‘आव्रजनविदेशीयविधेयकं २०२५’ देशस्य विकासाय सुरक्षायै च आवश्यकम् – जयरामठाकुरः
हिमसंस्कृतवार्ता: – शिमला।
पूर्वमुख्यमन्त्री एवं विपक्षनेता जयरामठाकुरः अवदत् यत्‘आव्रजनविदेशीयविधेयकं २०२५’ वर्तमानकाले अस्माकं देशस्य आवश्यकता अस्ति। अनेन देशस्य आन्तरिकसुरक्षा सुदृढा भविष्यति, आर्थिकविकासः च त्वरितः भविष्यति । यत् विकसितभारतस्य लक्ष्यं प्रति द्रुतगत्या गच्छन् स्थातुं अतीव आवश्यकम्। गुरुवासरे लोकसभायां ‘आव्रजनविदेशीयविधेयकं २०२५’ पारितम्। एकदा एतद् विधानं प्रवर्तते तदा देशस्य सुरक्षायाः व्यवस्थितनिरीक्षणस्य, विदेशीयानां आगमनस्य, वासस्य च मार्गः स्पष्टः भविष्यति । तदर्थं प्रधानमन्त्रिणे नरेन्द्रमोदिने, केन्द्रीयगृहमंत्रिणे अमितशाहाय, भाजपाराष्ट्रीयाध्यक्षाय जगतप्रकाशनड्डावर्याय, समस्तशीर्षेभ्य: केन्द्रीयनेतृत्वेभ्य: देशवासिभ्य: च हार्दिकम् अभिनन्दनानि शुभकामना: च।
एतद् विधानं न केवलं भारतस्य अवैधप्रवेशात्, अपराधात्, सुरक्षासंतर्जनाभ्यः च रक्षणं करिष्यति अपितु अर्थव्यवस्था, शिक्षा, वैश्विकपरिचयस्य च नूतनां दिशां दास्यति। एकदा विधेयकं विधानम् अभवत् तदा प्रत्येकस्य विदेशीयस्य प्रवेशस्य, वासस्य, उद्देश्यस्य च व्यवस्थितः आधुनिकः च अभिलेखः स्थापितः भविष्यति। एतेन पर्यटनस्य प्रवर्धनं भविष्यति यस्य प्रत्यक्षं हिमाचलप्रदेशस्य लाभः भविष्यति।
जयरामठाकुरः अवदत् यत् सम्प्रति एतादृशपदार्थानाम् अत्यन्तं आवश्यकता वर्तते। एकदा एतद् विधानं कार्यान्वितं जातं चेत् विदेशीयजनानाम् कृते सम्पूर्णं निरीक्षणं सहायता च कर्तुं शक्यते । भारतीय अर्थव्यवस्थायां योगदानं दातुं ये आगच्छन्ति तेषां स्वागतं भविष्यति, परन्तु देशे अशान्तिं जनयितुं ये आगच्छन्ति तेषां विरुद्धं कठोरकार्याणि क्रियन्ते। अधुना प्रत्येकं विदेशीयं २४ मापदण्डेषु ३६० डिग्री-परीक्षणं क्रियते येन अवैधप्रवासीनां अपराधीनां च निकटतया निरीक्षणं भवति। राज्ये यथा मादकद्रव्यतस्कर: शिरः उत्थापयति तथा हिमाचलप्रदेशः अपि अस्मात् लाभं प्राप्स्यति।
यथा यथा विदेशिनां मादकद्रव्यविरोधीकार्यक्रमेषु संलग्नतायाः प्रकरणाः अग्रे आगच्छन्ति, तथैव केन्द्रीकृतव्यवस्था तेषां जनानां उपरि दृष्टिः स्थापयितुं शक्नोति ये एतादृशेषु कार्येषु संलग्नाः सन्ति। ‘अतिथि देवो भवः’ अस्माकं परम्परा अस्ति किन्तु अतिथिभ्यः अस्माकं देशस्य संस्कृतिः, विश्वासाः, नियमाः च आदरणीया: भविष्यन्ति, ‘आव्रजन-विदेशीय-विधेयकं २०२५’ एतत् सुनिश्चित्य अतीव सहायकं सिद्धं भविष्यति । विधेयकेन “प्रवासः, वीजा, विदेशिनां पञ्जीकरणं, अनुसरणं च” इति प्रणाल्याः वैधानिक: आधारः प्रदत्तः अस्ति । अनेन अवैधरूपेण भारतं प्रविशन्तः, निर्धारितसमयात् परं तिष्ठन्ति च तेषां विषये कठोरजागरूकता स्थास्यति। अवैधरूपेण देशे प्रविशन्तः वसन्तः च न सहन्ते।