Pre-Nursery Teacher : पूर्व-नर्सरी-शिक्षकस्य ६२९७ पदानाम् नियुक्तिः आरब्धा
हिमसंस्कृतवार्ताः। प्रायः वर्षत्रयस्य दीर्घप्रतीक्षायाः अनन्तरं अन्ततः हिमाचले पूर्वनर्सरीशिक्षकनियुक्तिः आरभ्यते। राज्यसर्वकाराद् अनुज्ञां प्राप्त्वा हिमाचलप्रदेशराज्यविद्युत्विकासनिगमेन (एसईडीसी) नियुक्तिसंस्था अधुना अस्य प्रक्रियां प्रारब्धवती अस्ति। अस्याः प्रक्रियायाः अन्तर्गतम् आहत्य ६२९७ पदानि पूरयिष्यन्ते, येषां नामकरणं प्रारम्भिकबाल्यकालस्य परिचर्या-शिक्षा-अध्यापकः इति कृतम् अस्ति । एषा नियुक्तिः आउटसोर्सिंग् इत्यनेनाधारेण भविष्यति, अस्य वेतनं १०,००० रूप्यकाणि निर्धारितम् अस्ति। परन्तु अवशिष्टानां लाभानामनन्तरम् एतेषां शिक्षकाणां कृते प्रतिमासं ८००० रूप्यकात् न्यूनं भविष्यति। राज्यसर्वकारः अपि समग्रशिक्षायोजनायाः अन्तर्गतं एतत् वेतनं वर्धयितुं विचारयति, यस्याः निर्णयः पश्चात् भविष्यति। हिमाचलप्रदेशराज्यविद्युत्विकासनिगमेन एतानि पदस्थानानि पूरयितुं स्वस्य एम्पेनेल्ड् आउटसोर्सिंग् एजेन्सीभिः सह चर्चा आरब्धा अस्ति तथा च तेभ्यः पदानि अपि आवंटितानि सन्ति।
एतेषां शिक्षकाणां नियुक्तिः सर्वेषु १२ मण्डलेषु भविष्यति। एचपीएसईडीसी इत्यस्य सम्प्रति आहत्य ३५ एम्पैनेल् आउट्सोर्स कम्पनयः सन्ति । आवंटनस्य अन्तिमरूपं प्राप्तानन्तरम् एताः कम्पनयः आगामिसप्ताहात् विभिन्नेषु जनपदेषु आवेदनपत्रं ग्रहीतुं आरभन्ते। एतानि आवेदनानि राज्यसर्वकारेण दत्तानां भर्तीनियमानाम् अन्तर्गतं करिष्यन्ति, यस्मिन् एनसीटीई-अन्तर्गतं पात्रता स्थापिता अस्ति। अधुना आवेदनं ग्रहीतुं एनटीटी इत्यत्र अपि केवलं द्विवर्षीय डिप्लोमा आवश्यकं भविष्यति ततः परं यदि पदं रिक्तं तिष्ठति तर्हि सर्वकारः पुनर्विचारं कर्तुं शक्नोति। एते शिक्षकाः राज्यस्य तेषु प्राथमिकविद्यालयेषु प्रदत्ताः भविष्यन्ति यत्र पूर्वनर्सरी कक्षाः प्रचलन्ति। सम्प्रति २५,००० तः अधिकाः बालकाः प्री-नर्सरी-विद्यालये नामाङ्किताः सन्ति, तेषां पालनं जेबीटी-शिक्षकैः क्रियते ।
Pre-Nursery Teacher : पूर्व-नर्सरी-शिक्षकस्य ६२९७ पदानाम् नियुक्तिः आरब्धा

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment