Mandi News – मन्त्रिण: जगतसिंहनेगीवर्यस्य विरुद्धं विरोधकर्तॄणां ६६ जनानां विरुद्धं प्राथमिकीपञ्जीकृता
गृहे दलस्यकार्यालयं चालयन्त: काङ्ग्रेसकार्यकर्ता अपि प्राथमिकौ नामित:
हिमसंस्कृतवार्ता: – मण्डी।
राजस्वमन्त्री जगतसिंहनेगी इत्यस्य सिराजयात्रायां शुक्रवासरे थुनागे कृष्णध्वजप्रदर्शनं, उपाहनक्षेपणं, कारयानं रोधयितुं च प्रयत्नः कृतः इति ६६ जनानां विरुद्धं पुलिसेन प्रकरणं पञ्जीकृतम्। एतस्याः घटनायाः अनन्तरं काङ्ग्रेसनेता जगदीशरेड्डी इत्यनेन अस्थायीपुलिसचौकी थुनाग इत्यत्र उपालम्भ: कृत: अस्ति।
भाजपायाः अतिरिक्तं एफआईआर-पत्रे समर्पितानां काङ्ग्रेस-कार्यकर्तॄणां नामानि अपि अन्तर्भवन्ति । अत्यन्तं आश्चर्यजनकं नाम बुखलवारग्रामस्य भीमसिंहठाकुरस्य अस्ति, यः २०१७, २०२२ तमे वर्षे, सद्यः एव समाप्तस्य लोकसभानिर्वाचने च स्वस्य निजगृहे काङ्ग्रेसकार्यालयं स्थापितवान् आसीत्।
मम नाम प्राथमिकप्रकरणे (FIR) स्थापनं मूर्खता अस्ति : भीमसिंहः
सः कथयति यत् सः जन्मतः एव वीरभद्रसिंहस्य विचारधारायां प्रभावितः सन् निःस्वार्थतया दलस्य सेवां कुर्वन् अस्ति। सः अवदत् यत् अहं तस्मिन् समये आपणे एव आसम्। अहं सायं चतुर्वादने विश्रामगृहं गतः। मम नाम प्राथमिकप्रकरणे स्थापनं मूर्खता अस्ति।
त्रिषु प्राथमिकीपञ्जीकरणेषु ६६ जनानां नामकरणं कृतम्
पुलिसस्य अनुसारं शुक्रवासरे त्रीणि प्राथमिकीपत्राणि पञ्जीकृतानि। प्रथमं सप्त-अष्टमहिलानां विरुद्धं मन्त्रिण: कारयानं स्थगयितुं, द्वितीयं ५७ जनानां विरुद्धं, तृतीयं च एकस्य पुरुषस्य विरुद्धं कारस्य उपरि शिलाः, कृष्णध्वजाः, उपाहनहा: च क्षिप्ताः इति आरोपः कृतः।
सप्तस्त्रीणाम् उपालम्भ:, द्वन्द्वे आभूषणानि नष्टानि
तस्मिन् एव काले मन्त्रिणः समूहे प्रशासनस्य आन्दोलनकारिणां च मध्ये द्वन्द्वस्य विषये सप्त महिलाः पृथक्- पृथक् उपालम्भान् कृतवत्य:। उत्तमसिंहस्य पत्नी गीतादेवी इत्यस्याः सुवर्णकुण्डलम् अपि द्वन्द्वस्य समये नष्टम् इति उक्तम्।
उद्यानमहाविद्यालयं यथा वर्तते तथा स्थापयितुं आग्रहः
अस्मिन् भ्रमणकाले थुनागव्यापरमण्डलस्य अष्टपञ्चायतानां च प्रतिनिधिभिः मन्त्रिणं प्रति ज्ञापनपत्रं प्रस्तुतम्, उद्यान-वानिकी-महाविद्यालयं थुनागे स्थितं यथा वर्तते तथा स्थापयितुं आग्रहः कृतः। थुनागपञ्चायतप्रधानधनेश्वरसिंहः अवदत् यत् सः स्वयमेव ५० बालकानां कृते निःशुल्कं आश्रयं दातुं सज्जः अस्ति, तथैव पूर्वजिलापरिषदः सदस्यः पीताम्बर ठाकुरः अपि ५० बालकानां कृते एतादृशी प्रतिबद्धतां प्रकटितवान्।