HP Cabinet Decisions- आपदाप्रभावितक्षेत्राणां कृते विशेषाश्रमसङ्कुलस्य अनुमोदनम्
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशमन्त्रिमण्डलस्य गोष्ठी सोमवासरे मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: अध्यक्षतायां सम्पन्ना। सभायां बहवः प्रमुखाः निर्णयाः कृताः सन्ति। मन्त्रिमण्डलस्य सत्रे अस्मिन् मानसूनर्तौ मेघविस्फोटेन जलप्रलयेन च कृताया: हाने: क्षतिपूर्तिं कर्तुं आपदाश्रयसङ्कुलस्य अनुमोदनं कृतम्। राज्यस्य मन्त्रिमण्डलेन सम्पूर्णे राज्ये आपदाप्रभावितपरिवारानाम् कृते विशेषाश्रयसंकुलं दातुं निर्णयः कृतः। अस्मिन् संकुलस्य अन्तर्गतं पूर्णतया क्षतिग्रस्तस्य गृहस्य १.३० लक्षरूप्यकाणां क्षतिपूर्तिः पञ्चगुणाधिकं वर्धयित्वा ७ लक्षरूप्यकाणि यावत् कृता अस्ति। एतदतिरिक्तं आंशिकक्षतिग्रस्तगृहस्य १२,५०० रूप्यकक्षतिपूर्तिः एकलक्षरूप्यकाणि यावत् वर्धिता अस्ति। मन्त्रिणौ जगतसिंहनेगी, यादवेन्द्रगोमा च मन्त्रिमण्डलस्य निर्णयानां विषये सूचनां दत्तवन्तौ।
जलप्लावनेन नष्टानां वस्तूनां कृते अपि उपशमः भविष्यति
एतदतिरिक्तं आपणस्य वा भोजनालयस्य वा क्षतिः भवति चेत् दीयते १०,००० रूप्यकाणां क्षतिपूर्तिराशिः दशगुणं वर्धयित्वा एकलक्षरूप्यकाणि यावत् कृता अस्ति। क्षतिग्रस्तगोशालानां कृते १०,००० रूप्यकाणां स्थाने ५०,००० रुप्यकाणां वर्धितां आर्थिकसहायताम् अपि राज्यसर्वकारः प्रदास्यति। भाटके निवसतां वस्तूनां क्षते: वा हाने: वा कृते ५०,००० रूप्यकाणां सहायता अपि दीयते, स्वामिनः वस्तूनां हाने: कृते ७०,००० रूप्यकाणि प्राप्स्यन्ति। बृहत् दुग्धपशूनां हानिकृते ३७,५०० रुप्यकाणां स्थाने ५५,००० रुप्यकाणि प्रतिपशुं दीयन्ते। यदा तु अज- शूकर- मेष- मेषशिशु- हानि- क्षतिपूर्तिः ४,००० रूप्यकात् प्रतिपशुं ९,००० रूप्यकाणि यावत् वर्धिता अस्ति।
यदि कृषिक्षेत्रं, उद्यानं सम्पूर्णतया नष्टं भवति तर्हि क्षतिपूर्ति: दीयते
राज्यसर्वकारः पूर्णतया क्षतिग्रस्तानां बहुगृहाणां कृते २५,००० रुप्यकाणां क्षतिपूर्तिं, गृहाणि मलिनावशेषमुक्तं कर्तुं ५०,००० रूप्यकाणां क्षतिपूर्तिं दास्यति। कृषि- उद्यानभूमि- हाने: कृते राज्यसर्वकारः प्रतिबीघायां १०,००० रूप्यकाणां क्षतिपूर्तिं दास्यति, यत् प्रतिबीघा ३९०० रूप्यकात् वर्धितम्। राज्यसर्वकारेण क्षतिपूर्तिराशिः १५०० रुप्यकाणि प्रतिबीघातः ६००० रुप्यकाणि प्रतिबीघापर्यन्तं वर्धिता। राज्यसर्वकारेण अपि सस्यानां क्षतिं प्रति बीघा ५०० रुप्यकाणां क्षतिपूर्तिराशिः प्रतिबीघा ३००० रुप्यकाणि यावत् वर्धिता अस्ति।
राजीवगांधी वनसंवर्धन योजना अनुमोदिता
