स्वतंत्रतान्दोलने संस्कृतं संस्कृतविदुषाम् च योगदानम् – आचार्यानिशा खन्ना
वार्ताहर: – जगदीश डाभी
उत्तरप्रदेशसंस्कृतसंस्थायाः निर्देशकविनयश्रीवास्तवस्य मार्गदर्शने आनलाईनप्रशिक्षणपाठ्यक्रमनिर्माणयोजनायाः अन्तर्गतं संस्कृतभाषाशिक्षणवर्गे प्रेरणासत्रस्य आरम्भः प्रशिक्षुप्रज्ञासोनीद्वारा सरस्वतीवन्दनायाःअभवत् तथा च संस्थानस्य गीतस्य गौरवगाथा सुषमा अग्रवालेन पञ्चाङ्गकथनं च अर्पिताचन्द्रा प्रस्तुता। संस्थानस्य परिचयः प्रशिक्षिका अनिता वर्मा महोदया इत्यनेन कृता। मुख्यातिथिः अतिथिनां च स्वागतं समन्वयिका सुश्री राधा शर्मा महोदया कृतवती। स्वागतगीतं प्रशिक्षुणा अमिता जायसवालेन गायितम्। कक्षागत अनुभवः प्रिया श्रीवास्तव एवं सुभाषितं कुमार शिवानन्द सपना यादव च कृतवन्ताः।
मुख्यसचिवसहायिका आचार्यानिशा खन्ना स्वभाषणे स्वातन्त्र्यदिवसस्य प्रकाशनं कुर्वन् अवदत् यत् भारतीयस्वतन्त्रता आन्दोलने स्वामी दयानन्दसरस्वती आर्यसमाजस्य स्थापनां कृतवान् यत् हिन्दुसुधारस्य आन्दोलनम् आसीत्। दयानन्द सरस्वती आर्यसमाजस्य संस्थापकः इति मन्यते । आर्यसमाजस्य मुख्य उद्देश्यं जातिवादस्य विरोधः, शिक्षाप्रसारः, वेदेषु पुनरागमनम् इत्यादयः सामाजिकधर्मसुधाराः करणीयाः आसन् । तथा च बालगङ्गाधरतिलकस्य “केसरी-मराठा” इत्यादीनां वृत्तपत्राणां माध्यमेन सः जनान् स्वदेशस्य स्वातन्त्र्यस्य च कृते युद्धं कर्तुं प्रेरितवान्महोदया स्वभाषणे अवदत् यत् वयं भारतीयाः स्मः, अस्माकं प्रत्येकं क्षणं देशस्य कृते, देशस्य विषये चिन्तनस्य कृते अस्ति। वयं भारतीयसैनिकाः स्मः अस्माकं कृते देशः प्रथमः भवति। वेदशास्त्रेषु संस्कृतग्रन्थेषु च “देवाः गीतं गायन्ति” इति । “हे प्रियमातृभूमि, अहं भवन्तं सर्वदा नमस्कारं करोमि” इत्यादयः उद्धरणाः अस्मान् सर्वदा प्रेरयन्ति। संस्कृतेन लिखितं सर्वं पठितुं अस्माकं कर्तव्यं दायित्वं च अतः जीवनस्य प्रत्येकपक्षस्य सर्वविधगुप्तं ज्ञातुं संस्कृतस्य अध्ययनमपि आवश्यकम्।
संस्कृताध्ययनेन वाक्यानां महत्त्वं लक्षणं च सूचितं भवति । “वाक् पुरुषं शोभते” भगवताचार्यादि उदाहरणं दत्त्वा विशेषगुणरूपेण उद्भवति।
प्रातःकाले मातृभूमिपादस्पर्श इत्यादयः संस्काराः अस्माकं सन्ति। वयं वीराः साहसीः भारतीयाः स्मः ये भारतभूमिरक्षणाय सर्वदा सज्जाः स्मः। एतां भूमिं जडं वस्तु न अपितु मातृत्वेन पश्यामः हृदये धारयामः च।
अन्ते संस्कृतगीतद्वारा बोधयन्ती श्रीमती उक्तवती यत् संस्कृतं विना भारतस्य कल्पना असम्भवः इति।
प्रशिक्षकः विष्णुपाठकः अतिथिभ्यः धन्यवादं कृतवान् ।उत्तरप्रदेश संस्कृत संस्थानस्य निदेशकं विनय श्रीवास्तवः, भाषाविभागस्य मुख्यसचिवः आलोकःप्रशासनिकः अधिकारी जगदानन्द झा, दिनेश मिश्रः, योजनायाः प्रधानसहायकः भगवानसिंहः, प्रशिक्षणप्रमुखः सुधिष्ठः मिश्रः, समन्वयकाः धीरज मैथानी, दिव्यरंजन तथा राधा शर्मा, तथा दीपमाला संस्थानस्य प्रशिक्षकाः आसन्। शांति मन्त्र सुषमा पोते द्वारा तथा तकनीकी सहयोगं प्रशिक्षक महेन्द्र मिश्र महोदयेन कृतः कार्यक्रमस्य संचालनं प्रशिक्षिका मीना कुमारी कृतवती।