By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: ग्रेट खली इत्यस्य भूमिविवादे हिमाचलप्रदेशसर्वकारेण कृता कार्यविधि:, तहसीलदारस्य अधिकार: हृत:, एसडीएम करिष्यति अन्वेषणम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > ग्रेट खली इत्यस्य भूमिविवादे हिमाचलप्रदेशसर्वकारेण कृता कार्यविधि:, तहसीलदारस्य अधिकार: हृत:, एसडीएम करिष्यति अन्वेषणम्
हिमाचलवार्ता

ग्रेट खली इत्यस्य भूमिविवादे हिमाचलप्रदेशसर्वकारेण कृता कार्यविधि:, तहसीलदारस्य अधिकार: हृत:, एसडीएम करिष्यति अन्वेषणम्

डॉ मनोज शैल
Last updated: 2025/12/08 at 8:40 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

ग्रेट खली इत्यस्य भूमिविवादे हिमाचलप्रदेशसर्वकारेण कृता कार्यविधि:, तहसीलदारस्य अधिकार: हृत:, एसडीएम करिष्यति अन्वेषणम्

हिमसंस्कृतवार्ता:- नाहनम्।

हिमाचलप्रदेशसर्वकारस्य मुख्यसचिवेन सिरमौरजनपदस्य पांवटासाहबमण्डलस्य तहसीलदारस्य उपपंजीयकपदस्य अधिकाराः अपहृताः, यावत् अग्रे आदेशः न भवति। अन्ताराष्ट्रीयमल्लस्य द ग्रेट खली इत्यस्य महिलानां च आरोपानाम् अनन्तरं सर्वकारेण, जिलाप्रशासनेन च एतत् कार्यं कृतम् ।

सिरमौरस्य उपायुक्ता प्रियङ्का वर्मा मुख्यसचिवस्य निर्देशस्य अनुसरणं कृत्वा अस्य विषयस्य अन्वेषणस्य आदेशं दत्तवती अस्ति। पांवटासाहब एसडीएम गुंजीतसिंह: चीमा द्वारा सप्ताहद्वये प्रतिवेदनं प्रस्तोतव्यं भविष्यति।

अन्वेषणकालपर्यन्तं तहसीलदारस्य ऋषभशर्मा इत्यस्य उपनिबन्धकत्वेन अधिकाराः अपि निरस्ताः अभवन्। अन्वेषणकालस्य कालखण्डे तहसीलदारस्य जीपीए, रजिस्ट्री, उपहारपत्रादिकं किमपि कार्यं कर्तुं निषिद्धं भविष्यति, यदा तु सहायकसंग्रहकर्तृत्वेन कार्यकारीदण्डाधिकारीत्वेन च तस्य अधिकाराः अक्षुण्णाः एव भविष्यन्ति।

 

खली पत्रकारसम्मेलने प्रश्नान् उत्थापितवान्

शुक्रवासरे अपराह्ने अन्तर्जालमाध्यमेषु उत्तेजना आसीत् यदा नाहननगरे पत्रकारसम्मेलने द ग्रेटखली इत्यनेन पांवटासाहिबतहसीलदारस्य कार्यशैल्याः विषये गम्भीराः प्रश्नाः उत्थापिताः। खली प्रत्यक्षतया तहसीलदार ऋषभशर्मा इत्यादीन् राजस्वाधिकारिणः लक्ष्यं कृतवान्। खली अपि अवदत् यत् यदि सः भ्रष्टः अस्ति तर्हि परितः सर्वे भूस्वामिनः कथं भ्रष्टाः भवेयुः इति। समागमे सूरजपुरग्रामस्य तिस्र: महिलाः अपि खली इत्यनेन सह उपस्थिताः आसन्, ताभि: अपि भूमि अभिलेखेषु अनियमिततायाः आरोपः कृतः।

 

तहसीलदारः अपि स्वपक्षं प्रस्तुतवान्

खली इत्यस्य पत्रकारसम्मेलनस्य अनन्तरं तहसीलदार: ऋषभशर्मा अपि तस्मिन् सायंकाले पांवटासाहबनगरे पत्रकारसम्मेलने स्वपक्षं प्रस्तुतवान्। तहसीलदारः खली इत्यस्य आरोपाः सर्वथा निराधाराः इति उक्तवान्, परिचयेन विषयस्य सत्यतां प्रकाशयितुं शक्यते इति च अवदत्।

 

सप्ताहद्वये प्रतिवेदनं दास्यति एसडीएम- उपायुक्त:

 

इदानीम् उपायुक्त सिरमौर: प्रियङ्का वर्मा इत्यनेन उक्तं यत् एसडीएम पांवटासाहबाय अन्वेषणस्य आदेशः दत्तः अस्ति, सप्ताहद्वये च प्रतिवेदनं याचितम् अस्ति। अन्वेषणकाले तहसीलदारस्य उपपञ्जीकरणाधिकाराः निलम्बिताः एव तिष्ठन्ति, केवलं नायबतहसीलदारः एव एतान् अधिकारान् प्रयोक्ष्यति।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: great khali, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, Paonta Sahib, sirmour News, अन्तर्राष्ट्रीय समाचार, ग्रेट खली, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Vande Mataram – वन्देमातरं राष्ट्रस्य आत्मा; लोकसभायां प्रधानमन्त्रिणः सम्बोधनेन नूतनचेतना जागृता- जयरामठाकुरः 
Next Article Nasha Mukat Himachal – बञ्जारे २ किलो ५०५ ग्राम-चरसद्रव्यं गृहीतम्, एकः गृहीतः, अन्यः पलायितः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?