नूतनाः श्रमनियमाः- देशे सर्वत्र ४० कोटिः श्रमिकाः स्वस्य आशायाः प्रतिवद्धतां प्राप्तवन्तः, अधुना एकवर्षस्य वृत्यानन्तरमपि ते ग्रेच्युटी इति प्राप्नुवन्ति
हिमसंस्कृतवार्ताः। देशे नूतनाः श्रमाधिनियमाः शुक्रवासरे प्रवर्तिताः। एतेन सर्वेषां श्रमिकाणां न्यूनतमवेतनं, नियुक्तिपत्रं, समानवेतनं, सामाजिकसुरक्षा, अतिरिक्तसमयस्य द्विगुणवेतनं, नियतकालीनग्रेच्युटी, असुरक्षितक्षेत्रेषु शतप्रतिशतम् स्वास्थ्यसुरक्षा इत्येतेषां प्रतिवचनता सुनिश्चिता भविष्यति। एतत् श्रमव्यवस्थायां अद्यावधि बृहत्तमः परिवर्तनः इति वर्ण्यते । श्रममन्त्री मनसुखमाण्डविया शुक्रवासरे अवदत् यत् चत्वारि श्रमसंहितानि अधिसूचितानि सन्ति, ये अधुना देशस्य अधिनियमाः सन्ति। एतत् न केवलं विधिनियमः, अपितु भारते ४० कोटिभ्यः अधिकानां श्रमिकाणां जीवने ऐतिहासिकक्रान्तिः इति सर्वकारस्य पुष्टिः। नवीनाः श्रमसंहिताः प्रथमवारं प्रत्येकं श्रमिकस्य समये न्यूनतमवेतनस्य प्रतिवद्धतां ददति। एतेन वेतनविलम्बस्य, शोषणस्य च व्याप्तिः नष्टा भविष्यति । युवानां कृते नियुक्तिपत्राणि अनिवार्यं भविष्यन्ति, येन तेषां अधिकारः वृत्तिप्राप्तेः आरम्भमात्रेण सुनिश्चितः भवति । महिलानां समानवेतनसम्बद्धाः स्पष्टाः नियमाः कार्यान्विताः भविष्यन्ति, येन कार्यस्थले लैङ्गिक-आधारित-भेदभावः नियन्त्रितः भविष्यति |
सामाजिकसुरक्षायाः आच्छादितानां ४० कोटिश्रमिकाणां सङ्गमेन देशस्य कार्यबलस्य रक्षणं प्रथमवारं अस्मिन् निर्णये भविष्यति। नियतकालीनकर्मचारिभ्यः केवलं एकवर्षस्य सेवायाः अनन्तरं ग्रेच्युटी-अधिकारः प्रदत्तः अस्ति । एषः परिवर्तनः कोटिकोटिश्रमिकाणां कृते सौख्यं भवति ये अनुबन्धेन कार्यं कुर्वन्ति, स्थायीकर्मचारिणां समानं रक्षणं न प्राप्नुवन्ति। पूर्वं ग्रेच्युटी कृते पञ्चवर्षेभ्यः सेवा आवश्यकी आसीत् । तदतिरिक्तं अधुना ४० वर्षाणाम् अधिकवयस्कस्य प्रत्येकस्य श्रमिकस्य वार्षिकनिःशुल्कस्वास्थ्यपरीक्षा अनिवार्या कृता अस्ति । सर्वकारः एतत् कार्यबलस्य दीर्घकालीनस्वास्थ्यस्य निवेशं मन्यते। अधुना अतिरिक्तसमयकार्यकर्तृणां कृते द्विगुणवेतनं उपलभ्यते, येन शोषणस्य जोखिमः समाप्तः भवति, अतिरिक्तकार्यस्य उचितमूल्यं च सुनिश्चितं भवति । मोदीसर्वकारस्य पुष्टिः यत् एते परिष्काराः केवलं श्रमाधिनियमाः एव न, अपितु श्रमिकन्यायस्य श्रमिकगौरवस्य च नूतनयुगम् अस्ति। नूतनश्रमसंहिता भारतं वैश्विकश्रममानकानां समकक्षं कर्तुं प्रयत्नः अस्ति ।
नूतनाः श्रमनियमाः- देशे सर्वत्र ४० कोटिः श्रमिकाः स्वस्य आशायाः प्रतिवद्धतां प्राप्तवन्तः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment

