Mandi Cloudburst- मण्डीनगरे मेघविस्फोटः, त्रयः जनाः मृताः, एकः घातितः
हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी। मण्डीमण्डले निरन्तरमेघविस्फोटस्य घटनायाः कारणात् एकमासान्तरे १५०० कोटिभ्यः अधिकस्य हानिः अभवत्। एकमासस्य अन्तः ५० जनाः अस्याः आपद: ग्रसिता: अभवन्, यस्मात् कारणात् मण्डी अत्यन्तं आघातस्य अवस्थायां वर्तते। वर्षा आरब्धमात्रेण जना: सर्वाणि कार्याणि त्यक्त्वा स्वप्राणान् रक्षितुं धावनीयं भवति। मण्डी सिराजस्य आपदातः अद्यापि न स्वस्थाः अभवत्, तत्रैव मण्डीनगरे विगतरात्रौ एतावता प्रचण्डवृष्टिः अभवत् यत् प्राणानां रक्षणं कठिनं जातम्। पूर्वमुख्यमन्त्री विपक्षनेता च जयरामठाकुरः मण्डीनगरस्य जेलमार्गे मेघविस्फोटस्य घटनायाः अनन्तरं अत्र आगत्य मीडियाभिः सह वार्तालापं कुर्वन् अवदत् यत् मण्डीनगरस्य जेलमार्गे मेघविस्फोटस्य घटनायाः कारणेन एतावता त्रयः जनाः मृताः, यदा तु एकस्य व्यक्ते: पादौ भग्नाः सन्ति। मलिनमण्डपस्य अधः ५० तः अधिकानि वाहनानि मग्नानि भवेयुः इति आशङ्का वर्तते। अपरपक्षे सिराजस्य थुनागक्षेत्रस्य भ्रमणकाले राजस्वमन्त्री जगतसिंहनेगी- महोदयाय दर्शितानां कृष्णध्वजानां विषये मीडियाद्वारा पृष्टः सन् सः अवदत् यत् अहं दिल्ली-नगरस्य प्रवासे आसम् इति। विवादे रिकोङ्ग पियो-क्षेत्रस्य एकः काङ्ग्रेसनेता अधुना प्रकटतया आक्षेपार्हं वक्तव्यं दत्त्वा अग्नौ इन्धनं योजितवान्। एतादृशानां जनानां वचनेषु महत्त्वं न दातव्यम्। एतादृशी भाषायाः प्रयोगः तेषां विकृतचिन्तनं दर्शयति।
Mandi Cloudburst- मण्डीनगरे मेघविस्फोटः, त्रयः जनाः मृताः, एकः घातितः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment