Himachal News : हिमाचलस्य प्रमुखा वार्ता: 3 फरवरीतः विधायकप्राथमिकता सभा:
Himachal News : हिमाचलस्य प्रमुखा वार्ता: हिमाचलप्रदेशस्य 'राज्यस्य बालकाः' ('चिल्ड्रन ऑफ द स्टेट' ) त्रयोदश-दिवसीय भ्रमणाय प्रस्थिताः, मुख्यमंत्री सुक्खु उक्तवान् - एषां भ्रमणस्य अधिकारः अस्ति। हिमसंस्कृतवार्ता: शिमला। मुख्यमंत्री सुखविन्द्रसिंहः सुक्खुः…
देवघाट नेपालदेशे स्थितमेकं धार्मिकं पुण्यक्षेत्रञ्च
देवघाट नेपालदेशे स्थितमेकं धार्मिकं पुण्यक्षेत्रञ्च -शिवराजभट्टः देवघट्टः देवघाट वा क्षेत्रं नेपालदेशस्य महत्त्वपूर्णेषु तीर्थस्थलेषु एकमस्ति। अस्य क्षेत्रस्य महत्त्वं वैदिककालतः पुराणेषु व्याख्यातमस्ति। पुराकाले धार्मिकमहत्त्वस्य दृष्ट्या देवघट्टः महत्वपूर्णधार्मिकः स्थलं मन्यते, परन्तु अधुना स्वच्छनद्यौसंगमस्थलं…
Kalki2898AD2 कल्कि २ इत्यस्मिन् चलच्चित्रे महेश बाबू अभिनयं करिष्यति
कल्कि २ इत्यस्मिन् चलच्चित्रे महेश बाबू अभिनयं करिष्यति वार्ताहर: - जगदीशडाभी (मुम्बई) प्राप्तवार्तानुसारं कल्कि २८९८ ई. अस्मिन् वर्षे बृहत्तमेषु चलच्चित्रेषु अन्यतमम् अस्ति । नाग अश्विन इत्यनेन निर्देशितं प्रभास अभिनीतं…
Online संस्कृतशिक्षणम् आमुखपटले जन्मदिवसोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
Online संस्कृतशिक्षणम् आमुखपटले जन्मदिवसोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता वार्ताहर: - डॉ. नरेन्द्र राणा गतदिवसे Online संस्कृतशिक्षणम् जनसंचार-आमुखपटलसमूहे उत्तरप्रदेशस्य उत्तरप्रदेश-संस्कृतसंस्थानस्य प्रशासनिक-अधिकारीमहोदयस्य संस्कृतज्ञ: जगदानंद झा इत्यस्य जन्मदिवसोपलक्ष्ये आयोजिताया: एका-विशेषा-प्रतियोगिताया: आयोजनम् अभवत्…
National News : पूर्व-प्रधानमन्त्रिणः डॉ. मनमोहनसिंहस्य अंतिमसंस्कारः दिल्ल्याः निगम-बोध-घाटे पूर्ण-राजकीय-सम्मानेन सम्पन्नः
National News : पूर्व-प्रधानमन्त्रिणः डॉ. मनमोहनसिंहस्य अंतिमसंस्कारः दिल्ल्याः निगम-बोध-घाटे पूर्ण-राजकीय-सम्मानेन सम्पन्नः हिमसंस्कृतवार्ताः। पूर्व-प्रधानमन्त्रिणे डॉ. मनमोहनसिंहाय नवदिल्ल्यां निगम-बोध-घाट-स्थले पूर्ण-राजकीय-सम्मानेन श्रद्धाञ्जलिः समर्पिता। सिख-ग्रन्थिभिः, डॉ. मनमोहन सिंहस्य परिजनैश्च अन्तिम संस्कारात् प्राक् गुरबानी-पाठं…
