Ad imageAd image

लेखकाः पत्रकाराश्च

हिमसंस्कृतवार्तायाः साफल्याय संस्कृतपत्रकाराणां लेखकानां च महद् योगदानं वर्तते, ये प्रतिदिनं व्यस्ततमे कालेऽपि संस्कृतमातुः सेवायां लीनाः भवन्ति। तेषां समेषां अत्र विवरणस्य अस्माकं योजना

दमिश्कस्य पतनम् – असादकुलस्य सिरियातः निर्गमनस्य तात्पर्याणि

दमिश्कस्य पतनम् - असादकुलस्य सिरियातः निर्गमनस्य तात्पर्याणि - वेणुगोपालनारायणेन स्वाराज्यमैग् इत्यस्मिन् लिखितस्य लेखस्य ईदराधीराजेन कृतः अनुवादः बहुपूर्वं स्वलाभाय पाश्चात्योपनिवेशवादिभिः निर्मातानि

विपरीताक्षरै: श्रीमद्भगवद्गीता सूचिकया च मधुशाला लिखिता। उत्तरप्रदेशस्य गौतमबुद्धनगरस्य पीयूषगोयलः पञ्चप्रकारेण पञ्च लोकप्रियपुस्तकानि अरचयत्

विपरीताक्षरै: श्रीमद्भगवद्गीता सूचिकया च मधुशाला लिखिता। उत्तरप्रदेशस्य गौतमबुद्धनगरस्य पीयूषगोयलः पञ्चप्रकारेण पञ्च लोकप्रियपुस्तकानि अरचयत् हिमसंस्कृतवार्ता: - डॉ मनोजशैल:।  जगति अनेके कलाकाराः

गरुडपुराणान्तर्गतः प्रेतकल्पः

गरुडपुराणान्तर्गतः प्रेतकल्पः भगवता श्रीव्यासदेवेन विरचितेषु अष्टादशपुराणेषु गरुडपुराणम् अन्यतमम्। अस्य पुराणस्य एकांशभूतः प्रेतकल्पः मनुष्यैः अवश्यं श्रवणीयः, ज्ञातव्यश्च। विशेषतः हिन्दूसनातनिभिः अयमंशः श्रूयमाणोऽस्तीति

- Advertisement -
Ad imageAd image