सांस्कृतिकसम्बन्धेषु दूरता काऽपि बाधिका नास्ति, अर्जेन्टिनादेशे पीएममोदी इत्यस्य भव्यं स्वागतम्
सांस्कृतिकसम्बन्धेषु दूरता काऽपि बाधिका नास्ति, अर्जेन्टिनादेशे पीएममोदी इत्यस्य भव्यं स्वागतम् हिमसंस्कृतवार्ताः। अर्जेन्टिनादेशे…
राहुलगान्धी-ः पीयूषगोयलः यत्किमपि पुष्टिं करोति, तत् निश्चितं यत् प्रधानमन्त्री मोदी अमेरिकायाः प्रभावकारणात् शुल्कवेलायां नमति
राहुलगान्धी-ः पीयूषगोयलः यत्किमपि पुष्टिं करोति, तत् निश्चितं यत् प्रधानमन्त्री मोदी अमेरिकायाः प्रभावकारणात्…
दशकद्वयस्य अनन्तरं शनिवासरे पितृव्यौ भ्रातरौ उद्धवठाकरे, राजठाकरे च मञ्चे उपस्थितौ
दशकद्वयस्य अनन्तरं शनिवासरे पितृव्यौ भ्रातरौ उद्धवठाकरे, राजठाकरे च मञ्चे उपस्थितौ मुम्बई। महाराष्ट्रे…
अद्य भविष्यति हिमाचलराजकीयसंस्कृतशिक्षकपरिषदः राज्यस्तरीयं निर्वाचनम्
अद्य भविष्यति हिमाचलराजकीयसंस्कृतशिक्षकपरिषदः राज्यस्तरीयं निर्वाचनम् हिमसंस्कृतवार्ताः। हिमाचलप्रदेशस्य राजकीयविद्यालयेषु कार्यरतानां संस्कृतशिक्षकाणां संगठनं राजकीयसंस्कृतशिक्षकपरिषद्…
“एक पेड माँ के नाम” अस्माकं मातृभूमिं प्रकृतिं च प्रति अस्माकं सम्मानं समर्पणं च दर्शयति
"एक पेड माँ के नाम" अस्माकं मातृभूमिं प्रकृतिं च प्रति अस्माकं सम्मानं…
संस्कृतभारती’-संघटनस्य प्रतिनिधिमण्डलं मुख्यमंत्रिणा श्री-पुष्करसिंहधामिना सह अमिलत्
द्वितीयराजभाषायाः संस्कृतस्य उन्नयनाय ‘संस्कृतभारती’-संघटनस्य प्रतिनिधिमण्डलं मुख्यमंत्रिणा श्री-पुष्करसिंहधामिना सह अमिलत्। देहरादूनम् - अद्य…
एनएचएआई अधिकारिणा सह प्रहारस्य विषये गडकरी रुष्ट:,
एनएचएआई अधिकारिणा सह प्रहारस्य विषये गडकरी रुष्ट:, मुख्यमन्त्रिणा साकं वार्तां कृत्वा त्वरितकार्यविधि:…
तेलंगानाराज्यस्य संगरेड्डी-मण्डले औद्योगिकैकक-विस्फोटघटनायां द्वादश श्रमिकाः मृताः,
तेलंगानाराज्यस्य संगरेड्डी-मण्डले औद्योगिकैकक-विस्फोटघटनायां द्वादश श्रमिकाः मृताः, षड्विंशति-जनाः व्रणिताः अभवन् हिमसंस्कृतवार्ता: - तेलंगानाराज्यस्य…
भारतं विकासं परम्परां च स्वीकृत्य अवश्यं अग्रे गच्छति, राष्ट्रम् औपनिवेशिक-मनोवृत्तिञ्च त्यजेत् – प्रधानमन्त्री नरेन्द्रमोदी
भारतं विकासं परम्परां च स्वीकृत्य अवश्यं अग्रे गच्छति, राष्ट्रम् औपनिवेशिक-मनोवृत्तिञ्च त्यजेत् -…
संस्कृतवार्ता:-भारतेन चीनदेशेन सह सीमानिर्धारणस्य स्थायी-समाधानाय बलं प्रदत्तम्
संस्कृतवार्ता: भारतेन चीनदेशेन सह सीमानिर्धारणस्य स्थायी-समाधानाय बलं प्रदत्तम् हिमसंस्कृतवार्ता: - भारतेन स्थापितं…