मन्त्रिमण्डलेन राजीवगान्धी-वनसंवर्धन योजनायाः अनुमोदनं कृतम्। समुदाय- सञ्चालित- पद्धत्या वन-संरक्षणं विकासं च सुदृढं कर्तुम् अस्य उद्देश्यम् अस्ति। पञ्चवर्षेसु १०० कोटिरूप्यकाणां व्ययेन सम्पूर्णे राज्ये एषा योजना कार्यान्विता भविष्यति। अस्य उपक्रमस्य अन्तर्गतं महिलामण्डलानि, युवकमण्डलानि, स्वयंसहायतासमूहा: इत्यादयः समुदाय- आधारित- संस्थाः वन- संरक्षण- विकासकार्यक्रमेषु सक्रियरूपेण संलग्नाः भविष्यन्ति। प्रत्येकं सहभागी संस्था वृक्षारोपणप्रयासानां कृते प्रतिहेक्टेयर १.२० लक्षरूप्यकपर्यन्तं प्राप्तुं योग्या भविष्यन्ति। यदि रोपणार्थं भूमिखण्डः एकहेक्टेयरात् न्यूनः भवति तर्हि आर्थिकसाहाय्यं तदनुपातेन दीयते।
हिमाचलप्रदेश नगरनिर्वाचन नियमेषु संशोधनम्
नगरनिर्वाचनकाले प्रक्रियात्मका: अभावाः व्यावहारिककठिनताः च दूरीकर्तुं हिमाचलप्रदेश- नगरनिर्वाचननियम:- २०१५ इत्यस्मिन् संशोधनस्य निर्णयः कृतः वार्डानाम् अन्तिमप्रकाशनार्थं मानकस्वरूपं प्रवर्तयितुं नियमः ९ संशोधितः अस्ति, येन राज्ये एकरूपता सुनिश्चिता भवति। नियम 27 तथा 28 संशोधनं कृत्वा एतत् प्रावधानं समाविष्टं यत् नियम 35 इत्यस्य अन्तर्गतं निर्वाचनकार्यक्रमस्य अधिसूचनायाः अनन्तरं मतदातासूचौ कोऽपि परिवर्तनं वा परिवर्तनं वा अनुमतं न भविष्यति तदतिरिक्तं नियम 35(3) संशोधनेन निर्वाचनसूचिकायां सूचनां दातुं अधिकारः उपायुक्तात् राज्यनिर्वाचन- आयोगाय स्थानान्तरितः अस्ति, यः अधुना नामाङ्कनप्रविष्टिकरणात् न्यूनातिन्यूनं सप्तदिनानि पूर्वं अधिसूचनानिर्गमनस्य उत्तरदायी भविष्यति। तदतिरिक्तं नियमः ८८ संशोधनं कृत्वा नामाङ्किताः सदस्याः निर्वाचितसदस्यैः सह भारतस्य संविधानस्य निष्ठायाः शपथं ग्रहीतुं शक्नुवन्ति।
रेडियोलॉजिस्ट, एनेस्थेसिया इत्येतयोः आसनानि IGMC-Tanda इत्यत्र ५०-५० भवितव्यानि
मन्त्रिमण्डलेन बीएससी मेडिकल लैब टेक्नोलॉजी, बीएससी रेडियोलॉजी एण्ड इमेजिंग तथा बीएससी एनेस्थेसिया एण्ड् ऑपरेशन थिएटर टेक्नोलॉजी पाठ्यक्रमेषु आसनवर्धनार्थं पूर्ववृत्तानुमोदनं दत्तम्। इन्दिरा गान्धीचिकित्सामहाविद्यालय: (आईजीएमसी) शिमला इत्यत्र आसनानां संख्यां १० तः ५० यावत्। डॉ. राजेन्द्रप्रसादशासकीय- चिकित्सामहाविद्यालय: (आरपीजीएमसी), टाण्डा इत्यत्र १८ तः ५० यावत् वर्धिता भविष्यति। हमीरपुरमण्डलस्य धनेटा इत्यत्र प्राथमिकस्वास्थ्यकेन्द्रस्य उन्नयनं सामुदायिकस्वास्थ्यकेन्द्रं कर्तुं, तस्य प्रभावी कार्यकरणं च सुनिश्चित्य आवश्यकपदानां निर्माणं पूरणं च कर्तुं निर्णयः कृतः। शिमलामण्डलस्य सुन्नीपुलिसस्थानकस्य अन्तर्गतं खैरायां नूतनं पुलिसकेन्द्रम् उद्घाटयितुं तस्य सुचारुकार्यं सुनिश्चित्य आवश्यकानि पदस्थानानि निर्माय पूरयितुं च अनुमोदनं दत्तम्।
