भारतरत्नम् : कर्पूरीठाकुरं मरणोपरान्तं भारतरत्नम् ; वञ्चितानां हितार्थं सदैव कार्यं कृतवान्
भारतरत्नम् : कर्पूरीठाकुरं मरणोपरान्तं भारतरत्नम् ; वञ्चितानां हितार्थं सदैव कार्यं कृतवान् बिहारस्य…
गर्भगृहे विराजितः रामलल्ला, स्वागताय देशस्य प्रत्येकं कोणं प्रकाशितम्,
रामलल्लायाः स्वागताय देशस्य प्रत्येकं कोणं प्रकाशितम्, गर्भगृहे विराजितः रामलल्ला २२ जनवरी दिनाङ्कः…
१९१ कोटिरूप्यकाणां भ्रष्टाचार:- केन्द्रीय- अन्वेषणविभागेन (सीबीआई) सतलुज- जलविद्युत्- निगमसीमितस्य तत्कालीन- कार्यकारीनिदेशकेन सह प्रश्नोत्तरं कृतम्
१९१ कोटिरूप्यकाणां भ्रष्टाचार: - केन्द्रीय- अन्वेषणविभागेन (सीबीआई) सतलुज- जलविद्युत्- निगमसीमितस्य (SJVNL) तत्कालीन-…
स्टेट स्टार्टअप रैंकिंग-2022- सर्वोत्तमप्रदर्शनस्य राज्यत्वेन पुरस्कृतः हिमाचलप्रदेश:
स्टेट स्टार्टअप रैंकिंग-2022- सर्वोत्तमप्रदर्शनस्य राज्यत्वेन पुरस्कृतः हिमाचलप्रदेश: नवदेहल्यां भारतमण्डपमे राज्यानां स्टार्टअप रैंकिंग-2022…
८२८ दिवसाः, ९००० कि.मी. यात्रा – १४ राज्यानि विशिष्टमुद्देश्यं स्वीकृत्य भारतभ्रमणार्थं प्रस्थितौ द्वौ युवकौ
८२८ दिवसाः, ९००० कि.मी. यात्रा , १४ राज्यानि विशिष्टमुद्देश्यं स्वीकृत्य भारतभ्रमणार्थं प्रस्थितौ…
विश्वविद्यालय-अनुदान-आयोग: – विद्यावारिधि – ( पीएचडी ) उपाधे: भविष्यति निरीक्षणम्
विश्वविद्यालय-अनुदान-आयोगस्य (UGC) निर्णय: - विद्यावारिधि - ( पीएचडी ) उपाधे: भविष्यति निरीक्षणम्…
(SSP Mandi) सौम्या साम्बसिबन वरिष्ठपुलिसाधीकिक्षका मण्डी डीआईजी-पदे पदोन्नता
(SSP Mandi) सौम्या साम्बसिबन वरिष्ठपुलिसाधीकिक्षका मण्डी डीआईजी-पदे पदोन्नता हिमसंस्कृतवार्ता:- मण्डी। हिमाचलप्रदेशसर्वकारेण भारतीयपुलिससेवाया:…
राष्ट्रीय-पात्रता-परीक्षा (NET) दिसम्बर 2023 इति परीक्षायाः परीणामः अद्य आगमिष्यति
राष्ट्रीय-पात्रता-परीक्षा (NET) दिसम्बर 2023 इति परीक्षायाः परीणामः अद्य आगमिष्यति हिमसंस्कृतवार्ताः- डॉ. नरेन्द्रराणा…
राष्ट्रपति-भवने क्रीडापुरस्काराणां कार्यक्रम:, क्रीडकैः भिन्न- भिन्न- क्रीडासु प्राप्तः पुरस्कारः
राष्ट्रपति-भवने क्रीडापुरस्काराणां कार्यक्रम:, क्रीडकैः भिन्न- भिन्न- क्रीडासु प्राप्तः पुरस्कारः राष्ट्रपति-पदासीना द्रौपदी-मुर्मु: राष्ट्रपति-भवने…
भारतीयनौसेनायाः मार्कोस विशेषेन दलेन २१ जनाः सुरक्षितरुपेण विमोचिताः
भारतीयनौसेनायाः मार्कोस विशेषेन दलेन सोमालियातटात् अहृतात् वस्तुवाहकपोतकात् २१ जनाः सुरक्षितरुपेण विमोचिताः भारतीय…