UPS-कर्मचारिणां कृते एकीकृत-निवृत्तिवेतन-योजना (यू. पी. एस्.) इति अद्यारभ्य प्रभाविता भविष्यति
UPS-कर्मचारिणां कृते एकीकृत-निवृत्तिवेतन-योजना (यू. पी. एस्.) इति अद्यारभ्य प्रभाविता भविष्यति। हिमसंस्कृतवार्ता: -…
एनडीआरएफ-दलेन म्यान्मारदेशस्य मण्डलेनगरस्य उहला थेन मठे उद्धारकार्यक्रमः आरब्धः
एनडीआरएफ-दलेन म्यान्मारदेशस्य मण्डलेनगरस्य उहला थेन मठे उद्धारकार्यक्रमः आरब्धः नवदिल्ली। भारतस्य एनडीआरएफ-दलेन म्यान्मारदेशस्य…
मनकीबात- ग्रीष्मकालीनेषु अवकाशेषु बालेभ्यः रचनात्मकगतिविधिनाम् अभ्यासः कारणीयः
मनकीबात- ग्रीष्मकालीनेषु अवकाशेषु बालेभ्यः रचनात्मकगतिविधिनाम् अभ्यासः कारणीयः हिमसंस्कृतवार्ता: - प्रधानमन्त्री नरेन्द्रमोदी आकाशवाणीतः…
राष्ट्रीयस्वयंसेवकसंघस्य दीर्घयात्रायाः कालखण्डे समाजेन संघस्य स्वयंसेविकान् दृष्ट्वा परीक्षिताः ततः स्वीकृताः-संघप्रमुखः मोहनभागवतः
राष्ट्रीयस्वयंसेवकसंघस्य दीर्घयात्रायाः कालखण्डे समाजेन संघस्य स्वयंसेविकान् दृष्ट्वा परीक्षिताः ततः स्वीकृताः-संघप्रमुखः मोहनभागवतः महाराष्ट्रस्य…
ओडिशा-राज्यस्य कटक्-नगरे बेङ्गलूरु-कामाख्य-सुपरफास्ट्-एक्सप्रेस्(१२५५१) इत्यस्य एकादश-एसी-यानानि रेलमार्गात् पतितानि
ओडिशा-राज्यस्य कटक्-नगरे बेङ्गलूरु-कामाख्य-सुपरफास्ट्-एक्सप्रेस्(१२५५१) इत्यस्य एकादश-एसी-यानानि रेलमार्गात् पतितानि रविवासरे ओडिशा-राज्यस्य कटक्-नगरे बेङ्गलूरु-कामाख्य-सुपरफास्ट्-एक्सप्रेस् (१२५५१)…
चैत्रशुक्लप्रतिपदा : ऐतिहासिकं सांस्कृतिकं च परिप्रेक्ष्यम्
चैत्रशुक्लप्रतिपदा : ऐतिहासिकं सांस्कृतिकं च परिप्रेक्ष्यम् डॉ. रणजीतकुमारतिवारी, दर्शनसंकायाध्यक्षः, कु.भा.वि.सं.पु.अ.विश्वविद्यालय:, नलबारी, असम…
Unesco- शिक्षायां गुणवत्तावर्धनार्थं सर्वकारेण मुख्यमन्त्रिणः उपस्थितौ यूनेस्को-संस्थया सह सन्धिपत्रे हस्ताक्षरः कृतः
हिमाचलप्रदेशे शिक्षायां गुणवत्तावर्धनार्थं सर्वकारेण मुख्यमन्त्रिणः उपस्थितौ यूनेस्को-संस्थया सह सन्धिपत्रे हस्ताक्षरः कृतः हिमसंस्कृतवार्ता:…
लोकसभायाम् अनुमोदितं त्रिभुवन-सहकार-विश्वविद्यालय-विधेयकम्
लोकसभायाम् अनुमोदितं त्रिभुवन-सहकार-विश्वविद्यालय-विधेयकम् । हिमसंस्कृतवार्ता: - नवदेहली। लोकसभायाम् अस्य वर्षस्य त्रिभुवन-सहकार-विश्वविद्यालय-विधेयकं अनुमोदितम्।…
कैलाश-मानसरोवर-तीर्थयात्रायाः शीघ्रं पुनः आरम्भः, सीमा-प्रबन्धनस्य उन्नत्यै च भारतचीनयोः चर्चा
कैलाश-मानसरोवर-तीर्थयात्रायाः शीघ्रं पुनः आरम्भः, सीमा-प्रबन्धनस्य उन्नत्यै च भारतचीनयोः चर्चा हिमसंस्कृतवार्ताः। भारत-चीन-देशयोः राजनयिकैः…
प्रधानमंत्रिणा नरेन्द्रमोदिना सपरिवारं मिलितवान् सांसद: सुरेशकश्यपः
प्रधानमंत्रिणा नरेन्द्रमोदिना सपरिवारं मिलितवान् सांसद: सुरेशकश्यपः हिमसंस्कृतवार्ता: - नवदेहली। हिमाचलभाजपाया: पूर्वप्रदेशाध्यक्षः सांसदः…