By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Supreme Court: हिमाचलस्य द्वौ जिलान्यायाधीशौ सर्वोच्चन्यायालयं प्राप्तवन्तौ, कालेजियमचयने प्रश्नाः उत्थापिताः 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > Supreme Court: हिमाचलस्य द्वौ जिलान्यायाधीशौ सर्वोच्चन्यायालयं प्राप्तवन्तौ, कालेजियमचयने प्रश्नाः उत्थापिताः 
राष्ट्रीयवार्ताःहिमाचलवार्ता

Supreme Court: हिमाचलस्य द्वौ जिलान्यायाधीशौ सर्वोच्चन्यायालयं प्राप्तवन्तौ, कालेजियमचयने प्रश्नाः उत्थापिताः 

डॉ मनोज शैल
Last updated: 2024/05/14 at 1:55 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Supreme Court: हिमाचलस्य द्वौ जिलान्यायाधीशौ सर्वोच्चन्यायालयं प्राप्तवन्तौ, कालेजियमचयने प्रश्नाः उत्थापिताः 

सर्वोच्चन्यायालयेन उच्चन्यायालयत: उत्तरं याचितम्

हिमसंस्कृतवार्ता- शिमला। सर्वोच्चन्यायालयेन सोमवासरे जिला एवं सत्रन्यायाधीशानां तस्यां याचिकायां उच्चन्यायालयस्य महारजिस्ट्रारपक्षत: प्रतिक्रिया याचिता यस्याम् आरोप: कृत: यत् उच्चन्यायालयेन तेषां योग्यतायाः वरिष्ठतायाः च विचारः न कृतः ।

न्यायाधीशयो: हृषिकेशरायस्य प्रशांतकुमारमिश्रस्य च पीठः द्वयोः जिलान्यायाधीशयोः कृते उपस्थितस्य वरिष्ठाधिवक्तु: अरविन्ददातरस्य तर्कस्य संज्ञानं गृहीतं यत् उच्चन्यायालयस्य न्यायाधीशपदार्थं न्यायिकपदाधिकारिणौ अनुशंसितौ आस्ताम् इति।

चिरागभानुसिंहः अरविन्दमल्होत्रा च आरोपं कृतवन्तौ

अवधेयं वर्तते यत् याचिका चिरागभानुसिंहः, अरविन्दमल्होत्रा च अकुरुताम्, ये सम्प्रति राज्ये क्रमशः बिलासपुर-सोलन-जनपदयोः जिला-सत्र-न्यायाधीशत्वेन कार्यरतौ स्त:। उच्चन्यायालयस्य अधिशासीमण्डलेन अर्थात् कालेजियम -इत्यनेन न्यायाधीशपदार्थं तयो: नाम न विचार्यते इति तौ आरोपितवन्तौ आस्ताम् ।

याचिकाकर्तारौ राज्यस्य वरिष्ठतमः न्यायिकः अधिकारिणौ स्त:

वरिष्ठाधिवक्ता सर्वोच्चन्यायालयस्य ४ जनवरी २०२४ दिनाङ्कस्य कॉलेजियमसंकल्पस्य तदनन्तरं केन्द्रीयकानूनन्यायमन्त्रालयस्य हिमाचलप्रदेश उच्चन्यायालये संचारस्य च उल्लेखं कृत्वा अवदत् यत् एतेषां अनुरूपं याचिकाकर्त्रो: न्यायिकपदाधिकारिणां नामानि सन्ति उच्चन्यायालयस्य कालेजियम इत्यनेन विचारितः अस्ति। दातारः अवदत् यत् याचिकाकर्ता राज्यस्य वरिष्ठतमौ न्यायिकाधिकारिणौ स्त:, तयो: निर्दोषः अभिलेखः च अस्ति।

याचिकायां उच्चन्यायालयस्य अधिशासीमण्डलेन न्यायिकाधिकारिणां चयनप्रक्रियायाः विषये प्रश्नः कृतः यत् उच्चन्यायालयस्य न्यायाधीशत्वेन पदोन्नतिं प्राप्तुं शक्यते। सर्वोच्चन्यायालयस्य कालेजियमस्य संकल्पे विशेषरूपेण अस्य विषयस्य उल्लेखः कृतः चेदपि तस्य योग्यतायाः वरिष्ठतायाः च अवहेलना कृता इति अपि उक्तम्।

अधिकारिणां नाम्नि पुनर्विचारं कर्तुं आग्रहः

याचिकायां उक्तं यत् उच्चन्यायालयस्य अधिशासीमण्डलेन पुनर्विचाराय त्यो: नाम्नी प्रेषणस्य सर्वोच्चन्यायालयस्य कालेजियमस्य निर्णयस्य अनन्तरं केन्द्रीयविधिमन्त्री उच्चन्यायालयस्य मुख्यन्यायाधीशाय पत्रं लिखित्वा याचिकाकर्त्रो: न्यायिकपदाधिकारिणां नाम पुनर्विचारं कर्तुं आग्रहं कृतवान्। उच्चन्यायालयस्य अधिशासीमण्डलेन एतानि न विचार्य अन्येषां न्यायिकपदाधिकारिणां नामविषये विचारः कृतः इति आरोपः कृतः ।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

TAGGED: High court, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, himachal update, Himsanskritnews, HP High Court, Supreme court, उच्चतम: न्यायालय:, सर्वोच्च न्यायालय, सुप्रीम कोर्ट, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल उच्च न्यायालय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Bilaspur News : बिलासपुरस्य पुत्री भारतीयसेनायां लेफ्टिनेंट अभवत्, पतिः अपि सेनायां सेवां कुर्वन् अस्ति
Next Article International Gita Olympiad : राजकीय-उच्च-विद्यालय: बिजन-ढलवानस्य छात्रै: लिखिता अन्ताराष्ट्रीया-गीता-ओलम्पियाड- परीक्षा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?