By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Lok Sabha Election 2024 : भाजपया हिमाचले तारक-प्रचारकाणां सूची प्रकाशिता, मोदी-शाह सहित एतानि बृहन्नामानि समाविष्टाणि
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > Lok Sabha Election 2024 : भाजपया हिमाचले तारक-प्रचारकाणां सूची प्रकाशिता, मोदी-शाह सहित एतानि बृहन्नामानि समाविष्टाणि
राजनैतिकवार्ताहिमाचलवार्ता

Lok Sabha Election 2024 : भाजपया हिमाचले तारक-प्रचारकाणां सूची प्रकाशिता, मोदी-शाह सहित एतानि बृहन्नामानि समाविष्टाणि

डॉ मनोज शैल
Last updated: 2024/05/15 at 10:25 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Lok Sabha Election 2024 : भाजपया हिमाचले तारक-प्रचारकाणां सूची प्रकाशिता, मोदी-शाह सहित एतानि बृहन्नामानि समाविष्टाणि

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

हिमाचलप्रदेशे लोकसभानिर्वाचनाय भाजपाप्रत्याशीनां प्रचारार्थं तारकप्रचारकाणां सूची प्रकाशिता अस्ति। अस्यां सूचौ प्रधानमंत्री मोदी, जेपी नड्डा सहितं बृहत् भाजपानेतॄणां नामानि समाविष्टाणि सन्ति।

एतेषां  नामानि समाविष्टानि

सूच्यां प्रधानमंत्री नरेन्द्रमोदी, भाजपादलस्य राष्ट्रीयाध्यक्ष जगतप्रकाशनड्डा, केन्द्रीयमंत्री राजनाथसिंह:, अमितशाह:, नितिन: गडकरी, पीयूषगोयल:, स्मृतिईरानी, ज्योतिरादित्य: सिंधिया, हरदीपसिंह: पुरी, अनुरागठाकुर:, उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ:, असमस्य मुख्यमंत्री हेमन्तबाश्वा सरमा, मध्यप्रदेशस्य मुख्यमन्त्री डॉ. 

मोहनयादवस्य च नामानि समाविष्टाणि सन्ति। 

तत्सङ्गमे उत्तराखण्डस्य पुष्करधामी, हरियाणाया: मुख्यमन्त्री नायबसिंह: सैनी, राजस्थानस्य मुख्यमन्त्री भजनलालशर्मा, पूर्वमुख्यमन्त्री शिवराजसिंहचौहान,मनोहरलालखट्टर:,केन्द्रीयनेता सौदानसिंहः, दुष्यन्तकुमारगौतमः इत्येतेषां नामानि अपि सन्ति।  पूर्वमुख्यमंत्री प्रेमकुमारधूमल:, मंजिंदरसिंहसिरसा,

शान्ताकुमार:, अविनाशराय: खन्ना, पूर्वमुख्यमंत्री जयरामठाकुर:, श्रीकांत: शर्मा, डॉ. राजीवबिन्दल:, मनोजतिवारी, तेजस्वीसूर्य:, राज्यसभा सांसद इन्दु गोस्वामी, प्रोफेसर सिकंदरकुमार:, हर्षमहाजन:, सिद्धार्थन:  इत्येतेषां नामानि अपि  तारक-अभियानकारत्वेन चयनितानि सन्ति ।

तत्रैव पवनकाजल:, प्रत्याशी सुरेशकश्यप:, कंगनारनौत, डॉ., राजीवभारदज: वंदना योगी, बिहारीलालशर्मा, त्रिलोककपूर: इत्येतेषां नामान्यपि सूच्यां सन्ति।

इयं सूची केन्द्रीयनिर्वाचन-आयोगाय दलेन विमोचिता अस्ति। अधुना यदि भाजपा अस्यां सूचौ समाविष्टान् नेतॄन् हिमाचले प्रचारार्थं आनयति तर्हि तेषां यात्राव्ययः दलस्य प्रत्याशीनां व्ययेन न योजितम् भविष्यति।

२० दिनांकतः परं सभायाः संख्या वर्धते

२० दिनाङ्कतः परं हिमाचले नेतॄणां सभायाः संख्या वर्धते। सम्प्रति देशस्य अन्येषु राज्येषु निर्वाचनस्य गतिः प्राप्ता अस्ति । २५ दिनाङ्के मतदानस्य षष्ठचरणस्य अनन्तरं हिमाचले २५ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं बहूनां निर्वाचनसभाः अपेक्षिताः सन्ति। परन्तु केवलं एकं वा द्वौ वा दिवसौ बृहत्नेतॄणां सभाः करणीयाः इति प्रस्तावः अस्ति ।

एनसीपी-द्वारापि २० तारक- अभियानकानां सूची प्रकाशिता

एनसीपी इत्यनेन तारक-अभियानकानां सूची अपि प्रकाशिता अस्ति । अस्मिन् अजीतपवारः, प्रफुल्लपटेलः, सुनीलबृजमोहनः, पार्थपवारः इत्यादयः २० नेतारः सन्ति । अस्मिन् हिमाचलतः मदनलोहिया, जनकराज, बेनी चन्द, स्वरूपचन्द, ओ.पी.शर्मा, सचिन राणा इत्येतेषां च नामानि अन्तर्भवन्ति ।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: bjp, BJP Himachal, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himsanskritnews, HP Election, Lok Sabha Election, भाजपा, लोकसभा चुनाव 2024, स्टार प्रचारक, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल भाजपा
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article HP Election 2024 : हिमाचले चतुर्षु लोकसभासनेषु षट् विधानसभासनेषु च आहत्य ८४ प्रत्याशिन: निर्वाचनप्राङ्गणे सन्ति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?