HPRCA Hamirpur : हिमाचलप्रदेश- राज्यचयन- आयोगे नववर्षे जीविकाया: अवसरः, ८० पदकूटसंख्यायां १४२३ पदानि पूरयिष्यन्ते।
HPRCA Hamirpur : हिमाचलप्रदेश- राज्यचयन- आयोगे नववर्षे जीविकाया: अवसरः, ८० पदकूटसंख्यायां १४२३ पदानि पूरयिष्यन्ते। हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:, हमीरपुरम्। हिमाचलप्रदेश- राज्यचयन- आयोगे द्विवर्षाभ्यन्तरं सर्वकारीयनियुक्तीनां प्रतीक्षां कुर्वन्तः युनः नववर्षे नवजीविकां प्रति अपेक्षां…
Chief Justice of HP : रविवासरे भविष्यति हिमाचलप्रदेशस्य नवनियुक्तस्य मुख्यन्यायाधीशस्य शपथग्रहणम्
Chief Justice of HP : रविवासरे भविष्यति हिमाचलप्रदेशस्य नवनियुक्तस्य मुख्यन्यायाधीशस्य शपथग्रहणम् हिमसंस्कृतवार्ता: - शिमला। हिमाचलस्य उच्चन्यायालयस्य नवीनस्य मुख्यन्यायाधीशस्य शपथग्रहणसमारोहः राजभवने २९ दिसम्बरदिनाङ्के रविवासरे भविष्यति। पंजाब-हरियाणा-उच्चन्यायालयस्य न्यायाधीशः जी.एस.सन्धवालिया हिमाचल-उच्चन्यायालयस्य मुख्यन्यायाधीशः नियुक्तः…
Himachal Jalori Jot : जलोड़ीजोत कन्दराया: संरेखणाय अनुमोदनम् , केन्द्रसर्वकारस्य हिमाचलाय अन्यत् उपायनम्
Himachal Jalori Jot : जलोड़ीजोत कन्दराया: संरेखणाय अनुमोदनम् , केन्द्रसर्वकारस्य हिमाचलाय अन्यत् उपायनम् हिमसंस्कृतवार्ता: - कुल्लू:। औट-लुहरी-सैञ्ज-राष्ट्रीयराजमार्गस्य मध्ये १०२८० पाद-उच्चतायां जलोड़ी-दर्रा इत्यस्य अधः कन्दराया: निर्माणार्थं संरेखणाय केन्द्रीय-पृष्ठपरिवहनमन्त्रालयेन अनुमोदनं दत्तम् अस्ति…
Manali News : नववर्षोत्सवस्य सज्जतायै पर्यटननगरी सज्जा अस्ति, होटेलेषु विशेषसङ्कुलं प्रदास्यते
Manali News : नववर्षोत्सवस्य सज्जतायै पर्यटननगरी सज्जा अस्ति, होटेलेषु विशेषसङ्कुलं प्रदास्यते मनालीनगरे हिमदर्शनार्थम् आगच्छन्ति पर्यटकाः, वसतिगृहाणि परिपूर्णानि हिमसंस्कृतवार्ता: - मनाली। शुक्रवासरे परिवर्तितस्य ऋतो: कारणात् सम्पूर्णे राज्ये पुनः तीव्रशीतस्य आरम्भः अभवत्,…
Himachal Snowfall : राज्ये हिमपातस्य कारणेन जीवनं प्रभावितम्; ५ राष्ट्रीयराजमार्गसहितं ३१९ मार्गाः बाधिता:
Himachal Snowfall : राज्ये हिमपातस्य कारणेन जीवनं प्रभावितम्; ५ राष्ट्रीयराजमार्गसहितं ३१९ मार्गाः बाधिता: हिमसंस्कृतवार्ता: - शिमला। राज्यस्य उच्चक्षेत्रेषु हिमपातस्य कारणात् ३१९ मार्गाः पूर्णतया निरुद्धा: सन्ति । शनिवासरे अपि एते मार्गाः…