Himachal News : ‘कङ्गनाया: वक्तव्यं भ्रामकं, देयकम् मासद्वयस्य आसीत्, सा अपि अनुदानं गृह्णाति, समये देयकं न ददाति’
Himachal News : 'कङ्गनाया: वक्तव्यं भ्रामकं, देयकम् मासद्वयस्य आसीत्, सा अपि अनुदानं…
राज्ये षट् हरितवीथय: विकसिताः सन्ति, ४०२ स्थानेषु विद्युत्वाहनपूरणं भविष्यति- मुख्यमंत्री सुक्खुः
राज्ये षट् हरितवीथय: विकसिताः सन्ति, ४०२ स्थानेषु विद्युत्वाहनपूरणं भविष्यति- मुख्यमंत्री सुक्खुः हिमसंस्कृतवार्ता:…
बिजन-ढलवान विद्यालये प्रवेशं प्राप्नुवन्तु प्रत्येकविषयस्य निःशुल्का: टिप्पणीपुस्तिका: च प्राप्नुवन्तु, विद्यालये नामाङ्कनं वर्धयितु प्रबन्धनस्य अद्वितीयः उपक्रमः
बिजन-ढलवान विद्यालये प्रवेशं प्राप्नुवन्तु प्रत्येकविषयस्य निःशुल्का: टिप्पणीपुस्तिका: च प्राप्नुवन्तु, विद्यालये नामाङ्कनं वर्धयितु…
HPCM : व्यावसायिकप्रशिक्षकाणां विषये केन्द्रसर्वकारेण सह वार्तालापं भविष्यति
HPCM : व्यावसायिकप्रशिक्षकाणां विषये केन्द्रसर्वकारेण सह वार्तालापं भविष्यति हिमसंस्कृतवार्ता: - शिमला। मुख्यमन्त्री…
हिमाचलस्य स्वास्थ्यमन्त्री उक्तवान्- जनाः निःशुल्कं पंजीकरण पत्रं सुरक्षितरूपेण न रक्षन्ति, अतः १० रुप्यकाणि शुल्कं भविष्यति
हिमाचलस्य स्वास्थ्यमन्त्री उक्तवान्- जनाः निःशुल्कं पंजीकरण पत्रं सुरक्षितरूपेण न रक्षन्ति, अतः १०…
HPSEBL : राज्यविद्युत्मण्डले क्षेत्रकर्मचारिणां बृहत्परिमाणेन नियुक्तिः भविष्यति- मुख्यमंत्री सुखविंद्रसिंहसुक्खु:
HPSEBL : राज्यविद्युत्मण्डले क्षेत्रकर्मचारिणां बृहत्परिमाणेन नियुक्तिः भविष्यति- मुख्यमंत्री सुखविंद्रसिंहसुक्खु: हिमसंस्कृतवार्ता:- शिमला। ऊर्जाविभागस्य…
HP News : मुख्यमंत्री ऐतिहासिकस्य एलर्जलीभवनस्य द्वितीयचरणस्य आधारशिला अस्थापयत्
HP News : मुख्यमंत्री ऐतिहासिकस्य एलर्जलीभवनस्य द्वितीयचरणस्य आधारशिला अस्थापयत् हिमसंस्कृतवार्ता: - शिमला।…
जयरामठाकुरः – विद्युत्क्षेत्रे प्रचलन्तः भ्रष्टाचारा: एव विमलनेगिन: मृत्योः कारणम्
जयरामठाकुरः - विद्युत्क्षेत्रे प्रचलन्तः भ्रष्टाचारा: एव विमलनेगिन: मृत्योः कारणम् हिमसंस्कृतवार्ता:- भारतीयजनतापक्षस्य स्थापनादिने…
Cyber Crime: सचिवालयस्य कर्मचारी इति अभिनयं कुर्वन् वित्तकोषे दूरवाणी कृता, विक्रमादित्यसिंहस्य वित्तकोषसंख्यात: धनं निष्कासयितुं प्रयत्न:
Cyber Crime: सचिवालयस्य कर्मचारी इति अभिनयं कुर्वन् वित्तकोषे दूरवाणी कृता, विक्रमादित्यसिंहस्य वित्तकोषसंख्यात:…
HPBOSE Dharamshala: हिमाचलप्रदेशस्य विद्यालयशिक्षामण्डलेन तृतीयकक्षायाः पाठ्यक्रमे परिवर्तनम् कृतम्
HPBOSE Dharamshala: हिमाचलप्रदेशस्य विद्यालयशिक्षामण्डलेन तृतीयकक्षायाः पाठ्यक्रमे परिवर्तनम् कृतम् हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:, धर्मशाला।…