Latest संस्कृतबोधकथा News
KKSU Ramtek: कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये आयोज्यते शास्त्रभारती- व्याख्यानमाला
KKSU Ramtek: कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये आयोज्यते शास्त्रभारती- व्याख्यानमाला हिमसंस्कृतवार्ता:- रामटेक:। कविकुलगुरु- कालिदास-…
Sanskrit Competition : सांस्कृतिक-छात्रविद्वत्सम्मेलनम् -संस्कृतभाषणे श्रुतिकौशल, मन्त्रोच्चारणे वंशिकासागर, श्लोकोच्चारणे अक्षिता, गीतिकागायने सोहानी च प्रथमे स्थाने
Sanskrit Competition : सांस्कृतिक-छात्रविद्वत्सम्मेलनम् -संस्कृतभाषणे श्रुतिकौशल, मन्त्रोच्चारणे वंशिकासागर, श्लोकोच्चारणे अक्षिता, गीतिकागायने सोहानी…
महाभारतकथा-त्रिगर्तै: कौरवैश्च विराटराज्ये-आक्रमणम् । विराटस्य विजयः
महाभारतकथा- त्रिगर्तै: कौरवैश्च विराटराज्ये-आक्रमणम् । विराटस्य विजयः । अभिमन्यु-उत्ततयो: विवाहः। कीचकः एक:…
महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च
महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च दिलीप:, संस्कृतशिक्षकः हिमाचलशिक्षाविभागः महाभारतकथा :- विराटप्रदेशे शरणं प्राप्तानां…
हनुमान द्वारा भीमस्य दर्प शमनम्
हिमसंस्कृतवार्ताः, दिलीपः,संस्कृतशिक्षकः शिक्षाविभागः हिमाचलप्रदेशः वनवासकाले एकदा द्रौपदी सहस्रदलं कमलं दृष्टवती । कमलमादाय…