श्रीमद्भागवतगीता :- जीवनस्य सर्वासां समस्यानां समाधानम्- डॉ.नरेन्द्रकुमारपाण्डेयवर्यः
श्रीमद्भागवतगीता :- जीवनस्य सर्वासां समस्यानां समाधानम्- डॉ.नरेन्द्रकुमारपाण्डेयवर्यः दीनदयालशुक्लः (उत्तरप्रदेशः) लखनऊ। श्रीमद्भागवतगीताजयन्ती इत्यस्य अवसरे उत्तरप्रदेशसंस्कृतसंस्थानेन संस्कृतभाषाप्रशिक्षणवर्गाणाम् अन्तर्गतं मासिकं बौद्धिकसत्रस्य आयोजनं कृतम्। अस्य बौद्धिकसत्रस्य उद्घाटनमुख्यवक्तारूपेण हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य प्रवक्ता डॉ. नरेन्द्रकुमारपाण्डेयः उपस्थिताः आसन्। श्रीमद्भगवद्गीतायाः…
NEP2020 :-शिक्षकप्रतिभागिभि: प्राप्यते गुणवत्तापूर्णनवशिक्षा- प्रो.अन्नपूर्णानौटियाल:
NEP2020 शिक्षकप्रतिभागिभि: प्राप्यते गुणवत्तापूर्णनवशिक्षा-प्रो.अन्नपूर्णानौटियाल मालवीय-मिशन-शिक्षक -प्रशिक्षण-केन्द्रस्य हेमवतीनन्दनगढ़वालविश्वविद्यालय-श्रीनगर -गढ़वाल-उत्तराखंडद्वारा द्वितीयप्रशिक्षणकार्यक्रम: प्रारभत् उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः १० राज्येभ्यः शिक्षकप्रतिभागिनः प्रशिक्षणं गृह्णन्ति। वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डं। विश्वविद्यालयानुदानायोगस्य अन्तर्गतं मालवीय-मिशन-शिक्षक -प्रशिक्षण-केन्द्रस्य हेमवतीनन्दनगढ़वालविश्वविद्यालय-श्रीनगर -गढ़वाल-उत्तराखंडद्वारा द्वितीयप्रशिक्षणकार्यक्रम: प्रारभत्। कार्यक्रमेस्मिन् दक्षिणत:…
भानुभक्ताचार्यः, श्रीरामायणञ्च
भानुभक्ताचार्यः, श्रीरामायणञ्च प्रत्येकं जनजातिषु एकः एकः महाजनः भवति एव । तासु जनजातिषु गोर्खाजनजातिः अन्यतमा । अस्यां जनजात्यां भानुभक्ताचार्यः सुप्रसिद्धः कश्चन संस्कृतपण्डितः । तेन महाभागेन वाल्मीकीयं रामायणमहाकाव्यं नेपालीभाषायाम् अनूदितमस्ति, यस्य नाम…
स्वर्वेदमन्दिरम्- प्रधानमन्त्रिणा वाराणस्याः उमरहायां नवनिर्मितस्य स्वर्वेद- महामन्दिरस्य उद्घाटनं कृतम्
स्वर्वेदमन्दिरम्- प्रधानमन्त्रिणा वाराणस्याः उमरहायां नवनिर्मितस्य स्वर्वेद- महामन्दिरस्य उद्घाटनं कृतम्। प्रधानमन्त्रिणा नरेन्द्र-मोदिना उक्तं यत् विकसित- भारतस्य कृते महिलानां, यूनां, कृषकाणां, निर्धनानां च विकासः अपेक्षते। सर्वकारः विकसित- भारत- संकल्प- यात्रायाः माध्यमेन प्रत्येक-…
श्री श्री माधवदेवः असमीया- जातीय- जीवनस्य पुरोधाः
श्री श्री माधवदेवः असमीया- जातीय- जीवनस्य पुरोधाः असमीया-जातीय-जीवनस्य संस्कृत्याः च मूलाधार- निर्माता, असमीया-साहित्यस्य अन्यतमः स्रष्टा, नववैष्णवधर्मस्य एकान्तसाधकः, महापुरुष- शङ्करदेवेन सह समभावेन संलग्नः सज्जनः हि महापुरुषः माधवदेवः इति नाम्ना प्रसिद्धः, सुस्मरणीयश्च।…
श्रीरामकथा :-मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च मोहनाशः
श्रीरामकथा, लङ्काकाण्डम्! (पञ्चाशत्तमः सर्गः) मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च मोहनाशः। (द्वितीयः खण्डः) हे शूर! तत्र विशल्यकरणी, सावर्ण्यकरणी, सञ्जीवकरणी तथा च सन्धानी इति नाम्ना चत्वारि औषधानि सन्ति। लक्ष्मणस्य…
प्रतिभा पाटिल भारतस्य प्रथमा महिला राष्ट्रपतिः, स्त्रीणां कृतेऽस्ति प्रेरणा
प्रतिभा पाटिल महोदया अष्ठाविंशतितमे एव वयसि शासिकात्वेन निर्वाचिता अभवत् । त्रयोविंशतितमे वयस्येव सहसचिवा (उप) भूत्वा अनेकान् विभागान् निरवहत् । स्त्रीशिक्षणं , तथा सहकारान्दोलनम् एतस्याः आसक्ते: क्षेत्रम् आसीत् ।जुलाय् २५ २००७…
अल्पसंख्यक: अधिकारदिवस:
अल्पसंख्यक: अधिकारदिवसः डॉ नरेन्द्रराणा सिरमौर: । भारते अल्पसंख्यकाधिकारदिवसः अल्पसंख्यकसमुदायानाम् अधिकारानां रक्षणार्थं प्रतिवर्षं दिसम्बरमासस्य अष्टादशदिनाङ्के आचर्यते। अवधेयं वर्त्तते यत् प्रत्येकस्मिन् राष्ट्रे भिन्नाः जातीयभाषिकधार्मिका: अल्पसंख्याकाः समूहाः सन्ति । भारतस्य संविधानेन सर्वेषां नागरिकानां…
संस्कृत भारती -: हरियाणाराज्ये संस्कृतभारत्या: प्रान्तगोष्ठी जाता
संस्कृत भारती -: हरियाणाराज्ये संस्कृतभारत्या: प्रान्तगोष्ठी जाता संस्कृतभारती हरियाणा (न्यासः) द्वारा करनालस्थे विवेकानन्दविद्यालये प्रान्तगोष्ठी दिसम्बरमासस्य 16-17 दिनाङ्कयोःअभवत्।_ कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनेन अभवत् । दीपप्रज्वलनसमये अखिलभारतसहसङ्घनमन्त्री श्रीमान् जयप्रकाशगौतमः उपस्थितः आसीत् । अस्मिन्…
अमिताभ बच्चन: ‘केबीसी’ इत्यस्य एकस्य प्रकरणस्य कृते ७.५ कोटिरूप्यकाणि गृह्णाति
अमिताभ बच्चनः 'केबीसी' इत्यस्य एकस्य प्रकरणस्य कृते ७.५ कोटिरूप्यकाणि गृह्णाति वार्ताहर: - जगदीश डाभी मुम्बई । बॉलीवुड-महानायक-अमिताभ बच्चनः सम्प्रति: केबीसी अर्थात् 'कौन बनेगा करोडपति श्रृंखला - १५' इत्यस्य आतिथ्यं कुर्वन्…