HMPV VIRUS – हिमाचले एच.एम.पी.वी. विषाणो: कियत् संकटम् ?
HMPV VIRUS - हिमाचले एच.एम.पी.वी. विषाणो: कियत् संकटम् ? हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। कर्नाटकराज्ये सद्यः एव मानवमेटान्यूमोविषाणो: (एचएमपीवी) प्रकरणानाम् विषये मंगलवासरे सर्वेषां राज्यानां केन्द्रीयप्रदेशानां च स्वास्थ्यसचिवैः सह केन्द्रीयस्वास्थ्यसचिवस्य अध्यक्षतायां सभा…
National News : प्रमुखा: राष्ट्रीयवार्ता: नागरिक-केन्द्रित- शासनं प्रति भारतस्य प्रतिबद्धतायै प्राधान्यम् प्रददाति प्रारूपगत-आंककीय-वैयक्तिक-दत्तांश-संरक्षण-नियमः – प्रधानमन्त्री
National News : प्रमुखा: राष्ट्रीयवार्ता: नागरिक-केन्द्रित- शासनं प्रति भारतस्य प्रतिबद्धतायै प्राधान्यम् प्रददाति पंचविंशत्यधिकद्विसहस्रतमवर्षीयः प्रारूपगत-आंककीय-वैयक्तिक-दत्तांश-संरक्षण-नियमः - प्रधानमन्त्री हिमसंस्कृतवार्ता: - प्रधानमन्त्री नरेन्द्रमोदी सूचितवान् यत् पञ्चविंशत्यधिकद्विसहस्रतमवर्षीयः प्रारूपगत-आङ्ककीय-वैयक्तिक-दत्तांश-संरक्षण-नियमः नागरिक-केन्द्रित- शासनं प्रति भारतस्य प्रतिबद्धतायै…
गुजरातराज्यसंस्कृतविभागस्योपाध्यक्षरूपेण डॉ.पङ्कज त्रिवेदी नियुक्तः
गुजरातराज्यसंस्कृतविभागस्योपाध्यक्षरूपेण डॉ.पङ्कज त्रिवेदी नियुक्तः वार्ताहर: - जगदीशडाभी (राष्ट्रीय संस्कृत प्रचारक) गांधीनगरम् (गुजरातम्) गुजरातराज्यसर्वकारेण स्थापितस्य संस्कृत विभागस्य उपाध्यक्षरूपेण श्रीमान् पंकज त्रिवेदि वर्यः नियुक्तः। एते साम्प्रतं विभिन्नान् दायित्त्वान्…
Himachal News : हिमाचलस्य प्रमुखा वार्ता: – एचएमपीवी-विषाणो: विषये हिमाचलप्रदेशे सचेतना, एतेषां जनानां उपरि दृष्टिः स्थापयितुं निर्देशाः
Himachal News : हिमाचलस्य प्रमुखा वार्ता: HPCM: पर्यटनमूलसंरचनानां निर्माणे, सुदृढीकरणे च २४१५ कोटिरूप्यकाणां व्ययः भविष्यति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता: - शिमला। पर्यटनविभागस्य विविधपरियोजनानां समीक्षां कुर्वन् मुख्यमन्त्री सुखविन्द्रसुक्खुः पर्यटनक्षेत्रं हिमाचलप्रदेशस्य अर्थव्यवस्थायाः मुख्यस्तम्भः…
Himachal News : आईजीएमसी-टाण्डा-नेरचौक-चिकित्सामहाविद्यालयेषु त्रीणि टेस्ला-एमआरआइ-यन्त्राणि स्थापितानि भविष्यन्ति
Himachal News : आईजीएमसी-टाण्डा-नेरचौक-चिकित्सामहाविद्यालयेषु त्रीणि टेस्ला-एमआरआइ-यन्त्राणि स्थापितानि भविष्यन्ति, ८५ कोटिरूप्यकाणि विमोचितानि हिमसंस्कृतवार्ता: - शिमला। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यसर्वकारेण त्रीणि टेस्ला एमआरआइ यन्त्राणि क्रयणार्थं ८५ कोटिरूप्यकाणि मुक्तानि, यानि आईजीएमसी-टाण्डा-नेरचौक-चिकित्सामहाविद्यालयेषु स्थापितानि…
