गुरुपूर्णिमाविशेषः-तस्मै श्री गुरवे नमः
गुरुपूर्णिमाविशेषः तस्मै श्री गुरवे नमः सदाशिवसमारम्भां, शंकराचार्य मध्यमाम्। अस्मदाचार्यपर्यन्तां, वन्दे गुरु परम्पराम्॥ ध्यानमूलं गुरोर्मूर्तिः, पूजामूलं गुरोर्पदम्। मन्त्रमूलं गुरोर्वाक्यं, मोक्षमूलं गुरो: कृपाः॥ गुरुर्ब्रह्मा गुरुर्विष्णुः, गुरुर्देवो महेश्वरः। गुरुर्साक्षात् परब्रह्म, तस्मै श्री गुरवे…
राष्ट्रीयवार्ताः- भारतनामीबिया-देशयोर्मध्ये उद्यमिताविकास केन्द्रस्य स्थापनायै चिकित्सौषधि-क्षेत्रे सहयोगाय च सन्धिज्ञापने हस्ताक्षराणि जातानि।
राष्ट्रीयवार्ताः- भारतनामीबिया-देशयोर्मध्ये उद्यमिताविकास केन्द्रस्य स्थापनायै चिकित्सौषधि-क्षेत्रे सहयोगाय च सन्धिज्ञापने हस्ताक्षराणि जातानि। हिमसंस्कृतवार्ता: - प्रधानमंत्री नरेंद्रमोदी विंडहोक-स्थिते स्टेटहाउस इत्यत्र नामीबियायाः राष्ट्रपतिना नेटुम्बो-नंदी-नदैतवा इत्यनेन सह प्रतिनिधिमंडलस्तरीय वार्ताम् अकरोत् । अस्याः वार्तायाः उद्देश्यं…
प्रधानमन्त्री नरेन्द्रमोदी-ः केनापि देशेन स्वार्थपूर्त्यर्थं खनिजानां, प्रौद्योगिकीनां, आपूर्ति-श्रृङ्खलानाञ्च शस्त्ररुपेण प्रयोगः न कर्त्तव्यः
केनापि देशेन स्वार्थपूर्त्यर्थं खनिजानां, प्रौद्योगिकीनां, आपूर्ति-श्रृङ्खलानाञ्च शस्त्ररुपेण प्रयोगः न कर्त्तव्यः - प्रधानमन्त्री नरेन्द्रमोदी हिमसंस्कृतवार्ता: - प्रधानमन्त्रिणा नरेन्द्रमोदिना कथितं यत् केनापि देशेन स्वार्थपूर्त्यर्थं खनिजानां, प्रौद्योगिकीनां, आपूर्ति-श्रृङ्खलानाञ्च शस्त्ररुपेण प्रयोगः न कर्त्तव्यः। तेनोदीरितं…
क्यार्टूसंस्कृतमहाविद्यालयस्य आचार्य: डॉ.सन्तोषकुमार: ‘राज्यस्तरीय-संस्कृत-गौरव-सम्मान:’ इत्यनेन सम्मानित:
क्यार्टूसंस्कृतमहाविद्यालयस्य आचार्य: डॉ.सन्तोषकुमार: 'राज्यस्तरीय-संस्कृत-गौरव-सम्मान:' इत्यनेन सम्मानित: हिमाचल-राजकीय-संस्कृत-शिक्षक-परिषदा रविवासरे 'राजकीय-वरिष्ठ-माध्यमिक-विद्यालय: बथालंग:' इत्यत्र राज्यस्तरीय-संस्कृत-शिक्षक-सम्मान-कार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमेऽस्मिन् अर्की विधानसभाया: विधायक: श्रीमान् संजय- अवस्थी महोदय: मुख्यातिथिरूपेणोपस्थित: । समारोहेऽस्मिन् हिमाचल-प्रदेशस्य २० संस्कृत-शिक्षका: राज्यस्तरीयेण 'संस्कृत-गौरव-सम्मान:'…
सांस्कृतिकसम्बन्धेषु दूरता काऽपि बाधिका नास्ति, अर्जेन्टिनादेशे पीएममोदी इत्यस्य भव्यं स्वागतम्
सांस्कृतिकसम्बन्धेषु दूरता काऽपि बाधिका नास्ति, अर्जेन्टिनादेशे पीएममोदी इत्यस्य भव्यं स्वागतम् हिमसंस्कृतवार्ताः। अर्जेन्टिनादेशे भारतीयसमुदायस्य स्वागतेन अभिभूतः प्रधानमन्त्री नरेन्द्रमोदी देशात् सहस्राणि किलोमीटर् दूरे भारतीयसंस्कृतेः प्रस्तुतिं दृष्ट्वा भावुकः अभवत् । पञ्चराष्ट्रयात्रायाः तृतीयपदे शनिवासरे…
