरमेव लाहौल-उपत्यकायाः आन्तरिकक्षेत्रेषु वाहनानां गमनम् सम्भवं भविष्यति। अटलकन्दराया: समीपे सार्धपादाधिकं हिमपातः अभवत्, यस्मात् कारणात् एषा कन्दरा तावत्पर्यन्तं वाहनानां गमनाय निरुद्धा अस्ति।