राज्ये षट् हरितवीथय: विकसिताः सन्ति, ४०२ स्थानेषु विद्युत्वाहनपूरणं भविष्यति- मुख्यमंत्री सुक्खुः
हिमसंस्कृतवार्ता: – शिमला।
विद्युत्वाहनानि (ईवी) प्रोत्साहयितुं हरितपरिवहनस्य प्रवर्धनार्थं च ईवी आधारभूतसंरचनायाः विकासे कार्यं कर्तुं राज्यसर्वकारः प्रतिबद्धः अस्ति। अस्मिन् दिशि विद्युत्वाहनानां सुचारुगतिः सुनिश्चित्य राज्ये एतावता षट् हरितवीथय: विकसिताः सन्ति । एतदतिरिक्तं राज्यसर्वकारेण ४०२ स्थानेषु ईवी-चार्जिंग-स्थानकानां स्थापनायाः अनुमोदनं कृतम् अस्ति । चयनितस्थानेषु सर्वकारीयपरिसरेषु मुख्यतया लोकनिर्माणविभागस्य विश्रामगृहं, परिचयगृहं, उपायुक्तानां तथा पुलिसाधीक्षकाणां कार्यालयसङ्कुला: इत्यादयः सन्ति ।
एतेषु लोकनिर्माणविभागस्य विश्रामगृहेषु २५२, जलविद्युत्विभागस्य विश्रामगृहेषु १९, राज्यविद्युत्मण्डलनिगमपरिसरस्य १८, वनविभागनिगमपरिसरस्य १००, उपायुक्तपुलिसाधीक्षककार्यालयपरिसरस्य परिसरे १२, बीबीएनडीएकार्यालये एकं चार्जिंगस्थानकं स्थापितं भविष्यति। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यसर्वकारस्य अस्य उपक्रमस्य उद्देश्यं राज्ये सशक्तं प्रभावी च ईवी चार्जिंगजालं विकसितुं वर्तते। एतेन विद्युत्वाहनानां स्वीकरणे सर्वकारीयविभागाः सुलभाः भविष्यन्ति, हरितयानस्य अपि प्रवर्धनं भविष्यति। एतत् पदं पर्यावरणसंरक्षणं प्रति अपि महत्त्वपूर्णं उपक्रमं सिद्धं भविष्यति।
राज्यसर्वकारेण सर्वेभ्यः विभागेभ्यः विद्युत्वाहनानां क्रयणं कर्तुं निर्देशः दत्तः, अतः राज्ये विद्युत्वाहनानां संख्या निरन्तरं वर्धमाना अस्ति। एतावता राज्ये ४९९७ विद्युत्वाहनानां पञ्जीकरणं कृतम् अस्ति । ई-टैक्सी योजनायाः अन्तर्गतं ५०० विद्युत् टैक्सी विभिन्नेषु सर्वकारीयविभागेषु प्रवेशं क्रियन्ते । एतदतिरिक्तं अन्यराज्येभ्यः आगच्छन्ति ई-बस्-यानानि, टैक्सी-यानानि अपि राज्ये पर्यावरणसंरक्षणस्य प्रचारं कुर्वन्ति । एतत् दृष्ट्वा राज्ये ई-चार्जिंग-स्थानकानां आवश्यकता अधिका वर्धिता अस्ति ।
देशे सर्वत्र हरितपरिवहनस्य वर्धमानां याचनां दृष्ट्वा राज्यसर्वकारेण राज्यस्य षट् राजमार्गाः हरितवीथिरूपेण सूचिताः। एतेन सह राज्ये पेट्रोलपम्प इति, सर्वकारीयपरिसराः, पर्यटनविकासनिगमहोटेल इत्यादय:, निजीचिकित्सालया: चेत्यादिषु महत्त्वपूर्णस्थानेषु विद्युत्वाहनचार्जिंगस्थानकानि स्थापितानि सन्ति। सम्प्रति विभिन्नेषु पेट्रोलपम्प-स्थलेषु २३ चार्जिंगस्थानकानि संचालितानि सन्ति तथा च अस्मिन् वर्षे ९० पेट्रोलपम्प-केन्द्रेषु चार्जिंगस्थानकस्थापनस्य लक्ष्यं निर्धारितम् अस्ति। तदतिरिक्तं चार्जिंगस्थानकसहितं मार्गपार्श्वे विविधसुविधानां विकासाय ४६ सर्वकारीयस्थानानि चिह्नितानि सन्ति ।
हिमाचलप्रदेशपर्यटनविकासनिगमेन भारतीयतैलनिगमलिमिटेडसहकारेण स्वस्य ६५ होटेलेषु ईवीचार्जिंगस्थानकस्थापनस्य लक्ष्यं निर्धारितम् अस्ति तथा च प्रथमचरणस्य चार्जिंगस्थानकस्थापनार्थं ११ होटेलानां परिचय: कृतः अस्ति। निजीहोटेलेषु ४४ ईवी चार्जिंग केन्द्राणि स्थापितानि सन्ति । मुख्यमन्त्री उक्तवान् यत् परिवहनक्षेत्रे विद्युत्वाहनानां बृहत्परिमाणेन स्वीकरणेन हिमाचलप्रदेशे स्थायिपर्यावरणविकासः प्रवर्धितः भविष्यति। हिमाचलप्रदेशं विद्युत्परिवहनक्षेत्रे अग्रणीकेन्द्रं कर्तुं राज्यसर्वकारः प्रतिबद्धः अस्ति ।