Ad imageAd image

लेखकाः पत्रकाराश्च

हिमसंस्कृतवार्तायाः साफल्याय संस्कृतपत्रकाराणां लेखकानां च महद् योगदानं वर्तते, ये प्रतिदिनं व्यस्ततमे कालेऽपि संस्कृतमातुः सेवायां लीनाः भवन्ति। तेषां समेषां अत्र विवरणस्य अस्माकं योजना

संस्कृतविद्यास्थानानि-२४ :- सामवेदस्य ब्राह्मणानि

संस्कृतविद्यास्थानानि-२४ :- सामवेदस्य ब्राह्मणानि सामविधानब्राह्मणम् –सामविधानब्राह्मणे त्रय: प्रपाठका: तेषु पञ्चविंशति: अनुवाका: वर्तन्ते। ताण्ड्यषड्विंशब्राह्मणयो: श्रौतयागा: मुख्यविषय:। तथापि अस्मिन्ब्राह्मणे अभिचारकर्मणाम् ऐन्द्रजालिकविषयाणां वा

संघर्षमय जीवनम्

संघर्षमय जीवनम् जीवनं वै संघर्षस्य स्वरूपं, वा संघर्षः एव जीवनस्य बंधु। मरुस्थलीय मरीचिकायां, सत्यं लुप्तं दृश्यते भ्रमायां। प्रत्येकः पदः, शूलस्य

जगदीश डाभी By जगदीश डाभी

विपरीताक्षरै: श्रीमद्भगवद्गीता सूचिकया च मधुशाला लिखिता। उत्तरप्रदेशस्य गौतमबुद्धनगरस्य पीयूषगोयलः पञ्चप्रकारेण पञ्च लोकप्रियपुस्तकानि अरचयत्

विपरीताक्षरै: श्रीमद्भगवद्गीता सूचिकया च मधुशाला लिखिता। उत्तरप्रदेशस्य गौतमबुद्धनगरस्य पीयूषगोयलः पञ्चप्रकारेण पञ्च लोकप्रियपुस्तकानि अरचयत् हिमसंस्कृतवार्ता: - डॉ मनोजशैल:।  जगति अनेके कलाकाराः

- Advertisement -
Ad imageAd image