राष्ट्रपति: द्रौपदीमुर्मुः पुर्तगाल-स्लोवाकिया-देशयो: स्वयात्रायाः प्रथमे चरणे लिस्यननगरं सम्प्राप्ता ।
हिमसंस्कृतवार्ता-
राष्ट्रपति: द्रौपदीमुर्मुः पुर्तगाल स्लोवाकिया-देशयो: स्वयात्रायाः प्रथमे चरणे लिस्यननगरं सम्प्राप्य पुर्तगालदेशीयेन स्वसमकक्षेण मार्सेलो-रेवेलो-डी-सूसा-इत्येतेन सह प्रतिनिधिमण्डलस्तरीयां वार्तां कृतवती। उपवेशनानन्तरं संयुक्तवार्ताहराणां सम्मेलने सा अवोचत् यत् भारत-पुर्तगालयोर्मध्ये ऐतिहासिकाः सम्बन्धाः सन्ति ये अधुना आधुनिकरूपेण बहुपक्षीयरुपेण विकसिताः क्रियन्ते । राष्ट्रपतिवर्यया प्रोक्तं यत् तया स्वकीयेन पुर्तगालीय समकक्षेन सह द्विपक्षीयसम्बन्धानां विविधक्षेत्रेषु व्यापकी रचनात्मकी च चर्चा कृता अस्ति ।
गृहमन्त्री अमितशाहः जम्मू-कश्मीरस्य कठुआ-नगरे सीमा सुरक्षा-दलस्य सैनिकान् सम्वोधितवान् ।
हिमसंस्कृतवार्ता-
केन्द्रीय-गृह-मन्त्री अमितशाहः अवदत् यत्, सीमा सुरक्षाम् अधिकं सुदृढं कर्तुं सर्वकारः विद्युन्मान-निरीक्षण-व्यवस्थां प्रवर्तयति। गृहमन्त्री जम्मू-कश्मीरस्य कठुआ-नगरे सीमा सुरक्षा-दलस्य सैनिकान् सम्वोधयन् आसीत्। सः अवदत् यत्, भूमिगत-सीमापारस्य सुरङ्गानाम् अन्वेषणार्थं प्रौद्योगिक्याः उपयोगः भविष्यति । गृहमंत्री कठुआ-जनपदस्य उपरक्षणस्थानम् अपि अवलोकितवान्। पश्चात्दिने, श्रीशाहः तथा च जम्मू-कश्मीरस्य उपराज्यपालः मनोजसिन्हाः च राजभवने आतंकप्रहारेषु वीरगतिं प्राप्तवतां एकादश संख्यकानां सैनिकानां परिवारान् मिलितवन्तौ ।
स्वास्थ्यस्य स्वास्थ्य-व्यवहारस्य च विषये जागरूकतां वर्धयितुं गतदिवसे सम्पूर्ण विश्वे विश्व-स्वास्थ्य-दिवसः हर्षोल्लासेन मानित:
हिमसंस्कृतवार्ता: – विश्व-स्वास्थ्य-दिवसः ।
स्वास्थ्यस्य स्वास्थ्य-व्यवहारस्य च विषये जागरूकतां वर्धयितुं गतदिवसे सम्पूर्ण विश्वे विश्व-स्वास्थ्य-दिवसः मानित: । विश्व-स्वास्थ्य-सङ्घट्टनेन अस्मिन् वर्षे स्वस्थारम्भः, आशान्वितं भविष्यं इत्येषः शीर्षकः उद्घोषितः अस्ति, येन मातृणां नवजातशिशूनां च मृत्युनिवारणं भवेत्, सहस्रमहिलानां दीर्घकालिक स्वास्थ्याय कल्याणाय च प्राथमिकतां दातुं शक्येत् । अस्मिन् अवसरे, प्रधानमन्त्री नरेन्द्रमोदी एकस्य स्वस्थविश्वस्य निर्माणाय स्वकीयां प्रतिवद्धतां पुष्टीकृतवान् । स्वकीये संदेशे सः प्रोक्तवान् यत् सर्वकारः स्वास्थ्यसेवाभ्यः निरन्तरं ध्यानं केंद्रितं करिष्यति, जनकल्याणस्य विभिन्नक्षेत्रेषु च निवेशं करिष्यति। श्रीमोदिना अस्मिन् विषये वलं प्रदत्तमस्ति यत् उत्तमस्वास्थ्यं संपन्नसमाजस्य आधारशिला वर्तते । स्वास्थ्य-परिवार-कल्याण-राज्य मंत्रिणा अनुप्रिया पटेल इत्यनया उक्तं यत् स्वास्थ्य-क्षेत्रे देशस्य प्रशंसनीयोपलब्धयः प्रकाशिताः, यासु मातृणां शिशुनां च मृत्युप्रतिशततायां उल्लेखनीया अपचितिः सम्मिलिता अस्ति। तया सर्वेऽपि नागरिकाः स्वस्थजीवनशैल्याः अनुपालनाय सम्प्रार्थिताः ।
सर्वकारेण पेट्रोल-डीजल इत्यनयोः उत्पादशुल्के प्रतिलीटरमितं प्रति द्वयोः रुप्यकयोः वृद्धिः कृता अस्ति।
