हिमाचलतः उद्योगानां पलायनं निवारयितुं विद्युत्शुल्कं षड् प्रतिशतं न्यूनीकर्तुं सज्जता
हिमाचलतः उद्योगानां पलायनं निवारयितुं विद्युत्शुल्कं षड् प्रतिशतं न्यूनीकर्तुं सज्जता हिमसंस्कृतवार्ता- शिमला। हिमाचलतः…
हिमाचल – विधानसभा बजटसत्रम् : 14 फरवरीतः आरभ्यते हिमाचल- विधानसभाया: आय-व्ययकं सत्रम्
हिमाचल - विधानसभा बजटसत्रम् : 14 फरवरीतः आरभ्यते हिमाचल- विधानसभाया: आय-व्ययकं सत्रम्,…
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः- वनमित्रचयनप्रक्रियाया: शारीरिकपरीक्षा फरवरीतः आरभ्यते, पुलिसचयनप्रक्रियायाः त्वरिततायै अपि निर्देशाः
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः- वनमित्रचयनप्रक्रियाया: शारीरिकपरीक्षा फरवरीतः आरभ्यते, पुलिसचयनप्रक्रियायाः त्वरिततायै अपि निर्देशाः हिमसंस्कृतवार्ता:- शिमला। …
चण्डीगढ़म् – एप्पल-फार्मर्स-फेडरेशन-आफ- इण्डिया इत्यस्य द्विदिनात्मकस्य अखिलभारतीयसम्मेलनम्
चण्डीगढ़े एप्पल-फार्मर्स-फेडरेशन-आफ- इण्डिया इत्यस्य द्विदिनात्मकस्य अखिलभारतीयसम्मेलनम् अनुदानस्य न्यूनताकारणात् उत्पादनव्ययवृद्ध्या विपत्तौ सेबफलम् चण्डीगढे…
ऋतुविज्ञानम् – १२२ वर्षेषु प्रथमवारं जनवरीमासे न्यूनतमा वर्षा
१२२ वर्षेषु प्रथमवारं जनवरीमासे न्यूनतमा वर्षा, ऋतुविज्ञानविभागेन विवरणानि प्रकाशितानि हिमसंस्कृतवार्ता:- शिमला। १२२…
शिमलावार्ता – अभिनेता राजपालयादव: शिमलाया: जाखुमंदिरे दर्शनं कृतवान्
शिमलावार्ता- अभिनेता राजपालयादव: शिमलाया: जाखुमंदिरे दर्शनं कृतवान् हिमसंस्कृतवार्ता:- शिमला। बॉलीवुड इत्यस्य जर्नी…
१९१ कोटिरूप्यकाणां भ्रष्टाचार:- केन्द्रीय- अन्वेषणविभागेन (सीबीआई) सतलुज- जलविद्युत्- निगमसीमितस्य तत्कालीन- कार्यकारीनिदेशकेन सह प्रश्नोत्तरं कृतम्
१९१ कोटिरूप्यकाणां भ्रष्टाचार: - केन्द्रीय- अन्वेषणविभागेन (सीबीआई) सतलुज- जलविद्युत्- निगमसीमितस्य (SJVNL) तत्कालीन-…
जयरामठाकुरः – ‘काङ्ग्रेसनेतृणां यदि भगवति रामे विश्वासः अभविष्यत् तर्हि ते काङ्ग्रेसस्य निर्णयस्य विरोधं अकरिष्यन्’
‘काङ्ग्रेसनेतृणां यदि भगवति रामे विश्वासः अभविष्यत् तर्हि ते काङ्ग्रेसस्य निर्णयस्य विरोधं अकरिष्यन्’-…
हिमाचलप्रदेश: – “सर्वकार: ग्रामस्य द्वारे” योजना आरब्धा,
हिमाचलप्रदेश: - “सर्वकार: ग्रामस्य द्वारे” योजना आरब्धा, मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः हमीरपुरस्य ग्रामाद् आरब्धवान्…
उच्च-न्यायालय: – दुष्कर्मपीडितायाः अङ्गुलीद्वयपरीक्षणम् अपमानजनकम्
दुष्कर्मपीडितायाः अङ्गुलीद्वयपरीक्षणम् अपमानजनकम् - उच्च-न्यायालय: नियमविरुद्धं दुष्कर्मपीडितायाः अन्वीक्षणं, उच्चन्यायालयेन वैद्यानां उपरि ५…