KKSU – छन्दालङ्काराणां च अध्ययनेन छात्राः स्वतन्त्रतया काव्यस्य रचनां कर्तुं समर्थाः भविष्यन्ति। – प्रो.कविता होले
KKSU - छन्दालङ्काराणां च अध्ययनेन छात्राः स्वतन्त्रतया काव्यस्य रचनां कर्तुं समर्थाः भविष्यन्ति।…
KKSU – व्यक्तित्वविकासाय क्रीडाभावनायाः पोषणाय च क्रीड़ाप्रतियोगिता: प्रवर्तका:- डॉ. अतुलवैद्य:
KKSU - व्यक्तित्वविकासाय क्रीडाभावनायाः पोषणाय च क्रीड़ाप्रतियोगिता: प्रवर्तका:- डॉ. अतुलवैद्य: हिमसंस्कृतवार्ता:- रामटेकम्। …
KKSU Ramtek – कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयेन भारतसर्वकारस्य शिक्षामन्त्रालयात् ७ प्रमुखाः शोधप्रकल्पाः प्राप्ताः
KKSU Ramtek - कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयेन भारतसर्वकारस्य शिक्षामन्त्रालयात् ७ प्रमुखाः शोधप्रकल्पाः प्राप्ताः…
KKSU Ramtek – प्रो. त्रिपाठिवर्यस्य निधनं संस्कृतक्षेत्रस्य अपूरणीया क्षति:
KKSU Ramtek - प्रो. त्रिपाठिवर्यस्य निधनं संस्कृतक्षेत्रस्य अपूरणीया क्षति: कविकुलगुरु- कालिदास- संस्कृत-…
KKSU – संस्कृतं व्यवहारिक-भाषा भवेत् – मोहनभागवत: यदि संस्कृतम् अवगम्यते तर्हि देशः अपि अवगम्यते। अभिनव-भारती अन्ताराष्ट्रीयशैक्षणिकपरिसर: संस्कृताध्ययनस्य वैश्विककेन्द्रं भवेत् – मुख्यमंत्री देवेन्द्रफडणवीसः
KKSU - संस्कृतं व्यवहारिक-भाषा भवेत् - मोहनभागवत: यदि संस्कृतम् अवगम्यते तर्हि देशः…
KKSU Ramtek – राष्ट्रियशिक्षानीतेः ( NEP 2020 ) आत्मा अस्ति ‘भारतीयता’ – आचार्यशङ्करानन्दः
KKSU Ramtek - राष्ट्रियशिक्षानीतेः ( NEP 2020 ) आत्मा अस्ति ‘भारतीयता’ –…
KKSU Ramtek : विकसित भारतस्य निर्माणे संस्कृतज्ञानां विश्वविद्यालयानाम् च भूमिका महत्त्वपूर्णा – श्री चमूकृष्णशास्त्री
KKSU Ramtek : विकसित भारतस्य निर्माणे संस्कृतज्ञानां विश्वविद्यालयानाम् च भूमिका महत्त्वपूर्णा –…
KKSU Ramtek : ज्ञानभारतम् परियोजना पाण्डुलिपीनां संरक्षणाय, सम्पादनाय, शोधकार्याय च महत्त्वपूर्णा- डॉ. अनिर्बनदासः
KKSU Ramtek : ज्ञानभारतम् परियोजना पाण्डुलिपीनां संरक्षणाय, सम्पादनाय, शोधकार्याय च महत्त्वपूर्णा- डॉ.…
KKSU: कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय: पत्रकारितायां उत्कृष्टतायाः राष्ट्रियपुरस्कारेण सम्मानितः
KKSU: कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय: पत्रकारितायां उत्कृष्टतायाः राष्ट्रियपुरस्कारेण सम्मानितः हिमसंस्कृतवार्ता: - नागपुरम्। कविकुलगुरुकालिदाससंस्कृतविश्वलिद्यालय: The Media…
KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य महिलाशाखायाः पक्षतः स्वास्थ्यं, मधुमेह: दन्तपरीक्षा शिविरस्य चायोजनम्
KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य महिलाशाखायाः पक्षतः स्वास्थ्यं, मधुमेह: दन्तपरीक्षा शिविरस्य चायोजनम् हिमसंस्कृतवार्ता: -…

