स्वातन्त्र्यसेनानी तथा आदिवासीनेता भगवान बिरसा मुण्डा इत्यस्य जन्मदिवसः
स्वातन्त्र्यसेनानी तथा आदिवासीनेता भगवान बिरसा मुण्डा इत्यस्य जन्मदिवसः अद्य राष्ट्रे आदिवासी गौरवदिवसत्वे आयोजितः भविष्यति। आदिवासी-इतिहासः जीवितं स्थापयितुं केन्द्रसर्वकारेण नवम्बर्-मासस्य १५ दिनाङ्कः आदिवासीगौरवदिवसः इति घोषितः । उत्सवस्य विस्तारः आदिवासीगौरवसप्ताहरूपेण जातः अस्ति। अस्य उत्सवः विभिन्नेषु मन्त्रालयेषु राज्येषु च सांस्कृतिककार्यक्रमैः, प्रदर्शनैः, शैक्षिकक्रियाकलापैः च आचर्यते येन आदिवासीनायकानां संस्कृतिः जीविता भवेत् आदिवासीस्वतन्त्रतासेनानीनां कृते समर्पितानां संग्रहालयानाम् स्मारकानाञ्च विकासे सर्वकारेण निरन्तरं बलं दत्तम् अस्ति । १० राज्येषु एकादशसङ्ग्रहालयानाम् अनुमोदनं कृतम् अस्ति, येषु त्रयः उद्घाटिताः सन्ति । राञ्चीनगरस्य भगवान् बिरसा मुण्डा स्मारकोद्यानेन-सह-सङ्ग्रहालयः एतेषु अन्यतमः अस्ति । तथैव रायपुरे आदिवासीस्वतन्त्रतासेनानीनां विषये डिजिटलसङ्ग्रहालयस्य नाम वीरनारायणसिंहस्य नाम्ना अस्ति । रानीकमलापतिरेलस्थानकम्, टंट्याभीलविश्वविद्यालयः, अल्लूरीसीतारामराजू, बिरसामुण्डा इत्यादीनां प्रतिमानां च देशे सर्वत्र आदिवासीसंस्कृतिः समावेशयितुं प्रयत्नाः प्रतिबिम्बिताः सन्ति। आदिशौर्य ई-पुस्तकं, अमरचित्रकथासंग्रहं च आदिवासीनेतृणां विषये कथापुस्तकानि, हास्यकथाः, डिजिटलसामग्री च प्रकाश्यन्ते। आदिवासीनायकानां कथाः प्रत्येकां पीढीं यावत् गच्छन्ति इति सुनिश्चित्य देशस्य जनजातीयस्वतन्त्रतासेनानीनां स्मरणस्य मार्गः परिवर्तितः अस्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना बिरसामुण्डा, पैकाविद्रोहः, रानीगाइदिन्ल्यू इत्येतेषां स्मरणे समर्पिताः स्मारकमुद्राः डाकचिटिका च विमोचिताः सन्ति। विगतदशके आदिवासीविकासस्य दृष्टिः राष्ट्रव्याप्याभियानरूपेण विस्तारिता अस्ति । अद्य अनुसूचितजनजातीनां विकासकार्ययोजनानां माध्यमेन आदिवासीकल्याणे ४२ मन्त्रालयाः सक्रियभूमिकां निर्वहन्ति। अस्मिन् अवसरे वदन् बिरसा मुण्डायाः प्रपौत्रः अवदत् यत् आदिवासीजनानाम् अधिकारानां रक्षणे श्री बिरसा मुण्डायाः प्रमुखा भूमिका आसीत्। भारते आदिवासीसमुदायानाम् आजीविकायाः उन्नयनार्थं सर्वकारेण अद्यतनपरिकल्पनानां अपि सः प्रशंसाम् अकरोत् ।
स्वातन्त्र्यसेनानी तथा आदिवासीनेता भगवान बिरसा मुण्डा इत्यस्य जन्मदिवसः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment

