By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: जयरामठाकुरः नितिनगडकरी इत्यनेन सह मिलित्वा राज्यस्य अनेकमार्गाणां विस्तारं कर्तुं आग्रहं कृतवान्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > जयरामठाकुरः नितिनगडकरी इत्यनेन सह मिलित्वा राज्यस्य अनेकमार्गाणां विस्तारं कर्तुं आग्रहं कृतवान्
प्रादेशिकवार्ताहिमाचलवार्ता

जयरामठाकुरः नितिनगडकरी इत्यनेन सह मिलित्वा राज्यस्य अनेकमार्गाणां विस्तारं कर्तुं आग्रहं कृतवान्

डॉ मनोज शैल
Last updated: 2025/04/09 at 9:56 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

जयरामठाकुरः नितिनगडकरी इत्यनेन सह मिलित्वा राज्यस्य अनेकमार्गाणां विस्तारं कर्तुं आग्रहं कृतवान्

 

हिमसंस्कृतवार्ता: – नवदेहली।

बुधवासरे विपक्षस्य नेता जयरामठाकुरः दिल्लीनगरे पथपरिवहनराजमार्गमन्त्री नितिनगडकरी इत्यनेन मिलित्वा वार्ताम् अकरोत्। अस्मिन् कालखण्डे जयरामठाकुरः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मार्गदर्शनेन केन्द्रसर्वकारेण हिमाचलप्रदेशे प्रचलितानां विविधानां परियोजनानां, राज्ये सर्वत्र कन्दराणां विन्यस्तानां, राष्ट्रियराजमार्गजालस्य च कृते आभारं प्रकटितवान्। विपक्षनेता नितिनगडकरी इत्यनेन आग्रहं कृतवान् यत् सः राज्ये जंजैहली-चैलचौक-नगवानसहितानाम् अनेकमार्गाणां विस्तारं कृत्वा परिष्कारं करोतु।

 

विपक्षनेतुः अनुरोधेन नितिनगडकरी इत्यनेन सीआइआरएफ-अन्तर्गतं सम्बन्धितमार्गाणां कार्यं यथाशीघ्रं सम्पादयितुं आश्वासनं दत्तम्। विपक्षनेता उक्तवान् यत् सम्प्रति केन्द्रसर्वकारः हिमाचलप्रदेशे राष्ट्रियराजमार्गात् ग्रामीणक्षेत्रपर्यन्तं मार्गाणां पूर्णसमर्थनं प्रदाति। राज्ये यत्किमपि कार्यं प्रचलति तत् सर्वं केन्द्रसर्वकारस्य समर्थनेन क्रियते।

You Might Also Like

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: bjp, BJP Himachal, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, Jai Ram Thakur, National News, national News Headlines, News Headlines, nitin gadkari, अन्तर्राष्ट्रीय समाचार, केन्द्रीय मंत्री, जयरामठाकुर, दिव्य हिमाचल समाचार, नितिन गडकरी, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, विपक्षनेता जयरामठाकुरः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himachal News : ‘कङ्गनाया: वक्तव्यं भ्रामकं, देयकम् मासद्वयस्य आसीत्, सा अपि अनुदानं गृह्णाति, समये देयकं न ददाति’
Next Article होशियारपुरम्-ः “वेदार्थनिर्णये गृह्यसूत्राणामवदानम्” द्विदिवसीया संगोष्ठ्याः वेदवेदाङ्गकार्यशालायाः च आरम्भः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?