असमराज्यस्य विश्वनाथजनपदे नूतना कार्यकारी समितिः निर्माणम्
असमराज्यस्य विश्वनाथजनपदे नूतना कार्यकारी समितिः निर्माणम् वार्ताहर: - जगदीशडाभी (असमराज्यात्) गत सप्ताहस्य…
दमिश्कस्य पतनम् – असादकुलस्य सिरियातः निर्गमनस्य तात्पर्याणि
दमिश्कस्य पतनम् - असादकुलस्य सिरियातः निर्गमनस्य तात्पर्याणि - वेणुगोपालनारायणेन स्वाराज्यमैग् इत्यस्मिन् लिखितस्य…
Shimla News : फागलीसंस्कृतमहाविद्यालये, किशोरशर्मा अध्यक्षः नरेन्द्रश्च उपाध्यक्षः
Shimla News : फागलीसंस्कृतमहाविद्यालये, किशोरशर्मा अध्यक्षः नरेन्द्रश्च उपाध्यक्षः हिमसंस्कृतवार्ताः,शिमला। शिमलाया: फागलीसंस्कृतमहाविद्यालये…
पालिताना-महिलामहाविद्यालये संस्कृतगौरवपरीक्षा सम्पादिता
पालिताना-महिलामहाविद्यालये संस्कृतगौरवपरीक्षा सम्पादिता वार्ताहर: - जगदीशडाभी (अहमदाबाद-गुजरातम्) संस्कृतभारती, सौराष्ट्रप्रान्तद्वारा प्रतिवर्षं श्रीमती पी.एन.आर.…
केन्द्रियसंस्कृतविश्वविद्यालयस्य आर्थिकानुदानेन गुजरातशैक्षणिकसंशोधनपरिषद् (GCERT) गान्धिनगरस्य सहकारेण श्रीसोमनाथसंस्कृतविश्वविद्यालयेन सङ्कायविकासकार्यक्रमस्य (FDP) आयोजनम् अभवत्
केन्द्रियसंस्कृतविश्वविद्यालयस्य आर्थिकानुदानेन गुजरातशैक्षणिकसंशोधनपरिषद् (GCERT) गान्धिनगरस्य सहकारेण श्रीसोमनाथसंस्कृतविश्वविद्यालयेन सङ्कायविकासकार्यक्रमस्य (FDP) आयोजनम् अभवत् वार्ताहर:…
Sanskrit Competition : सांस्कृतिक-छात्रविद्वत्सम्मेलनम् -संस्कृतभाषणे श्रुतिकौशल, मन्त्रोच्चारणे वंशिकासागर, श्लोकोच्चारणे अक्षिता, गीतिकागायने सोहानी च प्रथमे स्थाने
Sanskrit Competition : सांस्कृतिक-छात्रविद्वत्सम्मेलनम् -संस्कृतभाषणे श्रुतिकौशल, मन्त्रोच्चारणे वंशिकासागर, श्लोकोच्चारणे अक्षिता, गीतिकागायने सोहानी…
नाइजीरिया-ब्राजील गुयाना देशानां पञ्च-दिवसीय यात्रायै नाइजीरिया प्राप्तवान् भारतस्य प्रधानमन्त्री
नाइजीरिया-ब्राजील गुयाना देशानां पञ्च-दिवसीय यात्रायै नाइजीरिया प्राप्तवान् भारतस्य प्रधानमन्त्री नाइजीरिया-ब्राजील गुयाना देशानां…
ट्रम्पेन टॉम-होमनः सीमा-निर्वासन-नीति-मुख्यत्वेन नियुक्तः
ट्रम्पेन टॉम-होमनः सीमा-निर्वासन-नीति-मुख्यत्वेन नियुक्तः वार्ताहर: -ईदरधीरज: हैदराबाद:। अमेरिकायाः निर्वाचितः राष्ट्रपतिः डोनल्ड-ट्रम्पेन अमेरिकाप्रवासशुल्कप्रवर्तनस्य…
earthquake भूकम्पेन महाविनाशः ; क्यूबादेशे ६.८ तीव्रतायां २ भूकम्पाः,
earthquake भूकम्पेन महाविनाशः अभवत्; क्यूबादेशे ६.८ तीव्रतायां २ भूकम्पाः, भवनानां गृहाणां च…
QS World Ranking: इत्यत्र समाविष्टाः ७ भारतीयसंस्थाः , आईआईटी दिल्ल्या प्राप्तं ४४ स्थानम्
QS World Ranking: इत्यत्र समाविष्टाः ७ भारतीयसंस्थाः , आईआईटी दिल्ल्या प्राप्तं ४४…