हिमसंस्कृतवार्ता – सर्वकारेण पेट्रोल-डीजल इत्यनयोः उत्पादशुल्के प्रतिलीटरमितं प्रति द्वयोः रुप्यकयोः वृद्धिः कृता अस्ति। यद्यपि तेल विपणन-संस्थानेन स्पष्टीकृतं यत् द्वयोः पेट्रोलियम उत्पादयोः विक्रयणशुल्केषु कीदृशी अपि वृद्धिः न करिष्यते । पेट्रोलियम-प्राकृतिक-वात्यीधन-मन्त्रिणा हरदीप सिंहपुरी इत्यनेन प्रोक्तं यत् उत्पाद शुल्के कारितया वृद्ध्या उपभोक्तृषु कीदृशः अपि प्रभावः न भविष्यति । वित्तमंत्रालयेन प्रख्यापितया अधिसूचनया अनुसारं पेट्रोल-डीजलयोः उत्पादशुल्के द्वयोः रुप्वकयोः वृद्धिः कृता अस्ति, या अद्यारभ्य प्रभावमानेष्यति । मंत्रिणा इदमपि प्रोक्तं यत् एलपीजी सिलेंडर इत्येतेषां शुल्केषु अपि पञ्चाशत् रुप्यकाणां वृद्धिः कृता अस्ति। श्रीपुरी प्रोक्तवान् यत् उज्ज्वलायोजनायाः लाभार्थिभ्यः एलपीजी इत्यस्य क्रयणशुल्कं अधुना पञ्चाशदधिक-पञ्चशतम् अन्येषां कृते च त्रिपञ्चाशदधिक-अष्टशतम् इति भविष्यति ।
प्रवर्तन-निदेशालयस्य अधिकारिणः तमिलनाडु-राज्ये अनेकेषु निवासस्थानेषु सहसान्वेषणकार्यं कृतवन्त:
हिमसंस्कृतवार्ता: प्रवर्तन निदेशालयस्य अधिकारिणः तमिलनाडु-राज्ये, राज्य-नगरपालिका प्रशासनस्य, नगरीय जलापूर्ति-मन्त्रिणः के. एन्. नेहरू-इत्यस्य, तस्य च भ्रातुः रविचन्द्रन्-इत्यस्य टू-वेल्यू होम्स् इत्यस्य व्यावसायिकसहभागिनः, मणिवन्नन्-इत्यस्य पेरम्बलूर-मण्डलस्य सांसदस्य पुत्रस्य अरुण नेहरू-इत्यस्य च निवासस्थानेषु सहसान्वेषणकार्यं कुर्वन्तः सन्ति। द्वयोः वित्कोषयो: ऋणयोः संलग्नतायाः प्रवञ्चनारोपेण सह एतानि अन्वेषणकार्याणि सम्बद्धानि इति कथ्यते। तिरुचिरापल्ल्यां द्वाभ्यां वित्तकोष-अधिकारिणाभ्यां तेषां व्यवहारविषये परिपृच्छाः जाता। चेन्न कोयम्वत्तूर-नगरयोः अपि अनेकेषु स्थानेषु, नेहरू-इत्यस्य भ्रातुः मणिवन्नन्-इत्यस्य स्वामित्वस्य रियल्-एस्टेट्-संस्थासु अपि, अन्वेषणकार्याणि प्रचलन्ति।
नौसेना-सम्मेलनम्- नौसेनाध्यक्षणां 2025 सम्मेलनस्य प्रथमसंस्करणस्य द्वितीयं चरणं नवदिल्ल्यां आरभत
हिमसंस्कृतवार्ताः। नौसेनाध्यक्षणां पञ्चविंशत्यधिक द्विसहस्रतमवर्षस्य इत्यस्य सम्मेलनस्य प्रथमसंस्करणस्य द्वितीयं चरणं
नवदिल्ल्याम् आरभत। इदं सम्मेलनं सर्वोच्चस्तरीयं अर्द्धवार्षिक आयोजनं अस्ति, वद्धि शीर्ष-नीसेनायाः सेनापतिनां मध्ये
महत्त्वपूर्ण-सामरिक-परिचालन-प्रशासनिक-विषयेषु चर्चा सुकरबति। हिन्दमहासागरप्रदेशे प्राधान्येन सुरक्षापक्षसहभागीरूपेण भारतस्य भूमिकायाः महत्त्वं प्रतिपादयितुं, क्षेत्रीयशान्ती, सुरक्षायां, स्थिरतायां च भारतीय-नीसेनायाः योगदानं वर्धयितुं च चतुर्दिवसीय सम्मेलनम् महत्त्वपूर्णा भूमिकां निर्वहति। सम्मेलनस्य समये, रक्षाध्यक्षः, सेनाध्यक्षः, वायुसेनाध्यक्षः तिसृणां सेवानां मध्ये समन्वयं वर्धयितुं, अभिसरणप्रयासान् च अधिकं चालयितुं नौसेनायाः सेनापतिभिः सह संलग्नाः भविष्यन्ति।
फिजीदेशस्य स्वास्थ्यमन्त्रिणा डॉ. रातू-एण्टोनियो रबिसी-लाल-बालावू इत्येतेन समं उपवेशनं विहितवान् विदेशमन्त्री एस्. जयशङ्करः
हिमसंस्कृतवार्ताः। विदेशमन्त्री एस्. जयशङ्करः गतदिने फिजीदेशस्य स्वास्थ्यमन्त्रिणा डॉ. रातू-एण्टोनियो रबिसी-लाल-बालावू इत्येतेन समं उपवेशनं विहितवान्। सामाजिकसन्देशपटले एकस्मिन् डॉ. जयशङ्करः अवोचत् यत् एतस्मिन् उपवेशने उभयोः देशयोः मध्ये प्रचल्यमानेषु स्वास्थ्य-चिकित्सा-सहयोगेषु चर्चा समनुष्ठिता।