By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचलस्य प्रसिद्धलेखकस्य नेमचन्दठाकुरस्य कथासंग्रह: ७५ पारं प्रकाशित:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > हिमाचलस्य प्रसिद्धलेखकस्य नेमचन्दठाकुरस्य कथासंग्रह: ७५ पारं प्रकाशित:
धर्मसंस्कृतिःहिमाचलवार्ता

हिमाचलस्य प्रसिद्धलेखकस्य नेमचन्दठाकुरस्य कथासंग्रह: ७५ पारं प्रकाशित:

डॉ मनोज शैल
Last updated: 2024/03/25 at 9:58 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

हिमाचलस्य प्रसिद्धलेखकस्य नेमचन्दठाकुरस्य कथासंग्रह: ७५ पारं प्रकाशित:

हिमसंस्कृतवार्ता- डॉ मनोज शैल:।

हिमाचलगौरवपुरस्कारेण अन्यैः अनेकैः पुरस्कारैः च सम्मानितः सोलनजनपदस्य अन्दरोलीग्रामनिवासी प्रसिद्धलेखकः नेमचन्दठाकुरः साहित्यक्षेत्रे परिचयस्य आवश्यकतां न अनुभवति। हिन्दी, आङ्ग्लं, पंजाबी, उर्दू, पहाड़ी आदि भाषाणां वेत्तु: लेखकस्य पुष्पस्तवक: (गुलदस्ता) काव्यसंग्रह:, हिमाचलप्रदेशस्य इतिहास:, कला, संस्कृति: एवं प्रशासनं भारतस्य इतिहास: (सहलेखनम्)  भटकु (कथासंग्रह:), हिमालयी-इतिहास: संस्कृते: पुरोधा :  ओ. सी. हाण्डा,

सोलनजनपद:-  ऐतिहासिकं सांस्कृतिकं च परिदृश्यम् इत्यादय: कृतयः पाठकैः पूर्वमेव प्रशंसिताः सन्ति।

तस्य सम्पादकत्वे साहित्यसंस्थानात् गाजियाबादतः सद्यः प्रकाशितः ७५ पारं लघुकथासंग्रहः पाठकेभ्य: बहु रोचते। 

अस्मिन् कथासङ्ग्रहे हिमाचलप्रदेशस्य पञ्चदशप्रसिद्धकथाकाराणां प्रतिनिधित्वकथाः समाविष्टाः सन्ति ये जीवनस्य ७५ वा अधिकानि ऋतूनि दृष्टवन्तः। ७५ पारकथासञ्चयः सम्पादकस्य मते हिमाचलप्रदेशकथाविधायाः प्रसिद्धहस्ताक्षरस्य स्वर्गीयस्य बद्रीसिंहभाटियायाः अमूल्यानां परामर्शानां कार्यान्वयनार्थं यः प्रयासः कृतः सः तस्य मानसिकपुत्रः इति वक्तुं शक्यते। कथासङ्ग्रहे समाविष्टस्य प्रत्येकं कथाकारस्य प्रथमप्रकाशितकथां समावेश्य अस्य पुस्तकस्य द्वितीयखण्डे पाठकानां कृते उपलब्धं करणस्य सम्भावनाः अपि भविष्ये अन्वेषिताः भविष्यन्ति येन ते कथाविधायाः तुलनात्मकम् अध्ययनं कर्तुं शक्नुवन्ति। अस्मिन् संकलने श्रीनिवास: जोशी, जयदेव विद्रोही, सुशीलकुमार फुल्ल:, आशा शैली, बद्रीसिंह: भाटिया, सुदर्शन: प्रियदर्शिनी, योगेश्वर: शर्मा, रमेशचंद्र: शर्मा, डॉ. पीयूष गुलेरी, डॉ. गौतमशर्मा ‘व्याथित:’, कृष्णकुमार: ‘नूतन:’, नरबीर लाम्बा, डॉ. सत्यपाल शर्मा, साधुराम: ‘दर्शक:’, गंगाराम राजी आदीनां अग्रगामीणां हस्ताक्षराणां कथा:  समाविष्टा: सन्ति। अस्मिन् कथासंग्रहे एक आवाज की प्रतीक्षारत, आत्महत्या, दण्डकीला, फिज़ीकल अनफिट, सांझ की प्रतीक्षा में, आर न पार, बसांव, भावनाओं की चकाचौंध, महाफ्रॉड, दर्द सृजन का, नये गान्धी की तलाश में, सास भी कभी बहु थी, माता के भक्त, प्रदूषण, दशरथ मरेगा तो राम राज्य आएगा, इत्यादय: प्रसिद्धा: कथा: कथाः गृहीताः। सोलनवास्तव्य: वरिष्ठसाहित्यकारस्य व्यङ्ग्यकारस्य च अशोकगौतमस्य मते उपर्युक्तकथानां माध्यमेन गमनम् अत्रत्यानां जनानां जीवनं गमनमिव भवति। अस्मिन् कथासङ्ग्रहे मुक्ततया संकलिताः कथाः निर्मातॄणां प्रौढकथाकथनकलानां निश्चयः एव। हिमाचलस्य बिलासपुरस्य समीक्षक: रविकुमार: इत्यस्य मते  कथासंकलने एतादृशाः उत्तमाः कथाः पाठकानां कृते समाविष्टाः एतदर्थं सर्वे लेखकाः, सम्पादकाः, प्रकाशकाः च  अभिनन्दनार्हा: सन्ति।

You Might Also Like

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

व्यवस्थापरिवर्तनेन राज्ये “नीलक्रान्तिः” इत्यस्य आरम्भं भवति, युन: स्वग्रामेषु जीविका: लप्स्यन्ते

एम्स् बिलासपुरे हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्या सटीकं, सुरक्षितं च सुलभं चिकित्सोपचारं भविष्यति

PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, himachal abhi abhi, Himachal Culture, Himachal news, himachal update, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल न्यूज़, हिमाचली कवि, हिमाचली संस्कृति
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Lok Sabha Election 2024 : भाजपा-काङ्ग्रेसेन च चतुरङ्गफलकं परिवर्तितम्, अधुना रूपाणि अपि परिवर्तयिष्यन्ति
Next Article Kangna Ranaut : मण्डीत: भाजपाप्रत्याशीरूपेण चयनस्य विषये कंगनारनौत प्रधानमन्त्रिण: जगतप्रकाशनड्डावर्यस्य च आभारं प्रकटितवती उक्तं- ‘बहु-भावुकदिवस:’
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?