“परीक्षा पे चर्चा” इत्यस्य ९ तमे प्रकरणे २.९२ कोट्याधिकाः छात्राः, शिक्षकाः, अभिभावकाः च पञ्जीकरणं कृतवन्तः
“परीक्षा पे चर्चा” इत्यस्य ९ तमे प्रकरणे २.९२ कोट्याधिकाः छात्राः, शिक्षकाः, अभिभावकाः च पञ्जीकरणं कृतवन्तः । आगामिवर्षे जनवरीमासे एषः कार्यक्रमः भविष्यति। “परीक्षा पे चर्चा” इत्यस्य समये भारतात् विदेशेभ्यः च छात्राः, अभिभावकाः, शिक्षकाः च प्रधानमन्त्रिणा सह परीक्षा अवसादस्य विषये चर्चां करिष्यन्ति। ६ तः १२ कक्षापर्यन्तं छात्राः, शिक्षकाः, अभिभावकाः च भागं ग्रहीतुं योग्याः सन्ति । MyGov मञ्चे जनवरी ११ दिनाङ्कपर्यन्तं पञ्जीकरणं कर्तुं शक्यते।
“परीक्षा पे चर्चा” इत्यस्य ९ तमे प्रकरणे २.९२ कोट्याधिकाः छात्राः, शिक्षकाः, अभिभावकाः च पञ्जीकरणं कृतवन्तः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
