यदि आपदा न स्यात् तर्हि मनालीपर्यन्तं चतुष्पंक्तिराजमार्गस्य उद्घाटनं अभविष्यत्
यदि आपदा न स्यात् तर्हि मनालीपर्यन्तं चतुष्पंक्तिराजमार्गस्य उद्घाटनं अभविष्यत् हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।…
भारतेन नवदिल्ल्यां ईएफटीए संघेन आर्थिक व्यापार- सन्धि पत्राणि हस्ताक्षरितानि
भारतेन नवदिल्ल्यां यूरोपीयमुक्तव्यापारसंघेन सह आर्थिक व्यापार- सन्धि पत्राणि हस्ताक्षरितानि भारतेन नवदिल्ल्यां यूरोपीयमुक्तव्यापारसंघेन-ईएफटीए…
छत्तीसगढ़राज्ये महतारी वंदन योजनायाः शुभारम्भं कृतवान् प्रधानमंत्री
छत्तीसगढ़राज्ये महतारी वंदन योजनायाः शुभारम्भं कृतवान् प्रधानमंत्री प्रधानमंत्री श्री नरेंद्रमोदी अन्तर्जालीयपटलमाध्यमेन छत्तीसगढ़राज्ये…
प्रधानमन्त्री नरेन्द्रमोदी उत्तरप्रदेशस्य आजमगढमण्डले कोटिरूप्यकाणां विकासपरियोजनानां उद्घाटनं शिलान्यासः च कृतवान्
प्रधानमन्त्री नरेन्द्रमोदी उत्तरप्रदेशस्य आजमगढमण्डले कोटिरूप्यकाणां विकासपरियोजनानां उद्घाटनं शिलान्यासः च कृतवान् प्रधानमन्त्री नरेन्द्रमोदी…
Meteorological Museum – शिमलायां निर्मीयते प्रथम: ऋतुविज्ञानसंग्रहालयः
Meteorological Museum - शिमलायां निर्मीयते प्रथम: ऋतुविज्ञानसंग्रहालयः ऋतुविज्ञानविभागस्य इतिहासः चित्रवीथिद्वारा दृश्यते हिमसंस्कृतवार्ता-…
अनुरागठाकुरः – दौलतपुरचौक-रेलस्थानकाय मोदीसर्वकाराद् उपहारम्, ४३ कोटिरूप्यकैः भविष्यति कायाकल्पः
अनुरागठाकुरः - दौलतपुरचौक-रेलस्थानकाय मोदीसर्वकाराद् उपहारम्, ४३ कोटिरूप्यकैः भविष्यति कायाकल्पः हिमसंस्कृतवार्ता-ऊना। केन्द्रीयसूचनाप्रसारणं। एवं…
Sangeet Natak Academy Award : राजगढ़स्य डॉ. कृष्णलालसहगलः लोकसङ्गीतक्षेत्रे संगीत- नाटक- अकादमी पुरस्कारेण पुरस्कृतः
Sangeet Natak Academy Award : राजगढ़स्य डॉ. कृष्णलालसहगलः लोकसङ्गीतक्षेत्रे संगीत- नाटक- अकादमी…
शिवशक्तेः मेलनस्य विशेषोत्सवः महाशिवरात्रिः-डॉ. पवनशर्मा
शिवशक्तेः मेलनस्य विशेषोत्सवः महाशिवरात्रिः एकस्मिन् वर्षे १२ शिवरात्रिः भवति, परन्तु फाल्गुनमासस्य महाशिवरात्रेःविशेषं…
श्रीनगरस्य बख्शी-क्रीडाङ्गणे विकसितभारतं विकसितः जम्मू-कश्मीरः कार्यक्रमे प्रधानमन्त्री
प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना श्रीनगरस्य बख्शी-क्रीडाङ्गणे विकसितभारतं विकसित जम्मू-कश्मीरः इति कार्यक्रमस्यान्तर्गतं चतुश्शताधिक षड्सहस्रकोटितोप्यधिक रुप्यकाणां…
नवदिल्ल्यां केन्द्रीय संस्कृत विश्वविद्यालयस्य प्रथमे दीक्षांतसमारोहे मुख्यातिथित्वेन सहभागितां विहितवती राष्ट्रपतिः
राष्ट्रपतिः पदासीना द्रौपदी मुर्मूः नवदिल्ल्यां केन्द्रीय संस्कृत विश्वविद्यालयस्य प्रथमे दीक्षांतसमारोहे मुख्यातिथित्वेन सहभागितां…