pushpa2 अतीव शीघ्रमेव पुष्पा २ ओटीटी प्लेटफॉर्म नेटफ्लिक्स् इत्यत्र प्रदर्शितं भविष्यति
अतीव शीघ्रमेव पुष्पा २ ओटीटी प्लेटफॉर्म नेटफ्लिक्स् इत्यत्र प्रदर्शितं भविष्यति । वार्ताहर: - जगदीशडाभी (मुम्बई) दक्षिणस्य नायकस्य अल्लू अर्जुनस्य पुष्पा २ इति चलच्चित्रं बक्स् आफिस-मध्ये महत् धनम् अर्जितं कृतवान् अस्ति।…
वाइल्डफ्लावरहॉलहोटेल इत्यस्य अधिकारः उच्चन्यायालयस्य निर्णयेन हिमाचलसर्वकाराय प्राप्यते
वाइल्डफ्लावरहॉलहोटेल इत्यस्य अधिकारः उच्चन्यायालयस्य निर्णयेन हिमाचलसर्वकाराय प्राप्यते हिमसंस्कृतवार्ताः। हिमाचलप्रदेशसर्वकारेण वाइल्डफ्लावरहॉलहोटेल् छाराबड़ा इत्यस्य स्वामित्वं ईस्ट् इण्डिया होटेल्स् तथा एमआर लिमिटेड् कम्पनी इत्यस्मै समर्पयितुम् अस्वीकृतम्। कम्पनीद्वारा वा होटेलसमूहेन वा प्रस्ताविते प्रस्तावे सः…
प्रधानमन्त्रिणा ग्रामीणभारतस्य सशक्तीकरणाय प्रशासनस्य दूरदृष्टौ बलं प्रदत्तम्
प्रधानमन्त्रिणा ग्रामीणभारतस्य सशक्तीकरणाय प्रशासनस्य दूरदृष्टौ बलं प्रदत्तम् हिमसंस्कृतवार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ग्रामीणविकासस्य अवसरस्य च जीवन्तकेन्द्रेषु परिवर्त्य ग्रामीणभारतस्य सशक्तीकरणाय प्रशासनस्य दूरदृष्टौ बलं प्रदत्तम्। प्रधानमन्त्रिणा कथितं यत् चतुर्दशाधिक-द्विसहस्रतम-वर्षाद् आरभ्य प्रशासनं निरन्तरं ग्रामीणभारतस्य सेवां…
सिख फॉर जस्टिस इत्यस्योपरि प्रतिबन्धः पञ्चवर्षपर्यन्तं विस्तारितः
सिख फॉर जस्टिस इत्यस्योपरि प्रतिबन्धः पञ्चवर्षपर्यन्तं विस्तारितः अवैधक्रियाकलापः (निवारण) अधिनियमः (यूएपीए) न्यायाधिकरणेन खालिस्तानी आतङ्कवादी गुरपतवंतसिंह पन्नू इत्यस्य नेतृत्वे 'सिख्स् फॉर जस्टिस' (एसएफजे) इति संस्थायाः उपरि केन्द्रसर्वकारेण पञ्चवर्षीयप्रतिबन्धस्य समर्थनं कृतम्। २०१९…
दिल्लीनिर्वाचनम्- भाजपादलेन अरविन्दकेजरीवालस्य विरूद्धं पूर्वसांसदः परमेशवर्मा नामाङ्कितः
दिल्लीनिर्वाचनम्- भाजपादलेन अरविन्दकेजरीवालस्य विरूद्धं पूर्वसांसदः परमेशवर्मा नामाङ्कितः भाजपेति दलेन नवदिल्ली-विधानसभासनात् 'आप' दलस्य संयोजकस्य अरविन्दकेजरीवालस्य विरुद्धं दलस्य पूर्वसांसदः परवेश-वर्मा नामाङ्कितः, तत्रैव दलस्य नेता रमेशः बिधुरी कालकाजी-विधानसभासनात् दिल्ल्याः मुख्यमन्त्रिअतिशी इत्यस्याः विरुद्धं नैर्वाचनिक-समराङ्गणे…