दिवंगतायै सिम्मी-अग्निहोत्र्यै पुत्र्या आस्थया प्रदत्ता मुखाग्नि:, मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अपि सम्मिलित:
हिमसंस्कृतवार्ता- ऊना।
हिमाचलप्रदेशस्य उपमुख्यमन्त्री मुकेश अग्निहोत्री इत्यस्य स्वर्गीयपत्न्याः सिम्मी अग्निहोत्री इत्यस्याः अन्तिमसंस्कारः शनिवासरे गोन्दपुरजयचन्दे (हरोली) कृतः। तस्य अन्तिमयात्रायां मुख्यमन्त्री सुखविन्दरसिंहसुखुसहिताः शतशः जनाः उपस्थिताः आसन्। एतस्मिन् काले मुकेश-अग्निहोत्री-पुत्री आस्था स्वमातुः पार्थिवशरीरं दाह-स्थलं प्रति नीतवती । हिन्दुधर्मानुसारं सर्वा: औपचारिकता: सम्पन्नं कृत्वा पुत्री आस्था, मुकेश अग्निहोत्री च श्मशाने मर्त्य अवशेषाणां दाहसंस्कारं कृतवन्तौ । अस्मिन् काले काङ्ग्रेसपक्षस्य अनेके वरिष्ठनेतारः अपि उपस्थिताः आसन् ।
ततः पूर्वं मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः शनिवासरे अपराह्णे गोन्दपुरस्य मुकेश अग्निहोत्री इति पैतृकग्रामं प्राप्य शोकग्रस्तपरिवाराय सान्त्वनां दत्तवान्। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः पार्थिवशरीरं स्कन्धे धारितवान्। सिम्मी अग्निहोत्री इत्यस्याः निधनं प्रति काङ्ग्रेसस्य राष्ट्रियमहासचिवः प्रियङ्का गान्धी वाड्रा अपि शोकसंवेदनां प्रकटितवती अस्ति। सा शोकग्रस्तपरिवारस्य प्रति शोकं प्रकटितवती अस्ति।
कथ्यते यत् शुक्रवासरे रात्रौ सिम्मीमहोदया गोन्दपुरजयचन्दे स्वगृहे आसीत् यदा सहसा तस्याः रक्तचापः न्यूनः भवितुं आरब्धः। तदनन्तरं चण्डीगढस्य मैक्स-चिकित्सालयं नीयमाना सा यदा पञ्जाब-राज्यस्य कुराली-नगरस्य समीपे प्रापिता तदा हृदयघातेन तस्या: मृत्युः अभवत् । तस्मिन् समये मुकेश अग्निहोत्री शिमलायां मन्त्रिमण्डलसभायाः अनन्तरं गृहं प्रत्यागच्छन् आसीत्, तदा डॉ. सिम्मी इत्यस्य रोगी इति सूचना प्राप्ता ।
राष्ट्रीयमहिलाकांग्रेसस्य अध्यक्षा अलका लाम्बा, मंत्री विक्रमादित्यसिंह:, यादविन्द्रगोमा, चंद्रकुमार:, अनिरुद्धसिंह: इत्यैतै: सहिआशीषबुटेल:, भवानीसिंह: पठानिया, नीरज अय्यर, देविंदर:भुट्टो, सुदर्शन:, इंद्रदत्तलखनपाल:, रविकुमार:, राजेशधर्माणी, संजयरतन:, पूर्वमंत्री कौलसिंहठाकुर:, रामलालठाकुर:, आशाकुमारी, रंगीलारामराव: , पूर्व सीपीएस सोहनलालठाकुर:, भाजपादलस्य प्रदेशाध्यक्ष: राजीवबिंदल:, सतपालसत्ती, राकेशपठानिया, रामकुमार: परमजितपम्मी, कमल सैनी, लखबीर:लक्की एवं आम-आदमीदलस्य पंजाबस्य हरजोतबैन्स: अपि उपस्थिता: अभवन्।