एनसीसी संस्था सर्वदा भारतस्य युवान् राष्ट्रनिर्माणार्थं प्रेरयति
एनसीसी संस्था सर्वदा भारतस्य युवान् राष्ट्रनिर्माणार्थं प्रेरयति हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत्, राष्ट्रिय-कैडेकार्ड्स (एन्. सि. सि.) इति संस्था सर्वदा भारतस्य युवान् राष्ट्रनिर्माणार्थं प्रेरयति, तान् अनुशासनस्य महत्त्वं च शिक्षयति। श्री मोदी…
महाकुम्भ 2025 -: निःशुल्क- स्वास्थ्यसेवाः प्रददाति आयुष्-मन्त्रालयः
महाकुम्भ 2025 -: निःशुल्क- स्वास्थ्यसेवाः प्रददाति आयुष्-मन्त्रालयः तीर्थराजे प्रयागराजे-नगरस्य महाकुंभे आयुष्-मन्त्रालयः भक्तानां आगन्तुकानां च कृते निःशुल्क- स्वास्थ्यसेवाः प्रददाति। एकविंशत्यधिकैकलक्ष सङ्ख्यकाः श्रद्धालवः आयुष-सेवायाः लाभान् प्राप्तवन्तः इति। आयुष- मन्त्रालयः महाकुंभे देशविदेशभ्यां आगम्यमानानां…
मुख्यमन्त्री योगी-: यदि भारतं सुरक्षितम् तर्हि प्रत्येकं धर्मः सम्प्रदायः च सुरक्षितः भविष्यति
मुख्यमन्त्री योगी-: यदि भारतं सुरक्षितम् तर्हि प्रत्येकं धर्मः सम्प्रदायः च सुरक्षितः भविष्यति हिमसंस्कृतवार्ताः। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः प्रयागराजस्य महाकुम्भे सनातनधर्मस्य विषये वक्तव्यं दत्तवान्। भारते एकता आवश्यकी इति सः अवदत्। यदि…
padma Bhushan : सप्तजनेभ्यः पद्मविभूषणम्, एकोनविंशतिभ्यः पद्मभूषणम्, त्रयोदशाधिकमेकशतं जनेभ्यः पद्मश्री पुरस्कारः
padma Bhushan : सप्तजनेभ्यः पद्मविभूषणम्, एकोनविंशतिभ्यः पद्मभूषणम्, त्रयोदशाधिकमेकशतं जनेभ्यः पद्मश्री पुरस्कारः हिमसंस्कृतवार्ताः। केन्द्रसर्वकारेण शनिवासरे गणतन्त्रदिवसस्य पूर्वसंध्यायां देशस्य सर्वोच्चस्य नागरिकसम्मानस्य - पद्मपुरस्कारः २०२५ इत्यस्य नामानि घोषितानि। शारदा सिन्हा, ओसामु सुजुकी इत्यादयः…
Cancer- कतिपयेषु क्षणेषु भविष्यति कर्करोगस्य चिकित्सा,
Cancer- कतिपयेषु क्षणेषु भविष्यति कर्करोगस्य चिकित्सा, स्विटजरलैण्डस्य वैज्ञानिकैः अल्ट्रा फास्ट् रेडियोथेरेपी इति विकसिता हिमसंस्कृतवार्ताः। वैज्ञानिकाः एतादृशस्य आविष्कारस्य अतीव समीपस्था सन्ति येन सर्वप्रकारस्य कर्करोगस्य उन्मूलनार्थं साहाय्यं भविष्यति। एतेन शरीरस्य प्रत्येकं कोणात्…
भारतदेशे 100 नवीनाः सैनिकविद्यालयाः उद्घाटिताः भविष्यन्ति- रक्षामन्त्री
बालकैः सह बालिकाः अपि प्रवेशं ग्रहीतुं शक्नुवन्ति सैनिकविद्यालयेषु - राजनाथसिंहः
Kho-Kho भारतीयमहिला-पुुरुषदलाभ्यां खो-खो विश्वकप २०२५ प्रतिस्पर्धायाः उपाधिं प्राप्य इतिहासस्य निर्माणं कृतम्
Kho-Kho भारतीयमहिला-पुुरुषदलाभ्यां खो-खो विश्वकप २०२५ प्रतिस्पर्धायाः उपाधिं प्राप्य इतिहासस्य निर्माणं कृतम् भारतीयमहिलादलस्य ऐतिहासिकविजयानन्तरं भारतीयपुरुषदलेन अपि खो-खो विश्वकप २०२५ प्रतिस्पर्धायाः उपाधिं प्राप्य इतिहासस्य निर्माणं कृतम् । दिल्लीनगरस्य इन्दिरागान्धी इण्डोर-क्रीडाङ्गणे क्रीडिते अन्तिमे…
भूस्वामित्वयोजना-ः दशराज्यानां द्वयोः केन्द्रशासित प्रदेशयोः पञ्चाशत्सहस्त्राधिकेषु ग्रामेषु वितरितानि सम्पत्ति-पत्रकानि
भूस्वामित्वयोजना-ः दशराज्यानां द्वयोः केन्द्रशासित प्रदेशयोः पञ्चाशत्सहस्त्राधिकेषु ग्रामेषु वितरितानि सम्पत्ति-पत्रकानि हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी दृश्य-श्रव्यपरान्तर्जालीय माध्यमेन सम्पत्स्वामिभ्यः स्वामित्व-योजनान्तर्गतं पञ्चषष्टिलक्षाधिकानि सम्पत्ति-पत्रकानि वितरितवान्। दशराज्यानां द्वयोः केन्द्रशासित प्रदेशयोः पञ्चाशत्सहस्त्राधिकेषु ग्रामेषु सम्पत्ति-पत्रकानि वितरितानि । अवसरेऽस्मिन् प्रधानमन्त्रिणा…
Mahakumbh: महाकुंभेन वर्धयिष्यते उत्तरप्रदेशस्य अर्थव्यवस्था
Mahakumbh: महाकुंभेन वर्धयिष्यते उत्तरप्रदेशस्य अर्थव्यवस्था, सकलराष्ट्रीयउत्पादवृद्धिः एकप्रतिशताधिका भविष्यति इति अपेक्षा अस्ति हिमसंस्कृतवार्ताः। महाकुम्भनगरम् । उत्तरप्रदेशस्य प्रयागराजे प्रचलितः कुम्भमहोत्सवः धार्मिकार्थिकसांस्कृतिकदृष्ट्या च महत्वपूर्णः अस्ति। आर्थिकक्षेत्रेण सह सम्बद्धानां विशेषज्ञानां मतं यत् ४५ दिवसीयस्य…
खोखोविश्वप्रतिस्पर्धाः भारतीयमहिलापुरुषदले प्राकान्तिमायां स्पर्धायां प्रविष्टवन्तौ
खोखोविश्वप्रतिस्पर्धाः भारतीयमहिलापुरुषदले प्राकान्तिमायां स्पर्धायां प्रविष्टवन्तौ नई दिल्ली। भारतीयमहिलादलेन बाङ्गलादेशं १०९-१६ इति अन्तरेण, पुरुषदलेन च श्रीलङ्कादेशं १००-४० इत्यङ्कैः पराजयित्वा खो-खो विश्वचषकस्य प्राकान्तातिमायां-क्रीडायां प्रवेशः कृतः । इन्दिरा गान्धी इण्डोर-स्टेडियम इत्यत्र क्रीडिते मेलने…