श्रीसोमनाथसंस्कृतविश्वविद्यालयद्वारा अन्तिमवर्षस्य छात्राणां समावर्तनसमारोहस्य तथा च परीक्षाभ्य: मङ्गलकामना: प्रदानाय मङ्गलकामनासमारोहस्यायोजनं जातम्
वार्ताहर: – जगदीश डाभी (सोमनाथ-गुजरातम्)
प्राप्तवार्तानुसारं 5/4/2025 तमे दिनाङ्के श्रीसोमनाथसंस्कृतविश्वविद्यालयद्वारा अन्तिमवर्षस्य छात्राणां समावर्तनसमारोहस्य तथा च परीक्षाभ्य: मङ्गलकामना: प्रदानाय मङ्गलकामनासमारोहस्यायोजनं जातम्। कार्यक्रमेऽस्मिन् विश्वविद्यालयस्य मान्याः कुलपतिमहोदया: अध्यक्षत्वेन राराज्यमाना: आसन्।संरक्षकत्वेन आदरणीयाः कुलसचिवा: प्रो. ललितकुमारपटेलमहोदया: विराजमाना: आसन्। आयोजकत्वेनोपस्थिता: आसन् अनुस्नातकाध्यक्षा: प्रो. विनोदकुमारझामहोदया: तथा प्राचार्या: डॉ. नरेन्द्र कुमारपण्ड्यामहोदया: । कुलपतिमहोदयै: छात्रेभ्यः परीक्षाया: तथा च जीवनाय सुसम्यक्रीत्या जीवननिर्वहणं कर्तुं शास्त्रोक्तरीत्या सूत्राणां उपदेशः शुभकामनाश्च प्रदत्ता:। प्रो. विनोदकुमारझावर्या: अकथयन् यत् गुरुशिष्ययोः आजीवनस्य सम्बन्धः वर्तते इति स्मृतिपथे संधाय जीवनयापनं करणीयम्। मान्याः कुलसचिवा: प्रो. ललितकुमारपटेलमहोदया: छात्रेभ्यः उदाहरणानि प्रदाय जीवनसन्देशं प्रदत्तवन्तः। डॉ. नरेन्द्र कुमारपण्ड्यामहोदया: छात्रेभ्यः जीवनाय सूत्ररूपेण उपदेशमकुर्वन्। कार्यक्रमेऽस्मिन् विश्वविद्यालयस्य समेऽपि अध्यापकाः छात्राश्चोपस्थिता: आसन्। कार्यक्रमेऽस्मिन् कार्यक्रमस्यास्य सञ्चालनं, आभारज्ञापनञ्च कार्यक्रमस्यास्य संयोजिका साहित्यविभागस्य सहायिकाचार्या डॉ. रामकुमारी महोदया अकरोत्।