Himachal Pride : भारतमण्डपे ज्योतिषक्षेत्रे योगदानाय पिता पुत्रीं च सम्मानं प्राप्तवन्तौ
हिमसंस्कृतवार्ता: – नवदेहली।
ज्योतिषी डॉ. प्रेमकुमारशर्मा तस्य पुत्री ज्योतिषी मनीषा कौशिकं च ज्योतिषक्षेत्रे उत्कृष्ट-योगदानाय, तेषां विलक्षणकार्याय च एशियावन संस्थया नवदेहलीस्थस्य भारतमण्डपे आयोजिते भव्यसमारोहे सम्मानितौ। त्रिवारं लिम्काबुक आफ् रिकार्ड्स् धारकः हिन्दुस्तान टाइम्स् इत्यस्य निवासी ज्योतिषी च डॉ प्रेमकुमारशर्मा एशियायाः सर्वाधिकनेता २०२४-२५ इति उपाधिना सम्मानितः। तस्य पुत्री मनीषा कौशिक सामाजिकमाध्यमेषु प्रभावं विद्यमानं सुप्रसिद्धा ज्योतिषी, स्तम्भलेखिका, संख्याशास्त्री च भारतस्य महान् नेतारः २०२४-२५ इति पुरस्कारेण पुरस्कृता। पुरस्कारसमारोहः एशियावनम् विभिन्नक्षेत्रेषु नेतृत्वस्य, नवीनतायाः, सामाजिकप्रभावस्य च प्रेरणादायकव्यक्तित्वेभ्यः समर्पितः आसीत्। अस्मिन् अवसरे तस्य सद्यः प्रकाशितस्य पुस्तकस्य Rahu & Ketu: Predictive Astrology इत्यस्य अपि विशेषप्रशंसा अभवत्। प्रभात प्रकाशनेन २०२४ तमे वर्षे प्रकाशितस्य अस्य ग्रन्थस्य उद्देश्यं राहु-केतु-विषये मिथकानि स्वच्छं कृत्वा तेषां यथार्थं ज्योतिषीयं महत्त्वं सरलतया वैज्ञानिकतया च प्रस्तुतं कर्तुं वर्तते। एतत् पुस्तकं तस्य वर्षाणां अनुभवस्य, विषयस्य गहनबोधस्य च परिणामः अस्ति, यत् छात्राणां, ज्योतिष-उत्साहिनां, सामान्यपाठकानां च कृते अत्यन्तं उपयोगी सिद्धं भवति समारोहे तस्य उपस्थित्या अपि विशेषः सन्देशः प्राप्तः । अधिकांशः ज्योतिषीः कृष्णवर्णं नकारात्मकं मन्यन्ते, परन्तु डॉ. शर्मा, मनीषा कौशिकः च शनिग्रहस्य सम्मानार्थं आत्मविश्वासेन कृष्णवर्णं धारयन्ति स्म इति । मनीषा कौशिकः अवदत् यत् शनिः अनुशासनस्य, न्यायस्य, कर्मस्य च प्रतीकः अस्ति। अद्यतनः सम्मानः अस्माकं कृते तस्य आशीर्वादः इव दृश्यते। डॉ. शर्मा अवदत् यत् एषः पुरस्कारः केवलं अस्माकं व्यक्तिगतः उपलब्धिः एव नास्ति अपितु अस्माकं कार्ये विश्वासं दर्शितवन्तः तेषां सर्वेषां जनानां विश्वासस्य प्रतीकम् अस्ति। ज्योतिषः भयस्य कारणं न भवेत् अपितु मार्गदर्शनस्य आत्मविश्वासस्य च स्रोतः भवेत् इति वयं मन्यामहे । एषः सम्मानः केवलं तस्य व्यक्तिगतयात्रायाः उत्सवः एव न अपितु आधुनिकयुगे ज्योतिषशास्त्रं तर्केन, विचारेण, विश्वासेन च कथं अग्रे गच्छति इति प्रतीकमपि अस्ति। न केवलं भारते, अपितु अन्ताराष्ट्रीयस्तरस्य अपि एषा पिता-पुत्रीयुगलम् अद्यत्वे विश्वसिद्धेषु ज्योतिषनामसु अन्यतमम् अस्ति ।