Indian Women Cricket Team – प्रधानमंत्रिण: मोदिन: एकाकिन्यै मात्रे नमनम्, रेणुका ठाकुर अपि भावुकाभवत्

हिमसंस्कृतवार्ता:- नवदेहली।
२०२५ तमस्य वर्षस्य विश्वचषकं जित्वा इतिहासं रचयन्त्याः भारतीयमहिलादलस्य क्रीडिका: बुधवासरे प्रधानमन्त्रिणा नरेन्द्रमोदिना सह दिल्लीनिवासस्थाने मिलिता:। प्रधानमन्त्री दलस्य प्रभावशालिनः विजयस्य अभिनन्दनं कृत्वा तेषां प्रदर्शनस्य प्रशंसाम् अकरोत्। समागमे क्रीडिकाः प्रधानमंत्रिणा समक्षम् अनेकनि स्मरणीयक्षणानि प्रत्यक्षीकृतवत्य:। समागमस्य समये भारतस्य तीव्रकन्दूकक्रीडिका हिमाचलप्रदेशस्य पुत्र्याः रेणुकासिंहठाकुर इत्यस्या: च एकं चलचित्रं प्रदर्शितम्, यस्मिन् सा अवदत् यत्, “अहं वासगृहे मनोदशां सामान्यां कर्तुम् इच्छामि स्म, अतः अहं चिन्तितवती यत् अहं किं करोमि?’ मया मयूर: चित्रित: यतः सः सकारात्मकतायाः प्रतीकः अस्ति।” चलचित्रं दृष्ट्वा प्रधानमन्त्रिणा उक्तं यत्, “अत्र आगत्य भवती अवश्यमेव मयूरान् दृष्टवती” इति। रेणुका अवदत्, “आम्, अहं दृष्टवती, अहं केवलं मयूरनिर्माणं जानामि, अतः मया तदेव निर्मितम्” इति। जेमिमा रॉड्रिग्स अवदत् यत्, “तदनन्तरं रेणुका चटकं निर्माति स्म, परन्तु वयं न स्वीकृतवन्तः” इति। पश्चात् प्रधानमन्त्री रेणुकाम् अवदत्, “एतावत् कठिनजीवनेऽपि भवत्या: प्रगतेः अपारं योगदानं भवत्या: मातुः कृते अहं विशेषतया नमस्कारं कर्तुम् इच्छामि। एकमातृपितृत्वेन अपि सा भवत्या: जीवनस्य निर्माणार्थं एतावत् कार्यं कृतवती। स्वपुत्र्याः कृते एतावत् परिश्रमं कुर्वन् माता स्वयमेव महती उपलब्धिः अस्ति। कृपया तस्याः कृते मम अभिनन्दनानि प्रसारयन्तु।
रेणुकाठाकुर इत्यस्या: क्रिकेट-क्रीडायाः यात्रा संघर्षपूर्णा

द्विवर्षे पितरं त्यक्त्वा अन्ताराष्ट्रीयक्रीडिकाया: रेणुकाठाकुराया: क्रिकेट-क्रीडायाः यात्रा कठिना आसीत्। पितुः मृत्योः अनन्तरं तस्याः माता सुनीता बालानाम् पालनार्थं जलशक्तिविभागे चतुर्थवर्गस्य कर्मचारीरूपेण कतिपयवर्षपर्यन्तं कार्यं कृतवती। तस्याः पितृव्यस्य भूपिन्दरठाकुरस्य उपक्रमेण रेणुकाया: जीवनस्य परिवर्तनं जातम्। रेणुकाठाकुर ग्रामीणविद्यालये अध्ययनं कृतवती। एकदा सायंकाले रेणुका बालकैः सह लघुक्षेत्रे वस्त्रकन्दुकं, काष्ठपटलेन, यष्टिनिर्मितविकेटं च क्रीडति स्म। तस्मिन् समये पितृव्य: भूपिन्दरठाकुर: महाविद्यालये प्राध्यापकः आसीत्। सा बालिका तस्य पितृव्यस्य भ्रातु: पुत्री इति अपि स: न जानाति स्म।
