CM Sukhu : वृद्धानां चिकित्सायाः कृते वैद्याः- परिचारिका: गृहेषु आगमिष्यन्ति मुख्यमन्त्रिणा शीघ्रमेव योजनाम् आरब्धुम् आदेश: दत्त:
CM Sukhu : वृद्धानां चिकित्सायाः कृते वैद्याः- परिचारिका: गृहेषु आगमिष्यन्ति मुख्यमन्त्रिणा शीघ्रमेव…
HP WEATHER : उच्चोच्चक्षेत्रेषु त्रिदिवसं यावत् वर्षा- हिमपातस्य सम्भावना
HP WEATHER : उच्चोच्चक्षेत्रेषु त्रिदिवसं यावत् वर्षा- हिमपातस्य सम्भावना, केलाङ्गस्य न्यूनतम-पारा अपि…
HP GOVT. – राज्यसर्वकारः नूतनां करुणामूलकजीविकानीतिं निर्मास्यति – मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
HP GOVT. - राज्यसर्वकारः नूतनां करुणामूलकजीविकानीतिं निर्मास्यति - मुख्यमंत्री सुखविन्दरसिंहसुक्खुः आवेदकानां विवरणं…
SanskritQuiz Online संस्कृतशिक्षणम् आमुखपटले जन्मदिवसोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
Online संस्कृतशिक्षणम् आमुखपटले जन्मदिवसोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता वार्ताहर: - डॉ.…
SanskritQuiz Online संस्कृतशिक्षणम् आमुखपटले जन्मदिवसोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
Online संस्कृतशिक्षणम् आमुखपटले जन्मदिवसोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता वार्ताहर: -…
जयराम ठाकुरः- झारखण्डस्य स्थितिः हिमाचल इव न भवेत्
झारखण्डस्य स्थितिः हिमाचल इव न भवेत् इति जयराम ठाकुरः राञ्च्यां काङ्ग्रेसस्य उपरि…
KKSU Ramtek : कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयाय राज्यस्तरीय- अन्तर्विश्वविद्यालयीय- इन्द्रधनुषयुवामहोत्सवे पोस्टरनिर्माणप्रतियोगितायां द्वितीयपुरस्कार:
KKSU Ramtek : कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयाय राज्यस्तरीय- अन्तर्विश्वविद्यालयीय- इन्द्रधनुषयुवामहोत्सवे पोस्टरनिर्माणप्रतियोगितायां द्वितीयपुरस्कार: हिमसंस्कृतवार्ता:-…
Medical Device Park : नालागढ़स्य चिकित्सोपकरणवाटिकायां निवेशं करिष्यन्ति विदेशीयकम्पन्यः
Medical Device Park : नालागढ़स्य चिकित्सोपकरणवाटिकायां निवेशं करिष्यन्ति विदेशीयकम्पन्यः हिमसंस्कृतवार्ता: - शिमला।…
Eco Tourism : हिमाचले गृहवासाय (होम स्टे) पञ्जीकरणं अनिवार्यम्, नियमपरिवर्तनार्थं सर्वकारः सज्जः अस्ति; मन्त्रिमण्डलसभायां भविष्यति निर्णय:
Eco Tourism : हिमाचले गृहवासाय (होम स्टे) पञ्जीकरणं अनिवार्यम्, नियमपरिवर्तनार्थं सर्वकारः सज्जः…
ECO Tourism : पर्यटनस्थल- सोलङ्गनालाया: कायाकल्पं भविष्यति, कोटित्रयं व्ययः भविष्यति, पर्यटकानां कृते उत्तमाः सुविधाः प्रदास्यन्ते
ECO Tourism : पर्यटनस्थल- सोलङ्गनालाया: कायाकल्पं भविष्यति, कोटित्रयं व्ययः भविष्यति, पर्यटकानां कृते…