राहुलगान्धी-ः पीयूषगोयलः यत्किमपि पुष्टिं करोति, तत् निश्चितं यत् प्रधानमन्त्री मोदी अमेरिकायाः प्रभावकारणात् शुल्कवेलायां नमति
राहुलगान्धी-ः पीयूषगोयलः यत्किमपि पुष्टिं करोति, तत् निश्चितं यत् प्रधानमन्त्री मोदी अमेरिकायाः प्रभावकारणात् शुल्कवेलायां नमति नई दिल्ली। काङ्ग्रेसस्य पूर्वाध्यक्षः लोकसभायां विपक्षनेता च राहुलगान्धी प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य उपरि तीव्रप्रहारं कृत्वा अवदत् यत्…
दशकद्वयस्य अनन्तरं शनिवासरे पितृव्यौ भ्रातरौ उद्धवठाकरे, राजठाकरे च मञ्चे उपस्थितौ
दशकद्वयस्य अनन्तरं शनिवासरे पितृव्यौ भ्रातरौ उद्धवठाकरे, राजठाकरे च मञ्चे उपस्थितौ मुम्बई। महाराष्ट्रे महत्त्वपूर्णराजनैतिकविकासे महाराष्ट्रस्य मराठी-मनुषस्य च विषये प्रायः दशकद्वयस्य अनन्तरं शनिवासरे पितृव्यौ भ्रातरौ उद्धवठाकरे, राजठाकरे च मञ्चे उपस्थितौ। सत्तायां भारतीयजनतापार्टी-नेतृत्वेन…
अद्य भविष्यति हिमाचलराजकीयसंस्कृतशिक्षकपरिषदः राज्यस्तरीयं निर्वाचनम्
अद्य भविष्यति हिमाचलराजकीयसंस्कृतशिक्षकपरिषदः राज्यस्तरीयं निर्वाचनम् हिमसंस्कृतवार्ताः। हिमाचलप्रदेशस्य राजकीयविद्यालयेषु कार्यरतानां संस्कृतशिक्षकाणां संगठनं राजकीयसंस्कृतशिक्षकपरिषद् एकं संगठनमस्ति यस्य त्रैवार्षिकनिर्वाचनप्रक्रिया समस्तेषु जनपदेषु खण्डेषु च समाप्ता अस्ति। अधुना जुलाई मासस्य 6 दिनांके सोलनजनपदः राजकीयवरिष्ठमाध्यमिकविद्यालये वथालंग…
नालागढस्य डॉ.सन्तोषकुमार: भविता राज्यस्तरीयेण ‘संस्कृत-सेवा-सम्मान:’ इत्यनेन सम्मानित:
नालागढस्य डॉ.सन्तोषकुमार: भविता राज्यस्तरीयेण 'संस्कृत-सेवा-सम्मान:' इत्यनेन सम्मानित: हिमाचल-राजकीय-संस्कृत-शिक्षक-परिषदा रविवासरे 'राजकीय-वरिष्ठ-माध्यमिक-विद्यालय: बथांलग:' इत्यत्र राज्यस्तरीय-संस्कृत-शिक्षक-सम्मान-कार्यक्रम: आयोजयिष्यते । कार्यक्रमेऽस्मिन् हिमाचल-प्रदेशस्य २० संस्कृत-शिक्षका: राज्यस्तरीयेण 'संस्कृत-सेवा-सम्मान:' इत्यनेन सम्मानिता: भविष्यन्ति, त्रयश्च संस्कृतशिक्षका: 'संस्कृत-सेवा:सम्मान:' इत्यनेन । ये…
प्रधानमन्त्री श्रीनरेन्द्रमोदी त्रिनिदाद टोबैगो-देशे षष्ठवंशश्रेणिक-भारतीयमूलस्य नागरिकाणां कृते ओ.सी.आई-कार्ड इत्यस्य घोषणां कृतवान्
प्रधानमन्त्री श्रीनरेन्द्रमोदी त्रिनिदाद टोबैगो-देशे षष्ठवंशश्रेणिक-भारतीयमूलस्य नागरिकाणां कृते ओ.सी.आई-कार्ड इत्यस्य घोषणां कृतवान् हिमसंस्कृतवार्ता: - प्रधानमन्त्री श्रीनरेन्द्रमोदी त्रिनिदाद-टोबैगो-देशयो: षष्ठवंशश्रेणिक-भारतीयमूलस्य नागरिकाणां कृते ओ.सी.आई-कार्ड इति भारतीय-विदेशी-नागरिकपत्रस्य घोषणां कृतवान्, येन ते भारते प्रतिबन्धं विना निवासं…