नगरपञ्चायत ज्वाली इत्यस्य नगरपरिषदि उन्नयनम्
तदतिरिक्तं क्षेत्रे प्रशासनिकदक्षतायां, पुलिसकार्यं च सुदृढं कर्तुं चम्बामण्डले स्थितस्य पुलिसकेन्द्रस्य हटली इत्यस्य अधिकारक्षेत्रं पुलिसस्थानकं चुवाड़ीतः पुलिसस्थानकं सिहुन्तां प्रति स्थानान्तरणं च मन्त्रिमण्डलेन अनुमोदितम्। मण्डीमण्डले रत्ती-नागचला विशेषक्षेत्रस्य, नेरचौक योजनाक्षेत्रस्य च पुनर्सङ्घटनस्य अपि मन्त्रिमण्डलेन अनुमोदनं कृतम्। काङ्गड़ा मण्डले नगरपञ्चायतजवाली नगरपालिका परिषदि उन्नयनार्थमपि अनुमोदनं दत्तम्। सभायां शिमलामण्डले नगरपरिषदः सुन्नी इत्यस्य पुनर्वर्गीकरणं नगरपञ्चायतरूपेण अपि स्वस्य अधिकारक्षेत्रात् कतिपयान् क्षेत्रान् बहिष्कृत्य अनुमोदितम्।
१५ बन्दीनां समयात्पूर्वं मुक्ति: अनुमोदिता
स्थानीयजनानां सुविधायै मन्त्रिमण्डलेन सोलनमण्डले नवनिर्मितस्य उपतहसील लोहाराघाटस्य अधिकारक्षेत्रं उपमण्डलार्कीतः उपमण्डलनालागढे स्थानान्तरयितुं अपि निर्णयः कृतः। राज्यदण्डसमीक्षामण्डलस्य अनुशंसयानुसारं १५ बन्दीनां समयात्पूर्वं मुक्तिः अपि अनुमोदिता, मुक्तिपश्चात् तेषाम् आचरणं सुनिश्चितं भविष्यति इति नियमेन। एतत् प्रथमवारं कृतम्।
राजस्वमन्त्रिणा सह दुर्व्यवहारस्य घटनायाः निन्दा
मन्त्रिमण्डलेन मण्डीमण्डलस्य सिराजक्षेत्रस्य सद्यैव भ्रमणकाले कैश्चित् असामाजिकतत्त्वैः राजस्वमन्त्रिणा सह दुर्व्यवहारस्य घटनायाः, राष्ट्रियध्वजस्य अनादरस्य च निन्दा कृता। मन्त्रिमण्डलेन सामान्यजनेभ्य: आह्वानं कृतम् यत् ते आपदाश्रमकोषे उदारतया योगदानं कुर्वन्तु यतः एवं संगृहीतराशिः प्रभावितपरिवाराणां सहायतायां बहु दूरं गमिष्यति। अद्यतन-आपद: विषये विस्तृतं प्रस्तुतिः, तदनन्तरं कृतानां उद्धार-उपायानां च विषये अपि सभायां कृतम्।
आपदाकारणात् प्राणानां, सम्पत्तीनां च हानिः इति विषये अपि मन्त्रिमण्डलेन दुःखं प्रकटितम्
मन्त्रिमण्डलेन सम्पूर्णे राज्ये अद्यतनविपद: कारणेन प्राणानां सम्पत्तिनां च हानिः इति विषये अपि गहनं दुःखं प्रकटितम्। मन्त्रिमण्डलेन शोकग्रस्तपरिवारेभ्यः गभीराः शोकसंवेदनाः प्रकटिताः, आपदाप्रभावितैः सर्वैः सह एकतां प्रकटिता च। मन्त्रिमण्डलेन ये आश्रय-पुनर्वास-कार्यक्रमेषु अमूल्यं समर्थनं दत्तवन्तः राष्ट्रिय- आपदा- प्रतिक्रियाबलं (एनडीआरएफ), राज्य- आपदा- प्रतिक्रिया- बलं (एसडीआरएफ), भारतीयसेना, राज्यपुलिसः, गृहरक्षकाः, सामाचिकसंस्थाः इत्यादीनाम् अपि आभारं प्रकटित:।