द्वितीय-हरिद्वार-जिलास्तरीयसंस्कृतछात्रक्रीडाप्रतियोगिता- 2023
द्वितीयहरिद्वारजिलास्तरीयसंस्कृतछात्रक्रीडाप्रतियोगिता- 2023 संस्कृतछात्रक्रीडाप्रतियोगिताः स्वामीदर्शनानन्दगुरुकुलमहाविद्यालयस्य ज्वालापुरस्य दलेन ४०-४ श्रृंखलायां विजयः प्राप्तः 800 मीटर् धावने नरेन्द्रडुडरियाल: वरिष्ठवर्गे देवांश: कनिष्ठवर्गे प्रथम: वार्ताहर:-कुलदीपमैन्दोला।हरिद्वारं। स्वामीदर्शनानन्दगुरुकुलमहाविद्यालयज्वालापुरे, हरिद्वारे परिसरे सर्वजिलासंस्कृतविद्यालयद्वारा/महाविद्यालयद्वारा "द्वितीयहरिद्वारजिलास्तरीयसंस्कृतछात्रक्रीडाप्रतियोगिता- 2023" प्रारब्धा । यत्र प्रथमदिनस्य शुभावसरे…
हिमाचलस्य मित्राणि मुम्बई-अध्यायः (मुम्बई चैप्टर) आरब्धवन्तः
हिमाचलस्य मित्राणि मुम्बई-अध्यायः (मुम्बई चैप्टर) आरब्धवन्तः मायानगर्य्यां हिमाचलीनां एकीकरणस्य उपक्रमः हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। देशस्य वित्तीयराजधानी मुम्बईमहानगरे हिमाचलीनां विशिष्टसांस्कृतिकपरिचयस्य प्रचारार्थं केचन व्यावसायिकाः हिमाचलस्य मित्राणि मुम्बई-अध्यायः (मुम्बई चैप्टर) आरब्धवन्तः। वस्तुतः माया-नगरं मुम्बई-महानगरं…
संस्कृतप्रतियोगिता : राज्यस्तरीयप्रतियोगितासु हमीरपुरेन विजता विजयवैजयन्ती
संस्कृतप्रतियोगिता : हिमाचल-संस्कृत-अकादम्या बिलासपुरे आयोजिता: राज्यस्तरीया: संस्कृतप्रतियोगिता: सुसम्पन्ना: हमीरपुरजनपदेन प्राप्तं विजयवैजयन्ती पुरस्कार: हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। हिमाचलसंस्कृत-अकादमी हिमाचल-सर्वकार: शिमला द्वारा द्विदिवसीया: राज्यस्तरीया: विद्यालयीया: संस्कृतप्रतियोगिता: बिलासपुरजनपदस्य कृषकभवनस्य सभागारे आयोजिता:। अस्यां राज्यस्तरीयप्रतियोगितायां सम्पूर्णस्य…
शाही ईदगाह-प्रकरणम्, मुस्लिमपक्षाय अघातः, सर्वोच्चन्यायालयः सर्वेक्षण-आदेशं स्थगितुम् अस्वीकृतवान्
शाही ईदगाह-प्रकरणम् मुस्लिमपक्षाय, सर्वोच्चन्यायालयः सर्वेक्षण-आदेशं स्थगितुम् अस्वीकृतवान् नई दिल्ली। मथुरानगरस्य कृष्णजन्मभूमिमन्दिरस्य समीपे स्थितस्य शाही इदगाहमस्जिदसङ्कुलस्य सर्वेक्षणार्थम् इलाहाबाद उच्चन्यायालयस्य आदेशं शुक्रवासरे सर्वोच्चन्यायालयेन स्थगितुं निर्णयः अस्वीकृतः। न्यायमूर्तिः संजीवखन्ना, न्यायाधीशः एस. वी. एन.…
भजनलालशर्मणा राजस्थानस्य मुख्यमन्त्रीपदं स्वीकृतम्
भजनलालशर्मणा राजस्थानस्य मुख्यमन्त्रीपदं स्वीकृतम् हिमसंस्कृतवार्ताः- नरेश मलोटिया भारतीयजनतापक्षस्य वरिष्ठनेता भजनलालशर्मा जयपुरे राजस्थानस्य मुख्यमन्त्रीपदं स्वीकृतवान्। जयपुरस्य अल्बर्टहॉल इत्यस्य सम्मुखे आयोजिते समारोहे राज्यपालः कलराजमिश्रः मुख्यमन्त्रिणं पदस्य शपथं गोपनीयतां च दत्तवान्। भाजपानेता दिया…
NPS एनपीएस-मध्ये निक्षिप्तानाम् कर्मचारिणां राशिं केन्द्रं राज्येभ्यः न दास्यति
NPS एनपीएस-मध्ये निक्षिप्तानाम् कर्मचारिणां राशिं केन्द्रं राज्येभ्यः न दास्यति -संसदि सर्वकारस्य वक्तव्यम् देशे पुरातनपेंशनवृत्ते पुनर्स्थापनार्थं केन्द्रराज्यसर्वकारस्य कर्मचारिणः आन्दोलनं कुर्वन्ति। अस्य आग्रहस्य विषये दिल्ली सहितम् अन्येषु राज्येषु च बहवः सभाः आयोजिताः…
श्रीरामकथा -मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्
श्रीरामकथा, लङ्काकाण्डम्! (पञ्चाशत्तमः सर्गः) मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च मोहनाशः। (द्वितीयः खण्डः) हे शूर! तत्र विशल्यकरणी, सावर्ण्यकरणी, सञ्जीवकरणी तथा च सन्धानी इति नाम्ना चत्वारि औषधानि सन्ति। लक्ष्मणस्य…
डॉ. आस्था अग्निहोत्री इत्यस्याः पुस्तकविमोचनम्
उपमुख्यमन्त्रिण: पुत्र्या: डॉ. आस्था अग्निहोत्री वर्याया: पुस्तकस्य विमोचनम्, अन्तर्राष्ट्रीयन्यायस्य विषये महत्त्वपूर्णाः परामर्शा: समाहिता: हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। उपमुख्यमन्त्री मुकेश-अग्निहोत्रिण: पुत्र्या: डॉ. आस्था-अग्रिहोत्री इत्यस्याः पुस्तकम् अन्ताराष्ट्रीय-मानवतावादी कानूनम् सशस्त्रसङ्घर्षे नवीनप्रौद्योगिकीनां च आह्वानम्-एकं समीक्षात्मकं…
पर्यावरणसंरक्षणे विद्यार्थिनां मुख्यभूमिका- आचार्या अनुपमा सिंह:
पर्यावरणसंरक्षणे विद्यार्थिनां मुख्यभूमिका- आचार्या अनुपमा सिंह: हिमसंस्कृतवार्ता:- डॉ. अमित शर्मा सरदार- पटेल- विश्वविद्यालय: मंडी इत्यत्र भौतिकविज्ञानविभाग:, संगणकविज्ञानविभागद्वारा च पर्यावरणसंरक्षणे कार्यक्रमस्य आयोजनं जातम्। यत्र आचार्या अनुपमासिंह: प्रतिकुलपति: सरदार- पटेल- विश्वविद्यालय: मंडी…
केन्द्रीय गृहमन्त्रालयेन संसद-भवन-सुरक्षा-सम्बन्धित घटनाया: परिप्रेक्ष्ये निरीक्षणादेशो प्रदत्तः
केन्द्रीय गृहमन्त्रालयेन संसद-भवन-सुरक्षा-सम्बन्धित घटनाया: परिप्रेक्ष्ये निरीक्षणादेशो प्रदत्तः। केन्द्रीय गृहमन्त्रालयेन ह्यस्तनीयायाः संसदभवन-सुरक्षा-सम्बन्धित- घटनायाः परिप्रेक्ष्ये निरीक्षणादेशो प्रदत्तः। प्रकरणेऽस्मिन् लोकसभा- सचिवालयपक्षतः अभ्यर्थना आसीत् यत् अस्य प्रकरणस्य आत्यन्तिकं निरीक्षणं भवेदिति। मन्त्रालयस्य प्रवक्ता प्रोक्तं यत्…

