भारत-पाकिस्तानयोः मध्ये प्रचलिते संघर्षे राष्ट्रस्वयंसेवकसङ्घेन सम्पूर्णविषये वक्तव्यं प्रकाशितम् अस्ति। एकस्मिन् वक्तव्ये आरएसएस-संस्थायाः कथनमस्ति यत् पहलगाम-नगरे निकृष्ट-आतङ्कवादी-घटनायाः अनन्तरं पाकिस्तान-प्रायोजित-आतङ्कवादिनः विरुद्धं निर्णायक-कार्याणि क्रियमाणस्य ऑपरेशन सिन्दूर्-इत्यस्य कृते भारतसर्वकारस्य नेतृत्वस्य सशस्त्रसेनायाः च हृदयेन अभिनन्दनं क्रियते। हिन्दुतीर्थयात्रिकाणां क्रूरनरसंहारे पीडितपरिवारस्य सम्पूर्णराष्ट्राय च न्यायप्रदानार्थम् एषा कार्यप्रक्रिया सम्पूर्णराष्ट्रस्य आत्मसम्मानं साहसं च वर्धितवती अस्ति।
सम्पूर्णः देशः सर्वकारेण सैन्यबलेन च सह अस्ति
आरएसएस इत्यनेन अपि उक्तं यत् पाकिस्ताने आतङ्कवादिनः तेषां समर्थनव्यवस्था च विरुद्धं क्रियमाणानि सैन्यकार्याणि देशस्य सुरक्षायाः कृते आवश्यकं अपरिहार्यं च सोपानम् इति अपि वयं मन्यामहे। अस्मिन् राष्ट्रसंकटघण्टे सम्पूर्णः देशः शरीरेण, मनसा, धनेन च सर्वकारेण, सशस्त्रसेनिकै: च सह तिष्ठति। भारतसीमायां धार्मिकस्थानेषु नागरिकवस्तौ च पाकिस्तानीसेनाद्वारा क्रियमाणानां आक्रमणानां निन्दां कुर्मः, एतेषां आक्रमणानां प्रहारै: ये क्षतिग्रस्ता: अभवन् तेषां परिवारेभ्यः हृदयेन शोकसंवेदनां प्रकटयामः।
षड्यंत्रं सफलं मा भवतु
अस्मिन् एव वक्तव्ये उक्तं यत् अस्मिन् चुनौतीपूर्णे अवसरे राष्ट्रीयस्वयंसेवकसङ्घः सर्वदेशवासिनां कृते आह्वानं करोति यत् ते सर्वकारेण प्रशासनेन च दत्तानां सर्वासाम् सूचनानां पूर्णानुपालनं सुनिश्चितं कुर्वन्तु। एतेन सह अस्मिन् अवसरे अस्माकं नागरिककर्तव्यस्य निर्वहनं कुर्वन्तः अस्माभिः एतदपि सावधानता भवितव्या यत् सामाजिकैकतां सौहार्दं च विघटयितुं राष्ट्रविरोधिशक्तयः किमपि षड्यंत्रं सफलं न भवेयुः