गुरुपूर्णिमाविशेषः
तस्मै श्री गुरवे नमः
सदाशिवसमारम्भां, शंकराचार्य मध्यमाम्।
अस्मदाचार्यपर्यन्तां, वन्दे गुरु परम्पराम्॥
ध्यानमूलं गुरोर्मूर्तिः, पूजामूलं गुरोर्पदम्।
मन्त्रमूलं गुरोर्वाक्यं, मोक्षमूलं गुरो: कृपाः॥
गुरुर्ब्रह्मा गुरुर्विष्णुः, गुरुर्देवो महेश्वरः।
गुरुर्साक्षात् परब्रह्म, तस्मै श्री गुरवे नमः॥
अखण्डमण्डलाकारं, व्याप्तं येन चराचरम्।
तत्पदं दर्शितं येन, तस्मै श्री गुरवे नमः॥
अज्ञानतिमिरान्धस्य, ज्ञानाञ्जन शलाकया।
चक्षुरून्मीलितं येन, तस्मै श्री गुरवे नमः॥
सर्वश्रुति शिरोरत्न, समुद्भाषित मूर्त्तये।
वेदान्ताम्बुज सूर्याय, तस्मै श्री गुरवे नमः॥
स्थावरं जङ्गमं व्याप्तं, येन कृत्स्नं चराचरम्।
तत्पदं दर्शितं येन, तस्मै श्री गुरवे नमः॥
चिद्रूपेण परिव्याप्तं, त्रैलोक्यं सचराचरम्।
तत्पदं दर्शितं येन, तस्मै श्री गुरवे नमः॥
चैतन्यः शाश्वतश्शान्तो, व्योमातीतो निरञ्जनः।
विन्दुनादकलातीतः, तस्मै श्री गुरवे नमः॥
ज्ञानशक्तिसमारूढ:, तत्त्वमालाविभूषितः।
भुक्तिमुक्तिप्रदाता च, तस्मै श्री गुरवे नमः॥
अनेकजन्म सम्प्राप्त, कर्म-बन्ध-विदाहिने।
आत्मज्ञानाग्निदानेन, तस्मै श्री गुरवे नमः॥
शोषणं भवसिन्धोश्च, प्रापणं सारसम्पदः।
यस्य पादोदकं सम्यक्, तस्मै श्री गुरवे नमः॥
न गुरोरधिकं तत्त्वं, न गुरोरधिकं तपः।
तत्त्वज्ञानात्परं नास्ति, तस्मै श्री गुरवे नमः॥
मन्नाथः श्री जगन्नाथो, मद्गुरुः श्री जगद्गुरुः।
मदात्मा सर्वभूतात्मा, तस्मै श्री गुरवे नम:॥
गुरुरादिरनादिश्च, गुरुः परं दैवतम्।
गुरोः परतरं नास्ति, तस्मै श्री गुरवे नमः।।
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं,
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं,
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि॥ॐ॥
डॉ. सन्तोष कुमार काण्डपालः
मानिला, अल्मोड़ा, उत्तराखण्डः