HPCM : व्यावसायिकप्रशिक्षकाणां विषये केन्द्रसर्वकारेण सह वार्तालापं भविष्यति
HPCM : व्यावसायिकप्रशिक्षकाणां विषये केन्द्रसर्वकारेण सह वार्तालापं भविष्यति हिमसंस्कृतवार्ता: - शिमला। मुख्यमन्त्री…
हिमाचलस्य स्वास्थ्यमन्त्री उक्तवान्- जनाः निःशुल्कं पंजीकरण पत्रं सुरक्षितरूपेण न रक्षन्ति, अतः १० रुप्यकाणि शुल्कं भविष्यति
हिमाचलस्य स्वास्थ्यमन्त्री उक्तवान्- जनाः निःशुल्कं पंजीकरण पत्रं सुरक्षितरूपेण न रक्षन्ति, अतः १०…
HPSEBL : राज्यविद्युत्मण्डले क्षेत्रकर्मचारिणां बृहत्परिमाणेन नियुक्तिः भविष्यति- मुख्यमंत्री सुखविंद्रसिंहसुक्खु:
HPSEBL : राज्यविद्युत्मण्डले क्षेत्रकर्मचारिणां बृहत्परिमाणेन नियुक्तिः भविष्यति- मुख्यमंत्री सुखविंद्रसिंहसुक्खु: हिमसंस्कृतवार्ता:- शिमला। ऊर्जाविभागस्य…
HP News : मुख्यमंत्री ऐतिहासिकस्य एलर्जलीभवनस्य द्वितीयचरणस्य आधारशिला अस्थापयत्
HP News : मुख्यमंत्री ऐतिहासिकस्य एलर्जलीभवनस्य द्वितीयचरणस्य आधारशिला अस्थापयत् हिमसंस्कृतवार्ता: - शिमला।…
जयरामठाकुरः – विद्युत्क्षेत्रे प्रचलन्तः भ्रष्टाचारा: एव विमलनेगिन: मृत्योः कारणम्
जयरामठाकुरः - विद्युत्क्षेत्रे प्रचलन्तः भ्रष्टाचारा: एव विमलनेगिन: मृत्योः कारणम् हिमसंस्कृतवार्ता:- भारतीयजनतापक्षस्य स्थापनादिने…
Cyber Crime: सचिवालयस्य कर्मचारी इति अभिनयं कुर्वन् वित्तकोषे दूरवाणी कृता, विक्रमादित्यसिंहस्य वित्तकोषसंख्यात: धनं निष्कासयितुं प्रयत्न:
Cyber Crime: सचिवालयस्य कर्मचारी इति अभिनयं कुर्वन् वित्तकोषे दूरवाणी कृता, विक्रमादित्यसिंहस्य वित्तकोषसंख्यात:…
HPBOSE Dharamshala: हिमाचलप्रदेशस्य विद्यालयशिक्षामण्डलेन तृतीयकक्षायाः पाठ्यक्रमे परिवर्तनम् कृतम्
HPBOSE Dharamshala: हिमाचलप्रदेशस्य विद्यालयशिक्षामण्डलेन तृतीयकक्षायाः पाठ्यक्रमे परिवर्तनम् कृतम् हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:, धर्मशाला।…
Shimla News : ऐतिहासिके रिजस्थले स्थापिता भविष्यति पूर्वमुख्यमन्त्रिण: वीरभद्रसिंहस्य प्रतिमा
Shimla News : ऐतिहासिके रिजस्थले स्थापिता भविष्यति पूर्वमुख्यमन्त्रिण: वीरभद्रसिंहस्य प्रतिमा हिमसंस्कृतवार्ता: -…
Himachal Tourism – गोबिन्दसागरसरोवरे द्वीपपर्यटनस्य कार्यं द्वे संस्थे प्राप्तम्, पर्यटनक्षेत्रे अग्रणीः भविष्यन्ति
Himachal Tourism - गोबिन्दसागरसरोवरे द्वीपपर्यटनस्य कार्यं द्वे संस्थे प्राप्तम्, पर्यटनक्षेत्रे अग्रणीः भविष्यन्ति…
KKSU Ramtek : ज्ञानभारतम् परियोजना पाण्डुलिपीनां संरक्षणाय, सम्पादनाय, शोधकार्याय च महत्त्वपूर्णा- डॉ. अनिर्बनदासः
KKSU Ramtek : ज्ञानभारतम् परियोजना पाण्डुलिपीनां संरक्षणाय, सम्पादनाय, शोधकार्याय च महत्त्वपूर्णा- डॉ.…