पितृव्य: बालकेभ्य: काष्ठपटलं गृहीत्वा रेणुकां कन्दुकक्षेपणाय अकथयत्
सः बालकेभ्य: काष्ठपटलम् आदाय रेणुकां कन्दुकक्षेपणं कर्तुं पृष्टवान्। रेणुकाया: कन्दूकक्षेपणं दृष्ट्वा सः पृष्टवान् यत् सा कस्या: कन्या अस्ति। ततः सः ज्ञातवान् यत् सा तस्य पितृव्यपुत्रस्य स्वर्गीयस्य केहरसिंहठाकुरस्य पुत्री अस्ति। तस्मात् दिवसात् आरभ्य रेणुकां धर्मशाला क्रिकेट् अकादमीं प्रति प्रेषयितुं उपक्रमं प्रारभत। १३ वर्षे रेणुकाया: धर्मशालाक्रिकेट् अकादम्यां चयनं जातम्। तस्याः पिता केहरसिंहः अपि क्रिकेट-उत्साही आसीत्, पूर्वक्रिकेट-क्रीडकस्य विनोद कांबली इत्यस्य च बृहत् प्रशंसकः आसीत्। तस्य स्वप्नः आसीत् यत् स्वस्य बालकः अपि क्रिकेट-क्रीडायाम् उत्कृष्टः भविष्यति। २०१९ तमे वर्षे रेणुकया धर्मशाला- अकादमी-प्रशिक्षकात् क्रिकेट-क्रीडायाः सूक्ष्मतां ज्ञातुम् आरब्धा। तत्र पश्चात्तापः नासीत्। पारसापञ्चायतस्य प्रधान: गणेशदत्तशर्मा कथयति यत् रेणुका देशे सर्वत्र पारसाग्रामस्य गौरवम् आनयत्। अस्याः कन्यायाः विषये रोहरुजनाः गर्विताः सन्ति।
२०२१ तमे वर्षे भारतीयदले स्थानं प्राप्नोत्
सा टीम इण्डिया, इण्डिया महिला ग्रीन, इण्डिया महिला बोर्ड अध्यक्ष, इण्डिया बी महिला इत्येतेषां प्रतिनिधित्वं कृतवती अस्ति। सा २०१९ तमे वर्षे बीसीसीआई-महिला-एकदिवसीय-प्रतियोगितायां सर्वाधिक-स्तोभग्राहिका अभवत्। अस्यां स्पर्धायां तस्याः प्रभावशालिनः कन्दुक-प्रदर्शने सा २३ स्तोभग्रहणं कृतवती तदनन्तरं रेणुका टीम इण्डिया-क्लबस्य कृते क्रीडितुम् अवसरं प्राप्तवती। २०२१ तमस्य वर्षस्य अक्तूबरमासस्य ७ दिनाङ्के एव रेणुका भारतीयदलस्य कृते क्रीडितुम् अवसरं अर्जितवती। रेणुका राष्ट्रमण्डलक्रीडायां स्मरणीयं प्रदर्शनं कृतवती, पञ्चसु मेलनेषु ११ स्तोभा- आदयः। अद्यैव ICC इत्यनेन तस्याः एकदिवसीय- विंशति- विंशति- वर्षस्य दलयोः समावेशः कृतः। रेणुका २०२२ तमस्य वर्षस्य उदयमानस्य वर्षस्य क्रीडकपुरस्कारेण अपि पुरस्कृता अभवत्। प्रथमायां महिला- आईपीएल- क्रीडायां रॉयल- चैलेन्जर्स- बेङ्गलूरु-संस्थायाः ₹१.४० कोटिरूप्यकाणां कृते हस्ताक्षरं कृतम्।

