संवाद:-काव्यानन्दिन्योः समसामयिकविषये वार्तालापः
नन्दिनी– नमो वः। अद्यतन-अध्येतृ इत्यस्य वार्ताकार्यक्रमे सर्वेषां श्रोतॄणां स्वागतम् करोमि। अहं नन्दिनी, मम सहयोगिनी काव्या च अद्यतनं वार्ताविशेषं प्रस्तुवः।
काव्या- भोः नन्दिनि, अद्य भूराजनीतिवार्ता विशेषतः दुःखदायिनी प्रतिभाति, खलु? अहं दक्षिणचीनसमुद्रे नवीन- वाणिज्य- सन्धिसम्बन्धे वर्धमान-क्लेश-विषये पठितवती अभूवम्। द्रुतगत्या चर्चायाः विच्छेदनं, सैन्यस्य उपस्थापनायाः अभिवृद्धिः च भयङ्करौ इति भाति मम।
नन्दिनी- अहं जानामि, काव्ये, एषा वार्ता चिन्ताजनिका। पूर्व-पश्चिमयोः खण्डयोः मध्ये साङ्गणिक-गूढावेक्षणस्य आरोपविषये श्रुतवती किम्? अविश्वासस्य स्तरः पराकाष्ठां गच्छति, अविवेकस्य सम्भावना अधिका चिन्ताजनिका। वयं निरन्तरं कस्यचित् महत्त्वपूर्णस्य घटनायाः द्वारे एव तिष्ठामः।
काव्या- सत्यम्। एकतः पश्चात् अन्यत्। अहं नवीन- अन्तर्राष्ट्रीय-कृत्रिमबुद्धि-नियमानां विषये वादविवादविषये पठितवती अभूवम्। दत्तांश- गोपनीयता, स्वायत्तशस्त्राणां विषये मतभेदः इत्यादयः निराशाजनकाः विषयाः। विश्वस्तरे अस्याः प्रौद्योगिक्याः निहितार्थानां निर्वाहं कर्तुं सज्जाः न स्मः इति प्रतिभाति।
नन्दिनी– सत्यम्! अद्यत्वे वार्ताचक्रं निरन्तरं निरुत्साहजनकम् इति भासते। आशाजनकाः घटनाः अपि विद्यन्ते। इस्रायिल्-सिरिया इत्येतयोः द्वयोः राष्ट्रयोः मध्ये विवादास्पद- सीमाक्षेत्रे निश्शस्त्रीकृतक्षेत्रस्य स्थापनायै नूतनाप्रयासाः भवन्ति इति श्रूयते। अशासकीयसंस्थानाम्, अन्तर्राष्ट्रीय- मध्यस्थानां च संश्लेषः किञ्चित् प्रगतिं करोति इति प्रतिभाति, संवादः सम्भवः इति सङ्केतः अपि।
काव्या– सत्यं किम्? तत् उत्साहजनकम्। एतत् अधुना एव श्रुतं मया। शान्तिं स्थैर्यं च प्राप्तुं जनाः प्रयत्नशीलाः सन्ति इति प्रतिभाति मम।
नन्दिनी- एवं खलु? जलवायु- परिवर्तन- प्रेरितप्रवासं निवारयितुं वैश्विक- उपक्रमः कतिपय- प्रमुख- अर्थव्यवस्थाभ्यः नूतननिधिं लब्धवान् अभूत्। मतभेदे सत्यपि एतां जटिलसमस्यां दूरीकर्तुं देशाः एकत्र आगच्छन्ति इति आशां जनयन्ति। समान- समाह्वानेषु सहयोगः सम्भवः इति स्मर्यताम्।
काव्या- अस्तु! अद्यतनवार्ताप्रसङ्गः एतावान् एव। पुनर्मिलामः। शुभं भूयात्।