पहाड़ी गल्लां-ः लागड़ तोकड़ कने फंडर
पहाड़ी गल्लां-ः लागड़ तोकड़ कने फंडर लागड़ तोकड़ कने फंडर मैहसीं रियाँ हुंदियां किसमां तिन लागड़ा तोकड़ा गे हुँदा दूध क्यू बतेहरा फंडरा गे हुंदे गोवे रे बड़े बड़े पिन…
पहाड़ी गल्लां-ः पुराणा डाल़ बडणा नवां कोई नी लाणा
पहाड़ी गल्लां-ः पुराणा डाल़ बडणा नवां कोई नी लाणा डेढ़ सौ साल पुराणा डाल़ बडया करदे तिसरिया जगह नवां कोई नी लगायादे छोटियाँ सडकां ने हुई जाणा था गुज़ारा ढिगां…
पहाड़ीगल्लां-ः चेला लगया रड़ाणे
पहाड़ीगल्लां-ः चेला लगया रड़ाणे असांरी बोल़ी मैहस दुध देंदी थी बड़ा भारी पाहड़े जो ब्यूला री गड्डी खाई जांदी थी सारी सूणे ते बाद छोड़ ई मरी गया तिसारा बच्चा…
पहाड़ी गल्लां-ः ऊखल़ कुंडी कने सिल बत्तू
पहाड़ी गल्लां-ःऊखल़ कुंडी कने सिल बत्तू सिल बतुये री काहणी सदियां पुराणी इस्तेमाल करदी थियाँ अम्मा दादी होर नानी जालूँ बी बणदी थी साबते मांह री दाल़ तां कुंडिया च…
चिट्टे कन्ने चिट्टा रंग बदनाम होइ गया-डॉ.रजनीश अवस्थी
चिट्टे कन्ने चिट्टा रंग बदनाम होइ गया चस्का चिट्टे दा सब जगह आम होइ गया बर्बाद जवानी पिचकू गालां जो दिखी दिखी अम्मा बापू रा रोना सवेरे शाम होइ गया…
पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः
संस्कृतभारती उत्तराञ्चलम् द्वारा पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः कार्यक्रमस्य शुभारम्भः माननीयः जिला-पञ्चायताध्यक्षः श्री जितेन्द्रप्रसादः, जिलाधिकारी श्रीआशीष भटगांई, तथा नगर-निगम-महापौर्या श्रीमती कल्पना देवलालया च संयुक्तरूपेण दीपप्रज्वलनं कृत्वा अभवत्। अवसरेऽस्मिन् उपस्थितान् प्रतिभागिनः…
एम्स् बिलासपुरे हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्या सटीकं, सुरक्षितं च सुलभं चिकित्सोपचारं भविष्यति
एम्स् बिलासपुरे हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्या सटीकं, सुरक्षितं च सुलभं चिकित्सोपचारं भविष्यति। हिमसंस्कृतवार्ता: बिलासपुरम् । एम्स् बिलासपुरं चिकित्सा-अनुसन्धानक्षेत्रे महतीं प्रगतिं कर्तुं सज्जं भवति। संस्थाने हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्याः स्थापना-प्रक्रिया आरब्धा अस्ति। एषः…
PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान
PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान लोकनिर्माणविभागस्य मन्त्रिणा प्रधानमन्त्रिग्रामसडकयोजनायाः प्रथमचरणस्य अन्तर्गतं डोडरा-क्वारक्षेत्रे त्रयाणां लम्बितसडकपरियोजनानां विषयः उत्थापितः। विक्रमादित्यसिंहः दिल्लीनगरे केन्द्रीयमन्त्रिणा शिवराजसिंहचौहान इत्यनेन सह मिलित्वा योजनायाः प्रथमचरणस्य अन्तर्गतम् अनुमोदनं याचयित्वा…
१०.६८ कोटिरुप्यकाणां व्ययेन प्रतिस्थापयन्ते १२५ “जननीसुरक्षा- परावर्त्य-रुग्णयानानि”- मुख्यमंत्री सुक्खुः
१०.६८ कोटिरुप्यकाणां व्ययेन प्रतिस्थापयन्ते १२५ "जननीसुरक्षा- परावर्त्य-रुग्णयानानि"- मुख्यमंत्री सुक्खुः हिमसंस्कृतवार्ता:- शिमला। राज्यसर्वकारः १०.६८ कोटिरुप्यकाणां व्ययेन १२५ "जननीसुरक्षा- परावर्त्य- रुग्णयानानि प्रतिस्थापयन्ति। यदा तु वृद्धानां परिचर्यायै तेभ्यः उत्तमस्वास्थ्यसेवाप्रदानार्थं च वृद्धानां उपशामकसेवानां विषये…
Sirmour Bus Accident- सिरमौरस्य हरिपुरधारे बसदुर्घटना; १२ जनाः मृताः तस्मिन् ४५ यात्रिकाः आसन्
Sirmour Bus Accident- सिरमौरस्य हरिपुरधारे बसदुर्घटना; १२ जनाः मृताः तस्मिन् ४५ यात्रिकाः आसन् हिमसंस्कृतवार्ता:- नाहनम्। सिरमौरमण्डलस्य हरिपुरधारे निजिबसदुर्घटनायां द्वादशजनाः मृताः, अन्ये च अनेके घातिताः। आहतानाम् स्थानात् निष्कासनं कृतम्, उद्धारकार्यं च…
