Pushpa3 २०२८ वा २०२९ न, अल्लू अर्जुनः शीघ्रमेव पुष्पा ३ निर्मातुम् इच्छति
२०२८ वा २०२९ न, अल्लू अर्जुनः शीघ्रमेव पुष्पा ३ निर्मातुम् इच्छति वार्ताहर: - जगदीशडाभी (मुम्बई) दक्षिणस्य सुप्रसिद्ध-नायकस्य अल्लू अर्जुनस्य पुष्पा २ इति चलच्चित्रस्य सम्पूर्णे विश्वे प्रचण्डा प्रतिक्रिया प्राप्ता अस्ति ।…
CM Sukhu : सहकारी-वित्तकोषेषु आवश्यकतायुतेभ्य: सम्पत्तिग्रहणात् वारयितुम् ओटीएस-प्रवर्तनं भविष्यति
CM Sukhu : सहकारी-वित्तकोषेषु आवश्यकतायुतेभ्य: सम्पत्तिग्रहणात् वारयितुम् ओटीएस-प्रवर्तनं भविष्यति हिमसंस्कृतवार्ता: - धर्मशाला। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः विधानसभायां आश्वासनं दत्तवान् यत् सर्वकारः सहकारीवित्तकोषेषु एकवारं निस्तारणयोजनां आनयिष्यति येन आवश्यकतायुतानां निर्धनानाम् ऋणधारकाणां सम्पत्तिग्रहणात् उद्धारः भविष्यति।…
HP Vidhan Sabha Winter Session: आवश्यकताधारितं सूत्रं वदेत् मुख्यमंत्री? वीरभद्रसिंहस्य विरुद्धम् आचरति सुखविन्दरसिंहसुक्खुः- जयरामठाकुरः
HP Vidhan Sabha Winter Session: आवश्यकताधारितं सूत्रं वदेत् मुख्यमंत्री? वीरभद्रसिंहस्य विरुद्धम् आचरति सुखविन्दरसिंहसुक्खुः- जयरामठाकुरः हिमसंस्कृतवार्ता:- धर्मशाला। विरोध- प्रदर्शकसभा- त्यागस्य (वॉकआउट) अनन्तरं विपक्षनेता जयरामठाकुरः अवदत् यत् १८६५ संस्थाः सर्वकारेण पिहिता: सन्ति।…
वरुण धवनस्य BabyJohn इति चलच्चित्रं ३ सहस्रेषु स्थानेषु प्रदर्शितं भविष्यति
वरुण धवनस्य बेबी जॉन इति चलच्चित्रं ३ सहस्रेषु स्थानेषु प्रदर्शितं भविष्यति वार्ताहर: - जगदीशडाभी (मुम्बई) बॉलीवुड-तारकस्य वरुणधवनस्य बेबी-जॉन चलच्चित्रस्य प्रदर्शनाय बहुदिनानि अवशिष्टानि न सन्ति । इदं चलच्चित्रं दिसम्बरमासस्य २५-दिनाङ्के प्रदर्शितं…
salmankhan सिकंदर चलच्चित्रं पश्चाद् सलमानखानः एतेषु चलच्चित्रेषु दृश्यते
सिकंदर चलच्चित्रं पश्चाद् सलमानखानः एतेषु चलच्चित्रेषु दृश्यते वार्ताहर: - जगदीशडाभी (मुम्बई) बॉलीवुडाभिनेता-सलमान खानः अद्यकाले सिकंदर चलच्चित्रस्य चित्रोतलनं कर्तुं व्यस्तः अस्ति। एतत् महत् आय-व्ययकेन निर्मितं चलच्चित्रम् अस्ति । सलमानस्य एतत् चलच्चित्रं…
KKSU Ramtek : कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये शोधप्रवेशपरीक्षायै (RET) आवेदनानि आमन्त्रितानि
KKSU Ramtek : कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये शोधप्रवेशपरीक्षायै (RET) आवेदनानि आमन्त्रितानि कविकुलगुरुकालिदास संस्कृतविश्वविद्यालयः, रामटेकः 2024-25 सत्रस्य कृते विद्यावरीधि (पीएच. डी.) उपाधिं प्रवेशार्थं शोधप्रवेशपरीक्षा (RET) आयोजयिष्यति। शोधप्रवेशपरीक्षा विश्वविद्यालयानुदानायोगस्य, न्यूनतममानकानाम्, उपाधिविनियम-2024 पीएच. डी.…
HP Vidhan Sabha Winter Session: लोकसभा इव हिमाचलविधानसभायां प्रथमवारं शून्यकाल: आयोजित:, विधायकाः प्रश्नान् पृष्टवन्तः
HP Vidhan Sabha Winter Session: लोकसभा इव हिमाचलविधानसभायां प्रथमवारं शून्यकाल: आयोजित:, विधायकाः प्रश्नान् पृष्टवन्तः हिमसंस्कृतवार्ता: - धर्मशाला। हिमाचलप्रदेशविधानसभायाः शिशिरसत्रस्य तृतीयदिने ऐतिहासिकः आरम्भः अभवत्। हिमाचलसभायाः इतिहासे प्रथमवारं सत्रस्य तृतीयदिने शुक्रवासरे शून्यकाल:…
Kalka-Shimla-Rail : कालका-शिमला रेलवे-मार्गे धाविता आरक्षित- अवकाश- विशेष- लौहपथगामिनी
Kalka-Shimla-Rail : कालका-शिमला रेलवे-मार्गे धाविता आरक्षित- अवकाश- विशेष- लौहपथगामिनी हिमसंस्कृतवार्ता:- डॉ. पद्मनाभ:, शिमला। विश्वधरोहरे कालका-शिमला-रेलमार्गे शुक्रवासरे आरक्षित- हॉलीडे- विशेष- लौहपथगामिन्या: संचालनं प्रारब्धम्। रेलवे-मण्डलस्य प्रदत्त- कार्यक्रमानुसारं ५२४४३ क्रमांकस्य रेलयानं कालकातः प्रातः…
HP Vidhan Sabha Winter Session: युवभ्यः जीविकां याचमाना: विधानसभापरिसरे आन्दोलने उपविष्टा भाजपा-विधायका:
HP Vidhan Sabha Winter Session: युवभ्यः जीविकां याचमाना: विधानसभापरिसरे आन्दोलने उपविष्टा भाजपा-विधायका: हिमसंस्कृतवार्ता: - धर्मशाला। विधानसभासत्रस्य तृतीये दिने भाजपाविधायकाः सत्रस्य आरम्भात् पूर्वमपि हस्तेषु प्लेकार्डम् इति गृहीत्वा विधानसभायाः बहिः विरोधं कृतवन्तः।…
CM Sukhu: केवलं ३१ मार्च-दिनाङ्के एव नियमिता: भविष्यन्ति वर्षद्वयस्य कार्यकालं पूर्णकर्तार: कर्मचारिण:
CM Sukhu: केवलं ३१ मार्च-दिनाङ्के एव नियमिता: भविष्यन्ति वर्षद्वयस्य कार्यकालं पूर्णकर्तार: कर्मचारिण: हिमसंस्कृतवार्ता: - धर्मशाला। हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् वर्षद्वयस्य अनुबन्धकार्यकालं पूर्णकर्तार: कर्मचारिण: ३१ मार्च दिनाङ्के एव नियमितरूपेण भविष्यन्ति।…