By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP NEWS : हिमाचले प्रचण्डवृष्ट्या जलप्रलयेन च १४४ जनाः मृताः, ६५५ कोटिरूप्यकाणां हानिः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP NEWS : हिमाचले प्रचण्डवृष्ट्या जलप्रलयेन च १४४ जनाः मृताः, ६५५ कोटिरूप्यकाणां हानिः
हिमाचलवार्ता

HP NEWS : हिमाचले प्रचण्डवृष्ट्या जलप्रलयेन च १४४ जनाः मृताः, ६५५ कोटिरूप्यकाणां हानिः

डॉ मनोज शैल
Last updated: 2024/08/06 at 9:26 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP NEWS : हिमाचले प्रचण्डवृष्ट्या जलप्रलयेन च १४४ जनाः मृताः, ६५५ कोटिरूप्यकाणां हानिः

हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:। 

 

हिमाचलप्रदेशे तप्तग्रीष्मकालस्य अनन्तरं मानसूनस्य आगमनं आनन्दस्य, आश्रयस्य च समयः भवति। शीतलवृष्टिः हरितिमां, स्फूर्तिदायकं वातावरणं च आनयति परन्तु कदाचित् प्रकृतेः आशीर्वादः अभिशापरूपेण परिणतुं शक्नोति। गतस्य जुलाई-मासस्य ३१ दिनाङ्के रात्रौ यदा जनाः स्वगृहेषु शान्तिपूर्वकं सुप्तवन्तः तदा अस्मिन् प्रदेशे सहसा प्रचण्डवृष्टिः अभवत् यत् शान्त-मानसून-रात्रौ भवितुम् अर्हति स्म, तत् दुःस्वप्नम् अभवत् यतः पञ्चसु भिन्नस्थानेषु मेघ-विस्फोटाः अभवन् येन विनाशकारी-वृष्टिः अभवत् तत्र जलप्लावनम् अभवत्। अस्मिन् जलप्रलये बहूनि गृहाणि प्रक्षालितानि, परिवाराः विकीर्णाः, ५३ जनाः अदृश्याः च अभवन्। उद्धारदलानि अथकं कार्यं कुर्वन्ति, एतावता केचन् शवा: प्राप्ता:। शेषाणां लुप्तानां परिवाराः अद्यापि आशायां स्थिता:, मलिनावशेषाणां, पाषाणानां च राशीन् अन्विष्यन्ति, चमत्कारं प्रार्थयन्ति किन्तु सा आशा प्रत्येकं क्षणेन क्षीणा भवति। राज्यस्य विभिन्नेषु भागेषु त्रय: प्रमुखाः मेघविस्फोटाः अभवन्- रामपुरस्य समेजे, कुल्लू-अन्तर्गतं निरमण्डे, मण्डी-मण्डलस्य थलटूखोड़स्य राजबने च एतासां घटनानां आकस्मिकस्य अप्रत्याशितस्य च कारणात् कुलम् ५३ जनाः लुप्ता अभवन्। अस्य प्रतिक्रियारूपेण बृहत्प्रमाणेन अन्वेषणकार्यक्रमः क्रियते। कुल्लू- जनपदस्य बागीपुले एसडीआरएफ- गृहरक्षक- पुलिस- राजस्वविभागस्य ३८ सदस्यानां समर्पितानि दलानि अहर्निशं कार्यं कुर्वन्त: सन्ति।  समेजे एनडीआरएफ, पुलिस, सेना, गृहरक्षकाः, राजस्वविभागस्य च ३०१ सदस्यानां विशालं दलम् अन्वेषणप्रयासेषु सम्मिलितः अस्ति। मण्डीमण्डले विभिन्नविभागेभ्यः ७० सदस्यानां दलं स्थले एव अस्ति, लुप्तजनानाम् अन्वेषणार्थं च यथाशक्ति प्रयत्नः क्रियते। झाकड़ीतः कोलजलबन्धपर्यन्तं सतलुजनद्याः तटे स्थानीयनिवासिभि: सह शताधिकाः जनाः अन्वेषणे भागं गृह्णन्ति। अस्याः दुःखदघटनायाः मध्ये हिमाचलप्रदेशस्य जनानां सरलता, भावना च प्रकाशते। अस्मिन् कठिने काले ते स्वप्रियजनानाम् अन्वेषणाय, परस्परं समर्थनाय च एकीकृताः सन्ति। यथा यथा अन्वेषणं प्रचलति तथा तथा परिस्थितेः वास्तविकता उद्भवति अपि समुदायः आशावान् एव तिष्ठति।

You Might Also Like

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

व्यवस्थापरिवर्तनेन राज्ये “नीलक्रान्तिः” इत्यस्य आरम्भं भवति, युन: स्वग्रामेषु जीविका: लप्स्यन्ते

एम्स् बिलासपुरे हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्या सटीकं, सुरक्षितं च सुलभं चिकित्सोपचारं भविष्यति

PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Weather: जोबरङ्गग्रामस्य फाण्डीनालिकायां जलप्रलयः, अनेकेषु भागेषु पञ्चदिनानि यावत् प्रचण्डवृष्टेः पीत- नारङ्गवर्णीया सचेतना
Next Article HPCM : कर्करोगचिकित्सासुविधानां सुदृढीकरणाय ३०० कोटिरूप्यकाणां अनुमोदनम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?